View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Swarna Akarshana Bhairava Stotram

ōṃ asya śrī svarṇākarṣaṇa bhairava stōtra mahāmantrasya brahma ṛṣiḥ anuṣṭup Chandaḥ śrī svarṇākarṣaṇa bhairavō dēvatā hrīṃ bījaṃ klīṃ śaktiḥ saḥ kīlakaṃ mama dāridrya nāśārthē pāṭhē viniyōgaḥ ॥

ṛṣyādi nyāsaḥ ।
brahmarṣayē namaḥ śirasi ।
anuṣṭup Chandasē namaḥ mukhē ।
svarṇākarṣaṇa bhairavāya namaḥ hṛdi ।
hrīṃ bījāya namaḥ guhyē ।
klīṃ śaktayē namaḥ pādayōḥ ।
saḥ kīlakāya namaḥ nābhau ।
viniyogāya namaḥ sarvāṅgē ।
hrāṃ hrīṃ hrūṃ iti kara ṣaḍaṅganyāsaḥ ॥

dhyānam ।
pārijātadruma kāntārē sthitē māṇikyamaṇḍapē ।
siṃhāsanagataṃ vandē bhairavaṃ svarṇadāyakam ॥

gāṅgēya pātraṃ ḍamarūṃ triśūlaṃ
varaṃ karaḥ sandadhataṃ trinētram ।
dēvyāyutaṃ tapta suvarṇavarṇa
svarṇākarṣaṇabhairavamāśrayāmi ॥

mantraḥ ।
ōṃ aiṃ hrīṃ śrīṃ aiṃ śrīṃ āpaduddhāraṇāya hrāṃ hrīṃ hrūṃ ajāmalavadhyāya lōkēśvarāya svarṇākarṣaṇabhairavāya mama dāridrya vidvēṣaṇāya mahābhairavāya namaḥ śrīṃ hrīṃ aim ।

stōtram ।
namastē'stu bhairavāya brahmaviṣṇuśivātmanē ।
namastrailōkyavandyāya varadāya parātmanē ॥ 1 ॥

ratnasiṃhāsanasthāya divyābharaṇaśōbhinē ।
divyamālyavibhūṣāya namastē divyamūrtayē ॥ 2 ॥

namastē'nēkahastāya hyanēkaśirasē namaḥ ।
namastē'nēkanētrāya hyanēkavibhavē namaḥ ॥ 3 ॥

namastē'nēkakaṇṭhāya hyanēkāṃśāya tē namaḥ ।
namōstvanēkaiśvaryāya hyanēkadivyatējasē ॥ 4 ॥

anēkāyudhayuktāya hyanēkasurasēvinē ।
anēkaguṇayuktāya mahādēvāya tē namaḥ ॥ 5 ॥

namō dāridryakālāya mahāsampatpradāyinē ।
śrībhairavīprayuktāya trilōkēśāya tē namaḥ ॥ 6 ॥

digambara namastubhyaṃ digīśāya namō namaḥ ।
namō'stu daityakālāya pāpakālāya tē namaḥ ॥ 7 ॥

sarvajñāya namastubhyaṃ namastē divyachakṣuṣē ।
ajitāya namastubhyaṃ jitāmitrāya tē namaḥ ॥ 8 ॥

namastē rudraputrāya gaṇanāthāya tē namaḥ ।
namastē vīravīrāya mahāvīrāya tē namaḥ ॥ 9 ॥

namō'stvanantavīryāya mahāghōrāya tē namaḥ ।
namastē ghōraghōrāya viśvaghōrāya tē namaḥ ॥ 10 ॥

namaḥ ugrāya śāntāya bhaktēbhyaḥ śāntidāyinē ।
guravē sarvalōkānāṃ namaḥ praṇava rūpiṇē ॥ 11 ॥

namastē vāgbhavākhyāya dīrghakāmāya tē namaḥ ।
namastē kāmarājāya yōṣitkāmāya tē namaḥ ॥ 12 ॥

dīrghamāyāsvarūpāya mahāmāyāpatē namaḥ ।
sṛṣṭimāyāsvarūpāya visargāya samyāyinē ॥ 13 ॥

rudralōkēśapūjyāya hyāpaduddhāraṇāya cha ।
namō'jāmalabaddhāya suvarṇākarṣaṇāya tē ॥ 14 ॥

namō namō bhairavāya mahādāridryanāśinē ।
unmūlanakarmaṭhāya hyalakṣmyā sarvadā namaḥ ॥ 15 ॥

namō lōkatrayēśāya svānandanihitāya tē ।
namaḥ śrībījarūpāya sarvakāmapradāyinē ॥ 16 ॥

namō mahābhairavāya śrīrūpāya namō namaḥ ।
dhanādhyakṣa namastubhyaṃ śaraṇyāya namō namaḥ ॥ 17 ॥

namaḥ prasannarūpāya hyādidēvāya tē namaḥ ।
namastē mantrarūpāya namastē ratnarūpiṇē ॥ 18 ॥

namastē svarṇarūpāya suvarṇāya namō namaḥ ।
namaḥ suvarṇavarṇāya mahāpuṇyāya tē namaḥ ॥ 19 ॥

namaḥ śuddhāya buddhāya namaḥ saṃsāratāriṇē ।
namō dēvāya guhyāya prabalāya namō namaḥ ॥ 20 ॥

namastē balarūpāya parēṣāṃ balanāśinē ।
namastē svargasaṃsthāya namō bhūrlōkavāsinē ॥ 21 ॥

namaḥ pātāḻavāsāya nirādhārāya tē namaḥ ।
namō namaḥ svatantrāya hyanantāya namō namaḥ ॥ 22 ॥

dvibhujāya namastubhyaṃ bhujatrayasuśōbhinē ।
namō'ṇimādisiddhāya svarṇahastāya tē namaḥ ॥ 23 ॥

pūrṇachandrapratīkāśavadanāmbhōjaśōbhinē ।
namastē svarṇarūpāya svarṇālaṅkāraśōbhinē ॥ 24 ॥

namaḥ svarṇākarṣaṇāya svarṇābhāya cha tē namaḥ ।
namastē svarṇakaṇṭhāya svarṇālaṅkāradhāriṇē ॥ 25 ॥

svarṇasiṃhāsanasthāya svarṇapādāya tē namaḥ ।
namaḥ svarṇābhapārāya svarṇakāñchīsuśōbhinē ॥ 26 ॥

namastē svarṇajaṅghāya bhaktakāmadughātmanē ।
namastē svarṇabhaktānāṃ kalpavṛkṣasvarūpiṇē ॥ 27 ॥

chintāmaṇisvarūpāya namō brahmādisēvinē ।
kalpadrumādhaḥsaṃsthāya bahusvarṇapradāyinē ॥ 28 ॥

namō hēmādikarṣāya bhairavāya namō namaḥ ।
stavēnānēna santuṣṭō bhava lōkēśabhairava ॥ 29 ॥

paśya māṃ karuṇāviṣṭa śaraṇāgatavatsala ।
śrībhairava dhanādhyakṣa śaraṇaṃ tvāṃ bhajāmyaham ।
prasīda sakalān kāmān prayachCha mama sarvadā ॥ 30 ॥

phalaśrutiḥ
śrīmahābhairavasyēdaṃ stōtrasūktaṃ sudurlabham ।
mantrātmakaṃ mahāpuṇyaṃ sarvaiśvaryapradāyakam ॥ 31 ॥

yaḥ paṭhēnnityamēkāgraṃ pātakaiḥ sa vimuchyatē ।
labhatē chāmalālakṣmīmaṣṭaiśvaryamavāpnuyāt ॥ 32 ॥

chintāmaṇimavāpnōti dhēnu kalpataruṃ dhṛvam ।
svarṇarāśimavāpnōti siddhimēva sa mānavaḥ ॥ 33 ॥

sandhyāyāṃ yaḥ paṭhēt stōtraṃ daśāvṛtyā narōttamaiḥ ।
svapnē śrībhairavastasya sākṣādbhūtvā jagadguruḥ ॥ 34 ॥

svarṇarāśi dadātyēva tat‍kṣaṇānnāsti saṃśayaḥ ।
sarvadā yaḥ paṭhēt stōtraṃ bhairavasya mahātmanaḥ ॥ 35 ॥

lōkatrayaṃ vaśīkuryādachalāṃ śriyamavāpnuyāt ।
na bhayaṃ labhatē kvāpi vighnabhūtādisambhava ॥ 36 ॥

mriyantē śatravō'vaśyamalakṣmīnāśamāpnuyāt ।
akṣayaṃ labhatē saukhyaṃ sarvadā mānavōttamaḥ ॥ 37 ॥

aṣṭapañchāśatāṇaḍhyō mantrarājaḥ prakīrtitaḥ ।
dāridryaduḥkhaśamanaṃ svarṇākarṣaṇakārakaḥ ॥ 38 ॥

ya yēna sañjapēt dhīmān stōtraṃ vā prapaṭhēt sadā ।
mahābhairavasāyujyaṃ svāntakālē bhavēddhruvam ॥ 39 ॥

iti rudrayāmala tantrē svarṇākarṣaṇa bhairava stōtram ॥




Browse Related Categories: