View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ekatmata Stotram

ōṃ sachchidānanda rūpāya namōstu paramātmanē ।
jyōtirmaya svarūpāya viśvamāṅgalyamūrtayē ॥

prakṛtiḥ pañcha bhūtāni grahālōkāḥ svarā stadhā ।
diśaḥ kālaścha sarvēṣāṃ sadā kurvantu maṅgaḻam‌ ॥

ratnākarā dhautapadāṃ himālaya kirīṭinīm‌ ।
brahmarājarṣi ratnāḍhyāṃ vandē bhārata mātaram‌ ॥

mahēndrō malayaḥ sahyō dēvatātmā himālayaḥ ।
dhyēyō raivatakō vindhyō giriśchārāvalistadhā ॥

gaṅgā sarasvatī sindhur‌ brahmaputraścha gaṇḍakī ।
kāvērī yamunā rēvā kṛṣṇāgōdā mahānadī ॥

ayōdhyā madhurā māyā kāśīkāñchī avantikā ।
vaiśālī dvārikā dhyēyā purī takṣaśilā gayā ॥

prayāgaḥ pāṭalī putraṃ vijayānagaraṃ mahat‌ ।
indraprasdhaṃ sōmanādhaḥ tadhāmṛtasaraḥ priyam‌ ॥

chaturvēdāḥ purāṇāni sarvōpaniṣadastadhā ।
rāmāyaṇaṃ bhārataṃ cha gītā ṣaḍdarśanāni cha ॥

jaināgamā stripiṭakā gurugrandhaḥ satāṃ giraḥ ।
ēṣaḥ jñānanidhiḥ śrēṣṭhaḥ hṛdi sarvadā ॥

arundhatyanasūya cha sāvitrī jānakī satī ।
draupadī kaṇṇagī gārgī mīrā durgāvatī tadhā ॥

lakṣmī rahalyā chennammā rudramāmbā suvikramā ।
nivēditā śāradā cha praṇamyāḥ mātṛdēvatāḥ ॥

śrīrāmō bharataḥ kṛṣṇō bhīṣmō dharma stadhārjunaḥ ।
mārkaṇḍēyā hariśchandraḥ prahlādō nāradō dhruvaḥ ॥

hanumān‌ janakō vyāsō vaśiṣṭhaścha śukō baliḥ ।
dadhīchi viśvakarmāṇau pṛdhu vālmīki bhārgavāḥ ॥

bhagīradhaśchaikalavyō manurdhanvantaristadhā ।
śibiścha rantidēvaścha purāṇōdgīta kīrtayaḥ ॥

buddhōjinēndrā gōrakṣaḥ tiruvaḻḻuvarastadhā ।
nāyanmārālavārāścha kambaścha basavēśvaraḥ ॥

dēvalō ravidāsaścha kabīrō gurunānakaḥ ।
narasistulasīdāsō daśamēśō dṛḍhavrataḥ ॥

śrīmat‌ śaṅkaradēvaścha bandhū sāyaṇamādhavau ।
jñānēśvara stukārāmō rāmadāsaḥ purandaraḥ ॥

virajā sahajānandō rāmāsandstadhā mahān‌ ।
vitarastu sadaivaitē daivīṃ sadguṇa sampadam‌ ॥

bharatarṣiḥ kāḻidāsaḥ śrībhōjō jakaṇastadhā ।
sūradāsastyāgarājō rasakhānaścha satkaviḥ ॥

ravivarmā bhāratakhaṇḍē bhāgyachandraḥ sa bhūpatiḥ ।
kalāvantaścha vikhyātāḥ smaraṇīya nirantaram‌ ॥

agastyaḥ kambukauṇḍinyau rājēndraśchōlavaṃśajaḥ ।
aśōkaḥ puṣyamitraścha khāravēlāḥ sunītimān‌ ॥

chāṇakya chandraguptau cha vikramaḥ śālivāhanaḥ ।
samudra guptaḥ śrī harṣaḥśailēndrō bapparāvalaḥ ॥

lāchit‌ bhāskaravarmācha yaśōdharmā cha hūṇajit‌ ।
śrīkṛṣṇadēvarāyaścha lalitāditya udbalaḥ ॥

musunūri nāyakā tau pratāpaḥ śivabhūpatiḥ ।
raṇajit‌ siṃha ityētē vīrā vikhyāta vikramāḥ ॥

vaijñānikāścha kapilaḥ kaṇādaḥ śuśrata stadhā ।
charakō bhāskarāchāryō varāhamiharaḥ sudhīḥ ॥

nāgārjunō bharadvājaḥ āryabhaṭṭō vasurbhudhaḥ ।
dhyēyō vēṅkaṭarāmaścha vijñā rāmānujādayaḥ ॥

rāmakṛṣṇō dayānandō ravīndrō rāmamōhanaḥ ।
rāmatīrdhō ravindaścha vivēkānanda uḍyaśāḥ ॥

dādābhāyī gōpabandhuḥ tilakō gāndhirādṛtāḥ ।
ramaṇō mālavīyaścha śrī subrahmaṇya bhāratī ॥

subhāṣaḥ praṇavānandaḥ krāntivīrō vināyakaḥ ।
ṭhakkarō bhīmarāvaścha pulēnārāyaṇō guruḥ ॥

saṅghaśaktiḥ praṇētārau kēśavō mādhavaśtadhā ।
smaraṇīyā sadaivaitē navachaitanyadāyakāḥ ॥

anuktā yē bhaktāḥ prabhucharaṇa saṃsakta hṛdayāḥ ।
avijñātā vīrāḥ adhisamaramuddhvastaripavaḥ ॥

samājōddhartāraḥ suhitakaravijñāna nipuṇāḥ ।
nama stēbhyō bhūyāt‌ sakala sujanēbhyaḥ pratidinam‌ ॥

idamēkātmatāstōtraṃ śraddhayā yaḥ sadā paṭhēt‌ ।
sa rāṣṭra dharma niṣṭāvān‌ akhaṇḍaṃ bhārataṃ smarēt‌ ॥




Browse Related Categories: