View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Satyanarayana Swami Vratha Katha

॥ śrī gaṇēśāya namaḥ ॥
॥ śrīparamātmanē namaḥ ॥
atha kathā prārambhaḥ ।

atha prathamō'dhyāyaḥ

śrīvyāsa uvācha ।
ēkadā naimiṣāraṇyē ṛṣayaḥ śaunakādayaḥ ।
paprachChurmunayaḥ sarvē sūtaṃ paurāṇikaṃ khalu ॥ 1॥

ṛṣaya ūchuḥ ।
vratēna tapasā kiṃ vā prāpyatē vāñChitaṃ phalam ।
tatsarvaṃ śrōtumichChāmaḥ kathayasva mahāmunē ॥ 2॥

sūta uvācha ।
nāradēnaiva sampṛṣṭō bhagavān kamalāpatiḥ ।
surarṣayē yathaivāha tachChṛṇudhvaṃ samāhitāḥ ॥ 3॥

ēkadā nāradō yōgī parānugrahakāṅkṣayā ।
paryaṭan vividhān lōkān martyalōkamupāgataḥ ॥ 4॥

tatōdṛṣṭvā janānsarvān nānāklēśasamanvitān ।
nānāyōnisamutpannān kliśyamānān svakarmabhiḥ ॥ 5॥

kēnōpāyēna chaitēṣāṃ duḥkhanāśō bhavēd dhruvam ।
iti sañchintya manasā viṣṇulōkaṃ gatastadā ॥ 6॥

tatra nārāyaṇaṃ dēvaṃ śuklavarṇaṃ chaturbhujam ।
śaṅkha-chakra-gadā-padma-vanamālā-vibhūṣitam ॥ 7॥

dṛṣṭvā taṃ dēvadēvēśaṃ stōtuṃ samupachakramē ।
nārada uvācha ।
namō vāṅgamanasātītarūpāyānantaśaktayē ।
ādimadhyāntahīnāya nirguṇāya guṇātmanē ॥ 8॥

sarvēṣāmādibhūtāya bhaktānāmārtināśinē ।
śrutvā stōtraṃ tatō viṣṇurnāradaṃ pratyabhāṣata ॥ 9॥

śrībhagavānuvācha ।
kimarthamāgatō'si tvaṃ kiṃ tē manasi vartatē ।
kathayasva mahābhāga tatsarvaṃ kathāyāmi tē ॥ 10॥

nārada uvācha ।
martyalōkē janāḥ sarvē nānāklēśasamanvitāḥ ।
nanāyōnisamutpannāḥ pachyantē pāpakarmabhiḥ ॥ 11॥

tatkathaṃ śamayēnnātha laghūpāyēna tadvada ।
śrōtumichChāmi tatsarvaṃ kṛpāsti yadi tē mayi ॥ 12॥

śrībhagavānuvācha ।
sādhu pṛṣṭaṃ tvayā vatsa lōkānugrahakāṅkṣayā ।
yatkṛtvā muchyatē mōhat tachChṛṇuṣva vadāmi tē ॥ 13॥

vratamasti mahatpuṇyaṃ svargē martyē cha durlabham ।
tava snēhānmayā vatsa prakāśaḥ kriyatē'dhunā ॥ 14॥

satyanārāyaṇasyaiva vrataṃ samyagvidhānataḥ । (satyanārāyaṇasyaivaṃ)
kṛtvā sadyaḥ sukhaṃ bhuktvā paratra mōkṣamāpnuyāt ।
tachChrutvā bhagavadvākyaṃ nāradō munirabravīt ॥ 15॥

nārada uvācha ।
kiṃ phalaṃ kiṃ vidhānaṃ cha kṛtaṃ kēnaiva tad vratam ।
tatsarvaṃ vistarād brūhi kadā kāryaṃ vrataṃ prabhō ॥ 16॥ (kāryaṃhitadvratam)

śrībhagavānuvācha ।
duḥkhaśōkādiśamanaṃ dhanadhānyapravardhanam ॥ 17॥

saubhāgyasantatikaraṃ sarvatra vijayapradam ।
yasmin kasmin dinē martyō bhaktiśraddhāsamanvitaḥ ॥ 18॥

satyanārāyaṇaṃ dēvaṃ yajēchchaiva niśāmukhē ।
brāhmaṇairbāndhavaiśchaiva sahitō dharmatatparaḥ ॥ 19॥

naivēdyaṃ bhaktitō dadyāt sapādaṃ bhakṣyamuttamam ।
rambhāphalaṃ ghṛtaṃ kṣīraṃ gōdhūmasya cha chūrṇakam ॥ 20॥

abhāvē śālichūrṇaṃ vā śarkarā vā guḍastathā ।
sapādaṃ sarvabhakṣyāṇi chaikīkṛtya nivēdayēt ॥ 21॥

viprāya dakṣiṇāṃ dadyāt kathāṃ śrutvā janaiḥ saha ।
tataścha bandhubhiḥ sārdhaṃ viprāṃścha pratibhōjayēt ॥ 22॥

prasādaṃ bhakṣayēd bhaktyā nṛtyagītādikaṃ charēt ।
tataścha svagṛhaṃ gachChēt satyanārāyaṇaṃ smaran ॥ 23॥

ēvaṃ kṛtē manuṣyāṇāṃ vāñChāsiddhirbhavēd dhruvam ।
viśēṣataḥ kaliyugē laghūpāyō'sti bhūtalē ॥ 24॥ (laghūpāyōsti)

॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ prathamō'dhyāyaḥ ॥ 1 ॥

atha dvitīyō'dhyāyaḥ

sūta uvācha ।
athānyat sampravakṣyāmi kṛtaṃ yēna purā dvijāḥ ।
kaśchit kāśīpurē ramyē hyāsīdviprō'tinirdhanaḥ ॥ 1॥ (hyāsīdviprōtinirdhanaḥ)

kṣuttṛḍbhyāṃ vyākulōbhūtvā nityaṃ babhrāma bhūtalē ।
duḥkhitaṃ brāhmaṇaṃ dṛṣṭvā bhagavān brāhmaṇapriyaḥ ॥ 2॥

vṛddhabrāhmaṇa rūpastaṃ paprachCha dvijamādarāt ।
kimarthaṃ bhramasē vipra mahīṃ nityaṃ suduḥkhitaḥ ।
tatsarvaṃ śrōtumichChāmi kathyatāṃ dvija sattama ॥ 3॥

brāhmaṇa uvācha ।
brāhmaṇō'ti daridrō'haṃ bhikṣārthaṃ vai bhramē mahīm ॥ 4॥ (brāhmaṇōti)

upāyaṃ yadi jānāsi kṛpayā kathaya prabhō ।
vṛddhabrāhmaṇa uvācha ।
satyanārāyaṇō viṣṇurvāñChitārthaphalapradaḥ ॥ 5॥

tasya tvaṃ pūjanaṃ vipra kuruṣva vratamuttamama । (vratamuttamam)
yatkṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 6॥

vidhānaṃ cha vratasyāpi viprāyābhāṣya yatnataḥ ।
satyanārāyaṇō vṛddhastatraivāntaradhīyata ॥ 7॥

tad vrataṃ saṅkariṣyāmi yaduktaṃ brāhmaṇēna vai ।
iti sañchintya viprō'sau rātrau nidrā na labdhavān ॥ 8॥ (nidrāṃ)

tataḥ prātaḥ samutthāya satyanārāyaṇavratam ।
kariṣya iti saṅkalpya bhikṣārthamagamadvijaḥ ॥ 9॥ (bhikṣārthamagamaddvijaḥ)

tasminnēva dinē vipraḥ prachuraṃ dravyamāptavān ।
tēnaiva bandhubhiḥ sārdhaṃ satyasyavratamācharat ॥ 10॥

sarvaduḥkhavinirmuktaḥ sarvasampatsamanvitaḥ ।
babhūva sa dvijaśrēṣṭhō vratasyāsya prabhāvataḥ ॥ 11॥

tataḥ prabhṛti kālaṃ cha māsi māsi vrataṃ kṛtam ।
ēvaṃ nārāyaṇasyēdaṃ vrataṃ kṛtvā dvijōttamaḥ ॥ 12॥

sarvapāpavinirmuktō durlabhaṃ mōkṣamāptavān ।
vratamasya yadā vipra pṛthivyāṃ saṅkariṣyati ॥ 13॥ (viprāḥ)

tadaiva sarvaduḥkhaṃ tu manujasya vinaśyati । (cha manujasya)
ēvaṃ nārāyaṇēnōktaṃ nāradāya mahātmanē ॥ 14॥

mayā tatkathitaṃ viprāḥ kimanyat kathayāmi vaḥ ।
ṛṣaya ūchuḥ ।
tasmād viprāchChrutaṃ kēna pṛthivyāṃ charitaṃ munē ।
tatsarvaṃ śrōtumichChāmaḥ śraddhā'smākaṃ prajāyatē ॥ 15॥ (śraddhāsmākaṃ)

sūta uvācha ।
śa‍ṛṇudhvaṃ munayaḥ sarvē vrataṃ yēna kṛtaṃ bhuvi ।
ēkadā sa dvijavarō yathāvibhava vistaraiḥ ॥ 16॥

bandhubhiḥ svajanaiḥ sārdhaṃ vrataṃ kartuṃ samudyataḥ ।
ētasminnantarē kālē kāṣṭhakrētā samāgamat ॥ 17॥

bahiḥ kāṣṭhaṃ cha saṃsthāpya viprasya gṛhamāyayau ।
tṛṣṇāyā pīḍitātmā cha dṛṣṭvā vipraṃ kṛtaṃ vratam ॥ 18॥ (kṛta)

praṇipatya dvijaṃ prāha kimidaṃ kriyatē tvayā ।
kṛtē kiṃ phalamāpnōti vistarād vada mē prabhō ॥ 19॥ (vistārād)

vipra uvācha ।
satyanārāyaṇēsyēdaṃ vrataṃ sarvēpsitapradam ।
tasya prasādānmē sarvaṃ dhanadhānyādikaṃ mahat ॥ 20॥

tasmādētad vrataṃ jñātvā kāṣṭhakrētā'tiharṣitaḥ ।
papau jalaṃ prasādaṃ cha bhuktvā sa nagaraṃ yayau ॥ 21॥

satyanārāyaṇaṃ dēvaṃ manasā ityachintayat ।
kāṣṭhaṃ vikrayatō grāmē prāpyatē chādya yad dhanam ॥ 22॥ (prāpyatēmē'dya)

tēnaiva satyadēvasya kariṣyē vratamuttamam ।
iti sañchintya manasā kāṣṭhaṃ dhṛtvā tu mastakē ॥ 23॥

jagāma nagarē ramyē dhanināṃ yatra saṃsthitiḥ ।
taddinē kāṣṭhamūlyaṃ cha dviguṇaṃ prāptavānasau ॥ 24॥

tataḥ prasannahṛdayaḥ supakvaṃ kadalī phalam ।
śarkarāghṛtadugdhaṃ cha gōdhūmasya cha chūrṇakam ॥ 25॥

kṛtvaikatra sapādaṃ cha gṛhītvā svagṛhaṃ yayau ।
tatō bandhūn samāhūya chakāra vidhinā vratam ॥ 26॥

tad vratasya prabhāvēṇa dhanaputrānvitō'bhavat । (dhanaputrānvitōbhavat)
ihalōkē sukhaṃ bhuktvā chāntē satyapuraṃ yayau ॥ 27॥

॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ dvitīyō'dhyāyaḥ ॥ 2 ॥

atha tṛtīyō'dhyāyaḥ

sūta uvācha ।
punaragrē pravakṣyāmi śa‍ṛṇudhvaṃ muni sattamāḥ ।
purā chōlkāmukhō nāma nṛpaśchāsīnmahāmatiḥ ॥ 1॥

jitēndriyaḥ satyavādī yayau dēvālayaṃ prati ।
dinē dinē dhanaṃ dattvā dvijān santōṣayat sudhīḥ ॥ 2॥

bhāryā tasya pramugdhā cha sarōjavadanā satī ।
bhadraśīlānadī tīrē satyasyavratamācharat ॥ 3॥

ētasminnantarē tatra sādhurēkaḥ samāgataḥ ।
vāṇijyārthaṃ bahudhanairanēkaiḥ paripūritaḥ ॥ 4॥

nāvaṃ saṃsthāpya tattīrē jagāma nṛpatiṃ prati ।
dṛṣṭvā sa vratinaṃ bhūpaṃ prapachCha vinayānvitaḥ ॥ 5॥

sādhuruvācha ।
kimidaṃ kuruṣē rājan bhaktiyuktēna chētasā ।
prakāśaṃ kuru tatsarvaṃ śrōtumichChāmi sāmpratam ॥ 6॥

rājōvācha ।
pūjanaṃ kriyatē sādhō viṣṇōratulatējasaḥ ।
vrataṃ cha svajanaiḥ sārdhaṃ putrādyāvāpti kāmyayā ॥ 7॥

bhūpasya vachanaṃ śrutvā sādhuḥ prōvācha sādaram ।
sarvaṃ kathaya mē rājan kariṣyē'haṃ tavōditam ॥ 8॥

mamāpi santatirnāsti hyētasmājjāyatē dhruvam ।
tatō nivṛttya vāṇijyāt sānandō gṛhamāgataḥ ॥ 9॥

bhāryāyai kathitaṃ sarvaṃ vrataṃ santati dāyakam ।
tadā vrataṃ kariṣyāmi yadā mē santatirbhavēt ॥ 10॥

iti līlāvatīṃ prāha patnīṃ sādhuḥ sa sattamaḥ ।
ēkasmin divasē tasya bhāryā līlāvatī satī ॥ 11॥ (bhāryāṃ)

bhartṛyuktānandachittā'bhavad dharmaparāyaṇā ।
rgabhiṇī sā'bhavat tasya bhāryā satyaprasādataḥ ॥ 12॥ (sābhavat)

daśamē māsi vai tasyāḥ kanyāratnamajāyata ।
dinē dinē sā vavṛdhē śuklapakṣē yathā śaśī ॥ 13॥

nāmnā kalāvatī chēti tannāmakaraṇaṃ kṛtam ।
tatō līlāvatī prāha svāminaṃ madhuraṃ vachaḥ ॥ 14॥

na karōṣi kimarthaṃ vai purā saṅkalpitaṃ vratam ।
sādhuruvācha ।
vivāha samayē tvasyāḥ kariṣyāmi vrataṃ priyē ॥ 15॥

iti bhāryāṃ samāśvāsya jagāma nagaraṃ prati ।
tataḥ kalāvatī kanyā vavṛdhē pitṛvēśmani ॥ 16॥

dṛṣṭvā kanyāṃ tataḥ sādhurnagarē sakhibhiḥ saha ।
mantrayitvā drutaṃ dūtaṃ prēṣayāmāsa dharmavit ॥ 17॥

vivāhārthaṃ cha kanyāyā varaṃ śrēṣṭhaṃ vichāraya ।
tēnājñaptaścha dūtō'sau kāñchanaṃ nagaraṃ yayau ॥ 18॥

tasmādēkaṃ vaṇikputraṃ samādāyāgatō hi saḥ ।
dṛṣṭvā tu sundaraṃ bālaṃ vaṇikputraṃ guṇānvitam ॥ 19॥

jñātibhirbandhubhiḥ sārdhaṃ parituṣṭēna chētasā ।
dattāvān sādhuputrāya kanyāṃ vidhividhānataḥ ॥ 20॥ (sādhuḥputrāya)

tatō'bhāgyavaśāt tēna vismṛtaṃ vratamuttamam । (tatōbhāgyavaśāt)
vivāhasamayē tasyāstēna ruṣṭō bhavat prabhuḥ ॥ 21॥ (ruṣṭō'bhavat)

tataḥ kālēna niyatō nijakarma viśāradaḥ ।
vāṇijyārthaṃ tataḥ śīghraṃ jāmātṛ sahitō vaṇik ॥ 22॥

ratnasārapurē ramyē gatvā sindhu samīpataḥ ।
vāṇijyamakarōt sādhurjāmātrā śrīmatā saha ॥ 23॥

tau gatau nagarē ramyē chandrakētōrnṛpasya cha । (nagarētasya)
ētasminnēva kālē tu satyanārāyaṇaḥ prabhuḥ ॥ 24॥

bhraṣṭapratijñamālōkya śāpaṃ tasmai pradattavān ।
dāruṇaṃ kaṭhinaṃ chāsya mahad duḥkhaṃ bhaviṣyati ॥ 25॥

ēkasmindivasē rājñō dhanamādāya taskaraḥ ।
tatraiva chāgata śchaurō vaṇijau yatra saṃsthitau ॥ 26॥

tatpaśchād dhāvakān dūtān dṛṣṭavā bhītēna chētasā ।
dhanaṃ saṃsthāpya tatraiva sa tu śīghramalakṣitaḥ ॥ 27॥

tatō dūtāḥsamāyātā yatrāstē sajjanō vaṇik ।
dṛṣṭvā nṛpadhanaṃ tatra baddhvā''nītau vaṇiksutau ॥ 28॥ (baddhvānītau)

harṣēṇa dhāvamānāścha prōchurnṛpasamīpataḥ ।
taskarau dvau samānītau vilōkyājñāpaya prabhō ॥ 29॥

rājñā''jñaptāstataḥ śīghraṃ dṛḍhaṃ baddhvā tu tā vubhau ।
sthāpitau dvau mahādurgē kārāgārē'vichārataḥ ॥ 30॥

māyayā satyadēvasya na śrutaṃ kaistayōrvachaḥ ।
atastayōrdhanaṃ rājñā gṛhītaṃ chandrakētunā ॥ 31॥

tachChāpāchcha tayōrgēhē bhāryā chaivāti duḥkhitā ।
chaurēṇāpahṛtaṃ sarvaṃ gṛhē yachcha sthitaṃ dhanam ॥ 32॥

ādhivyādhisamāyuktā kṣutpipāśāti duḥkhitā । (kṣutpipāsāti)
annachintāparā bhūtvā babhrāma cha gṛhē gṛhē ।
kalāvatī tu kanyāpi babhrāma prativāsaram ॥ 33॥

ēkasmin divasē yātā kṣudhārtā dvijamandiram । (divasē jātā)
gatvā'paśyad vrataṃ tatra satyanārāyaṇasya cha ॥ 34॥ (gatvāpaśyad)

upaviśya kathāṃ śrutvā varaṃ rprāthitavatyapi ।
prasāda bhakṣaṇaṃ kṛtvā yayau rātrau gṛhaṃ prati ॥ 35॥

mātā kalāvatīṃ kanyāṃ kathayāmāsa prēmataḥ ।
putri rātrau sthitā kutra kiṃ tē manasi vartatē ॥ 36॥

kanyā kalāvatī prāha mātaraṃ prati satvaram ।
dvijālayē vrataṃ mātardṛṣṭaṃ vāñChitasiddhidam ॥ 37॥

tachChrutvā kanyakā vākyaṃ vrataṃ kartuṃ samudyatā ।
sā mudā tu vaṇigbhāryā satyanārāyaṇasya cha ॥ 38॥

vrataṃ chakrē saiva sādhvī bandhubhiḥ svajanaiḥ saha ।
bhartṛjāmātarau kṣipramāgachChētāṃ svamāśramam ॥ 39॥

aparādhaṃ cha mē bharturjāmātuḥ kṣantumarhasi ।
vratēnānēna tuṣṭō'sau satyanārāyaṇaḥ punaḥ ॥ 40॥ (tuṣṭōsau)

darśayāmāsa svapnaṃ hī chandrakētuṃ nṛpōttamam ।
bandinau mōchaya prātarvaṇijau nṛpasattama ॥ 41॥

dēyaṃ dhanaṃ cha tatsarvaṃ gṛhītaṃ yat tvayā'dhunā । (tvayādhunā)
nō chēt tvāṃ nāśayiṣyāmi sarājyadhanaputrakam ॥ 42॥

ēvamābhāṣya rājānaṃ dhyānagamyō'bhavat prabhuḥ । (dhyānagamyōbhavat)
tataḥ prabhātasamayē rājā cha svajanaiḥ saha ॥ 43॥

upaviśya sabhāmadhyē prāha svapnaṃ janaṃ prati ।
baddhau mahājanau śīghraṃ mōchaya dvau vaṇiksutau ॥ 44॥

iti rājñō vachaḥ śrutvā mōchayitvā mahājanau ।
samānīya nṛpasyāgrē prāhustē vinayānvitāḥ ॥ 45॥

ānītau dvau vaṇikputrau muktau nigaḍabandhanāt ।
tatō mahājanau natvā chandrakētuṃ nṛpōttamam ॥ 46॥

smarantau pūrva vṛttāntaṃ nōchaturbhayavihvalau ।
rājā vaṇiksutau vīkṣya vachaḥ prōvācha sādaram ॥ 47॥

dēvāt prāptaṃ mahadduḥkhamidānīṃ nāsti vai bhayam ।
tadā nigaḍasantyāgaṃ kṣaurakarmādyakārayat ॥ 48॥

vastrālaṅkārakaṃ dattvā paritōṣya nṛpaścha tau ।
puraskṛtya vaṇikputrau vachasā'tōṣayad bhṛśam ॥ 49॥ (vachasātōṣayadbhṛśam)

purānītaṃ tu yad dravyaṃ dviguṇīkṛtya dattavān ।
prōvācha cha tatō rājā gachCha sādhō nijāśramam ॥ 50॥ (prōvāchatau)

rājānaṃ praṇipatyāha gantavyaṃ tvatprasādataḥ ।
ityuktvā tau mahāvaiśyau jagmatuḥ svagṛhaṃ prati ॥ 51॥ (mahāvaiśyō)

॥ iti śrīskanda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ tṛtīyō'dhyāyaḥ ॥ 3 ॥

atha chaturthō'dhyāyaḥ

sūta uvācha ।
yātrāṃ tu kṛtavān sādhurmaṅgalāyanapūrvikām ।
brāhmaṇēbhyō dhanaṃ dattvā tadā tu nagaraṃ yayau ॥ 1॥

kiyad dūrē gatē sādhō satyanārāyaṇaḥ prabhuḥ ।
jijñāsāṃ kṛtavān sādhau kimasti tava nausthitam ॥ 2॥

tatō mahājanau mattau hēlayā cha prahasya vai । (matau)
kathaṃ pṛchChasi bhō daṇḍin mudrāṃ nētuṃ kimichChasi ॥ 3॥

latāpatrādikaṃ chaiva vartatē taraṇau mama ।
niṣṭhuraṃ cha vachaḥ śrutvā satyaṃ bhavatu tē vachaḥ ॥ 4॥

ēvamuktvā gataḥ śīghraṃ daṇḍī tasya samīpataḥ ।
kiyad dūrē tatō gatvā sthitaḥ sindhu samīpataḥ ॥ 5॥

gatē daṇḍini sādhuścha kṛtanityakriyastadā ।
utthitāṃ taraṇīṃ dṛṣṭvā vismayaṃ paramaṃ yayau ॥ 6॥

dṛṣṭvā latādikaṃ chaiva mūrchChitō nyapatad bhuvi ।
labdhasañjñō vaṇikputrastataśchintānvitō'bhavat ॥ 7॥ (vaṇikputrastataśchintānvitōbhavat)

tadā tu duhituḥ kāntō vachanaṃ chēdamabravīt ।
kimarthaṃ kriyatē śōkaḥ śāpō dattaścha daṇḍinā ॥ 8॥

śakyatē tēna sarvaṃ hi kartuṃ chātra na saṃśayaḥ । (śakyatēnē na)
atastachCharaṇaṃ yāmō vāñChatārthō bhaviṣyati ॥ 9॥ (vāñChitārthō)

jāmāturvachanaṃ śrutvā tatsakāśaṃ gatastadā ।
dṛṣṭvā cha daṇḍinaṃ bhaktyā natvā prōvācha sādaram ॥ 10॥

kṣamasva chāparādhaṃ mē yaduktaṃ tava sannidhau ।
ēvaṃ punaḥ punarnatvā mahāśōkākulō'bhavat ॥ 11॥ (mahāśōkākulōbhavat)

prōvācha vachanaṃ daṇḍī vilapantaṃ vilōkya cha ।
mā rōdīḥ śa‍ṛṇumadvākyaṃ mama pūjābahirmukhaḥ ॥ 12॥

mamājñayā cha durbuddhē labdhaṃ duḥkhaṃ muhurmuhuḥ ।
tachChrutvā bhagavadvākyaṃ stutiṃ kartuṃ samudyataḥ ॥ 13॥

sādhuruvācha ।
tvanmāyāmōhitāḥ sarvē brahmādyāstridivaukasaḥ ।
na jānanti guṇān rūpaṃ tavāścharyamidaṃ prabhō ॥ 14॥

mūḍhō'haṃ tvāṃ kathaṃ jānē mōhitastavamāyayā । (mūḍhōhaṃ)
prasīda pūjayiṣyāmi yathāvibhavavistaraiḥ ॥ 15॥

purā vittaṃ cha tat sarvaṃ trāhi māṃ śaraṇāgatam ।
śrutvā bhaktiyutaṃ vākyaṃ parituṣṭō janārdanaḥ ॥ 16॥

varaṃ cha vāñChitaṃ dattvā tatraivāntardadhē hariḥ ।
tatō nāvaṃ samārūhya dṛṣṭvā vittaprapūritām ॥ 17॥

kṛpayā satyadēvasya saphalaṃ vāñChitaṃ mama ।
ityuktvā svajanaiḥ sārdhaṃ pūjāṃ kṛtvā yathāvidhi ॥ 18॥

harṣēṇa chābhavat pūrṇaḥsatyadēvaprasādataḥ ।
nāvaṃ saṃyōjya yatnēna svadēśagamanaṃ kṛtam ॥ 19॥

sādhurjāmātaraṃ prāha paśya ratnapurīṃ mama ।
dūtaṃ cha prēṣayāmāsa nijavittasya rakṣakam ॥ 20॥

tatō'sau nagaraṃ gatvā sādhubhāryāṃ vilōkya cha । (dūtōsau)
prōvācha vāñChitaṃ vākyaṃ natvā baddhāñjalistadā ॥ 21॥

nikaṭē nagarasyaiva jāmātrā sahitō vaṇik ।
āgatō bandhuvargaiścha vittaiścha bahubhiryutaḥ ॥ 22॥

śrutvā dūtamukhādvākyaṃ mahāharṣavatī satī ।
satyapūjāṃ tataḥ kṛtvā prōvācha tanujāṃ prati ॥ 23॥

vrajāmi śīghramāgachCha sādhusandarśanāya cha ।
iti mātṛvachaḥ śrutvā vrataṃ kṛtvā samāpya cha ॥ 24॥

prasādaṃ cha parityajya gatā sā'pi patiṃ prati । (sāpi)
tēna ruṣṭāḥ satyadēvō bhartāraṃ taraṇiṃ tathā ॥ 25॥ (ruṣṭaḥ, taraṇīṃ)

saṃhṛtya cha dhanaiḥ sārdhaṃ jalē tasyāvamajjayat ।
tataḥ kalāvatī kanyā na vilōkya nijaṃ patim ॥ 26॥

śōkēna mahatā tatra rudantī chāpatad bhuvi । (rudatī)
dṛṣṭvā tathāvidhāṃ nāvaṃ kanyāṃ cha bahuduḥkhitām ॥ 27॥

bhītēna manasā sādhuḥ kimāścharyamidaṃ bhavēt ।
chintyamānāścha tē sarvē babhūvustarivāhakāḥ ॥ 28॥

tatō līlāvatī kanyāṃ dṛṣṭvā sā vihvalā'bhavat ।
vilalāpātiduḥkhēna bhartāraṃ chēdamabravīta ॥ 29॥

idānīṃ naukayā sārdhaṃ kathaṃ sō'bhūdalakṣitaḥ ।
na jānē kasya dēvasya hēlayā chaiva sā hṛtā ॥ 30॥

satyadēvasya māhātmyaṃ jñātuṃ vā kēna śakyatē ।
ityuktvā vilalāpaiva tataścha svajanaiḥ saha ॥ 31॥

tatō līlāvatī kanyāṃ krauḍē kṛtvā rurōda ha ।
tataḥkalāvatī kanyā naṣṭē svāmini duḥkhitā ॥ 32॥

gṛhītvā pādukē tasyānugatuṃ cha manōdadhē । (pādukāṃ)
kanyāyāścharitaṃ dṛṣṭvā sabhāryaḥ sajjanō vaṇik ॥ 33॥

atiśōkēna santaptaśchintayāmāsa dharmavit ।
hṛtaṃ vā satyadēvēna bhrāntō'haṃ satyamāyayā ॥ 34॥

satyapūjāṃ kariṣyāmi yathāvibhavavistaraiḥ ।
iti sarvān samāhūya kathayitvā manōratham ॥ 35॥

natvā cha daṇḍavad bhūmau satyadēvaṃ punaḥ punaḥ ।
tatastuṣṭaḥ satyadēvō dīnānāṃ paripālakaḥ ॥ 36॥

jagāda vachanaṃ chainaṃ kṛpayā bhaktavatsalaḥ ।
tyaktvā prasādaṃ tē kanyā patiṃ draṣṭuṃ samāgatā ॥ 37॥

atō'dṛṣṭō'bhavattasyāḥ kanyakāyāḥ patirdhruvam ।
gṛhaṃ gatvā prasādaṃ cha bhuktvā sā''yāti chētpunaḥ ॥ 38॥ (sāyāti)

labdhabhartrī sutā sādhō bhaviṣyati na saṃśayaḥ ।
kanyakā tādṛśaṃ vākyaṃ śrutvā gaganamaṇḍalāt ॥ 39॥

kṣipraṃ tadā gṛhaṃ gatvā prasādaṃ cha bubhōja sā ।
paśchāt sā punarāgatya dadarśa svajanaṃ patim ॥ 40॥ (sāpaśchātpunarāgatya, sajanaṃ)

tataḥ kalāvatī kanyā jagāda pitaraṃ prati ।
idānīṃ cha gṛhaṃ yāhi vilambaṃ kuruṣē katham ॥ 41॥

tachChrutvā kanyakāvākyaṃ santuṣṭō'bhūdvaṇiksutaḥ ।
pūjanaṃ satyadēvasya kṛtvā vidhividhānataḥ ॥ 42॥

dhanairbandhugaṇaiḥ sārdhaṃ jagāma nijamandiram ।
paurṇamāsyāṃ cha saṅkrāntau kṛtavān satyasya pūjanam ॥ 43॥ (satyapūjanam)

ihalōkē sukhaṃ bhuktvā chāntē satyapuraṃ yayau ॥ 44॥

॥ iti śrīskanda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ chaturthō'dhyāyaḥ ॥ 4 ॥

atha pañchamō'dhyāyaḥ

sūta uvācha ।
athānyachcha pravakṣyāmi śruṇudhvaṃ munisattamāḥ ।
āsīt tuṅgadhvajō rājā prajāpālanatatparaḥ ॥ 1॥

prasādaṃ satyadēvasya tyaktvā duḥkhamavāpa saḥ ।
ēkadā sa vanaṃ gatvā hatvā bahuvidhān paśūn ॥ 2॥

āgatya vaṭamūlaṃ cha dṛṣṭvā satyasya pūjanam । (chāpaśyat)
gōpāḥ kurvanti santuṣṭā bhaktiyuktāḥ sa bāndhavāḥ ॥ 3॥

rājā dṛṣṭvā tu darpēṇa na gatō na nanāma saḥ ।
tatō gōpagaṇāḥ sarvē prasādaṃ nṛpasannidhau ॥ 4॥

saṃsthāpya punarāgatya bhuktatvā sarvē yathēpsitam ।
tataḥ prasādaṃ santyajya rājā duḥkhamavāpa saḥ ॥ 5॥

tasya putraśataṃ naṣṭaṃ dhanadhānyādikaṃ cha yat ।
satyadēvēna tatsarvaṃ nāśitaṃ mama niśchitam ॥ 6॥

atastatraiva gachChāmi yatra dēvasya pūjanam ।
manasā tu viniśchitya yayau gōpālasannidhau ॥ 7॥

tatō'sau satyadēvasya pūjāṃ gōpagaṇaiḥsaha ।
bhaktiśraddhānvitō bhūtvā chakāra vidhinā nṛpaḥ ॥ 8॥

satyadēvaprasādēna dhanaputrānvitō'bhavat ।
ihalōkē sukhaṃ bhuktatvā chāntē satyapuraṃ yayau ॥ 9॥

ya idaṃ kurutē satyavrataṃ paramadurlabham ।
śa‍ṛṇōti cha kathāṃ puṇyāṃ bhaktiyuktaḥ phalapradām ॥ 10॥

dhanadhānyādikaṃ tasya bhavēt satyaprasādataḥ ।
daridrō labhatē vittaṃ baddhō muchyēta bandhanāt ॥ 11॥

bhītō bhayāt pramuchyēta satyamēva na saṃśayaḥ ।
īpsitaṃ cha phalaṃ bhuktvā chāntē satyapuraṃvrajēt ॥ 12॥

iti vaḥ kathitaṃ viprāḥ satyanārāyaṇavratam ।
yat kṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 13॥

viśēṣataḥ kaliyugē satyapūjā phalapradā ।
kēchit kālaṃ vadiṣyanti satyamīśaṃ tamēva cha ॥ 14॥

satyanārāyaṇaṃ kēchit satyadēvaṃ tathāparē ।
nānārūpadharō bhūtvā sarvēṣāmīpsitapradam ॥ 15॥ (sarvēṣāmīpsitapradaḥ)

bhaviṣyati kalau satyavratarūpī sanātanaḥ ।
śrīviṣṇunā dhṛtaṃ rūpaṃ sarvēṣāmīpsitapradam ॥ 16॥

ya idaṃ paṭhatē nityaṃ śa‍ṛṇōti munisattamāḥ ।
tasya naśyanti pāpāni satyadēvaprasādataḥ ॥ 17॥

vrataṃ yaistu kṛtaṃ pūrvaṃ satyanārāyaṇasya cha ।
tēṣāṃ tvaparajanmāni kathayāmi munīśvarāḥ ॥ 18॥

śatānandōmahāprājñaḥsudāmābrāhmaṇō hyabhūt ।
tasmiñjanmani śrīkṛṣṇaṃ dhyātvā mōkṣamavāpa ha ॥ 19॥

kāṣṭhabhāravahō bhillō guharājō babhūva ha ।
tasmiñjanmani śrīrāmaṃ sēvya mōkṣaṃ jagāma vai ॥ 20॥

ulkāmukhō mahārājō nṛpō daśarathō'bhavat ।
śrīraṅganāthaṃ sampūjya śrīvaikuṇṭhaṃ tadāgamat ॥ 21॥ (śrīrāmachandrasamprāpya)

rdhāmikaḥ satyasandhaścha sādhurmōradhvajō'bhavat । (sādhurmōradhvajōbhavat)
dēhārdhaṃ krakachaiśChittvā datvā mōkṣamavāpa ha ॥ 22॥

tuṅgadhvajō mahārājaḥ svāyambhuvō'bhavat kila । (svāyambhūrabhavat)
sarvān bhāgavatān kṛtvā śrīvaikuṇṭhaṃ tadā'gamat ॥ 23॥ (kṛttvā, tadāgamat)

bhūtvā gōpāścha tē sarvē vrajamaṇḍalavāsinaḥ ।
nihatya rākṣasān sarvān gōlōkaṃ tu tadā yayuḥ ॥ 24॥

॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ pañchamō'dhyāyaḥ ॥ 5 ॥




Browse Related Categories: