ōṃ sachchidānanda rūpāya namōstu paramātmanē ।
jyōtirmaya svarūpāya viśvamāṅgalyamūrtayē ॥
prakṛtiḥ pañcha bhūtāni grahālōkāḥ svarā stadhā ।
diśaḥ kālaścha sarvēṣāṃ sadā kurvantu maṅgaḻam ॥
ratnākarā dhautapadāṃ himālaya kirīṭinīm ।
brahmarājarṣi ratnāḍhyāṃ vandē bhārata mātaram ॥
mahēndrō malayaḥ sahyō dēvatātmā himālayaḥ ।
dhyēyō raivatakō vindhyō giriśchārāvalistadhā ॥
gaṅgā sarasvatī sindhur brahmaputraścha gaṇḍakī ।
kāvērī yamunā rēvā kṛṣṇāgōdā mahānadī ॥
ayōdhyā madhurā māyā kāśīkāñchī avantikā ।
vaiśālī dvārikā dhyēyā purī takṣaśilā gayā ॥
prayāgaḥ pāṭalī putraṃ vijayānagaraṃ mahat ।
indraprasdhaṃ sōmanādhaḥ tadhāmṛtasaraḥ priyam ॥
chaturvēdāḥ purāṇāni sarvōpaniṣadastadhā ।
rāmāyaṇaṃ bhārataṃ cha gītā ṣaḍdarśanāni cha ॥
jaināgamā stripiṭakā gurugrandhaḥ satāṃ giraḥ ।
ēṣaḥ jñānanidhiḥ śrēṣṭhaḥ hṛdi sarvadā ॥
arundhatyanasūya cha sāvitrī jānakī satī ।
draupadī kaṇṇagī gārgī mīrā durgāvatī tadhā ॥
lakṣmī rahalyā chennammā rudramāmbā suvikramā ।
nivēditā śāradā cha praṇamyāḥ mātṛdēvatāḥ ॥
śrīrāmō bharataḥ kṛṣṇō bhīṣmō dharma stadhārjunaḥ ।
mārkaṇḍēyā hariśchandraḥ prahlādō nāradō dhruvaḥ ॥
hanumān janakō vyāsō vaśiṣṭhaścha śukō baliḥ ।
dadhīchi viśvakarmāṇau pṛdhu vālmīki bhārgavāḥ ॥
bhagīradhaśchaikalavyō manurdhanvantaristadhā ।
śibiścha rantidēvaścha purāṇōdgīta kīrtayaḥ ॥
buddhōjinēndrā gōrakṣaḥ tiruvaḻḻuvarastadhā ।
nāyanmārālavārāścha kambaścha basavēśvaraḥ ॥
dēvalō ravidāsaścha kabīrō gurunānakaḥ ।
narasistulasīdāsō daśamēśō dṛḍhavrataḥ ॥
śrīmat śaṅkaradēvaścha bandhū sāyaṇamādhavau ।
jñānēśvara stukārāmō rāmadāsaḥ purandaraḥ ॥
virajā sahajānandō rāmāsandstadhā mahān ।
vitarastu sadaivaitē daivīṃ sadguṇa sampadam ॥
bharatarṣiḥ kāḻidāsaḥ śrībhōjō jakaṇastadhā ।
sūradāsastyāgarājō rasakhānaścha satkaviḥ ॥
ravivarmā bhāratakhaṇḍē bhāgyachandraḥ sa bhūpatiḥ ।
kalāvantaścha vikhyātāḥ smaraṇīya nirantaram ॥
agastyaḥ kambukauṇḍinyau rājēndraśchōlavaṃśajaḥ ।
aśōkaḥ puṣyamitraścha khāravēlāḥ sunītimān ॥
chāṇakya chandraguptau cha vikramaḥ śālivāhanaḥ ।
samudra guptaḥ śrī harṣaḥśailēndrō bapparāvalaḥ ॥
lāchit bhāskaravarmācha yaśōdharmā cha hūṇajit ।
śrīkṛṣṇadēvarāyaścha lalitāditya udbalaḥ ॥
musunūri nāyakā tau pratāpaḥ śivabhūpatiḥ ।
raṇajit siṃha ityētē vīrā vikhyāta vikramāḥ ॥
vaijñānikāścha kapilaḥ kaṇādaḥ śuśrata stadhā ।
charakō bhāskarāchāryō varāhamiharaḥ sudhīḥ ॥
nāgārjunō bharadvājaḥ āryabhaṭṭō vasurbhudhaḥ ।
dhyēyō vēṅkaṭarāmaścha vijñā rāmānujādayaḥ ॥
rāmakṛṣṇō dayānandō ravīndrō rāmamōhanaḥ ।
rāmatīrdhō ravindaścha vivēkānanda uḍyaśāḥ ॥
dādābhāyī gōpabandhuḥ tilakō gāndhirādṛtāḥ ।
ramaṇō mālavīyaścha śrī subrahmaṇya bhāratī ॥
subhāṣaḥ praṇavānandaḥ krāntivīrō vināyakaḥ ।
ṭhakkarō bhīmarāvaścha pulēnārāyaṇō guruḥ ॥
saṅghaśaktiḥ praṇētārau kēśavō mādhavaśtadhā ।
smaraṇīyā sadaivaitē navachaitanyadāyakāḥ ॥
anuktā yē bhaktāḥ prabhucharaṇa saṃsakta hṛdayāḥ ।
avijñātā vīrāḥ adhisamaramuddhvastaripavaḥ ॥
samājōddhartāraḥ suhitakaravijñāna nipuṇāḥ ।
nama stēbhyō bhūyāt sakala sujanēbhyaḥ pratidinam ॥
idamēkātmatāstōtraṃ śraddhayā yaḥ sadā paṭhēt ।
sa rāṣṭra dharma niṣṭāvān akhaṇḍaṃ bhārataṃ smarēt ॥