View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Ranganatha Ashtottara Sata Nama Stotram

asya śrīraṅganāthāṣṭōttaraśatanāmastōtramahāmantrasya vēdavyāsō bhagavānṛṣiḥ anuṣṭupChandaḥ bhagavān śrīmahāviṣṇurdēvatā, śrīraṅgaśāyīti bījaṃ śrīkānta iti śaktiḥ śrīprada iti kīlakaṃ mama samastapāpanāśārthē śrīraṅgarājaprasāda siddhyarthē japē viniyōgaḥ ।

dhaumya uvācha ।
śrīraṅgaśāyī śrīkāntaḥ śrīpradaḥ śritavatsalaḥ ।
anantō mādhavō jētā jagannāthō jagadguruḥ ॥ 1 ॥

suravaryaḥ surārādhyaḥ surarājānujaḥ prabhuḥ ।
harirhatārirviśvēśaḥ śāśvataḥ śambhuravyayaḥ ॥ 2 ॥

bhaktārtibhañjanō vāgmī vīrō vikhyātakīrtimān ।
bhāskaraḥ śāstratattvajñō daityaśāstā'marēśvaraḥ ॥ 3 ॥

nārāyaṇō naraharirnīrajākṣō narapriyaḥ ।
brahmaṇyō brahmakṛdbrahmā brahmāṅgō brahmapūjitaḥ ॥ 4 ॥

kṛṣṇaḥ kṛtajñō gōvindō hṛṣīkēśō'ghanāśanaḥ ।
viṣṇurjiṣṇurjitārātiḥ sajjanapriya īśvaraḥ ॥ 5 ॥

trivikramastrilōkēśaḥ trayyarthastriguṇātmakaḥ ।
kākutsthaḥ kamalākāntaḥ kāḻīyōragamardanaḥ ॥ 6 ॥

kālāmbudaśyāmalāṅgaḥ kēśavaḥ klēśanāśanaḥ ।
kēśiprabhañjanaḥ kāntō nandasūnurarindamaḥ ॥ 7 ॥

rukmiṇīvallabhaḥ śaurirbalabhadrō balānujaḥ ।
dāmōdarō hṛṣīkēśō vāmanō madhusūdanaḥ ॥ 8 ॥

pūtaḥ puṇyajanadhvaṃsī puṇyaślōkaśikhāmaṇiḥ ।
ādimūrtirdayāmūrtiḥ śāntamūrtiramūrtimān ॥ 9 ॥

parambrahma parandhāma pāvanaḥ pavanō vibhuḥ ।
chandraśChandōmayō rāmaḥ saṃsārāmbudhitārakaḥ ॥ 10 ॥

āditēyō'chyutō bhānuḥ śaṅkaraśśiva ūrjitaḥ ।
mahēśvarō mahāyōgī mahāśaktirmahatpriyaḥ ॥ 11 ॥

durjanadhvaṃsakō'śēṣasajjanōpāstasatphalam ।
pakṣīndravāhanō'kṣōbhyaḥ kṣīrābdhiśayanō vidhuḥ ॥ 12 ॥

janārdanō jagaddhēturjitamanmathavigrahaḥ ।
chakrapāṇiḥ śaṅkhadhārī śārṅgī khaḍgī gadādharaḥ ॥ 13 ॥

ēvaṃ viṣṇōśśataṃ nāmnāmaṣṭōttaramihēritam ।
stōtrāṇāmuttamaṃ guhyaṃ nāmaratnastavābhidham ॥ 14 ॥

sarvadā sarvarōgaghnaṃ chintitārthaphalapradam ।
tvaṃ tu śīghraṃ mahārāja gachCha raṅgasthalaṃ śubham ॥ 15 ॥

snātvā tulārkē kāvēryāṃ māhātmya śravaṇaṃ kuru ।
gavāśvavastradhānyānnabhūmikanyāpradō bhava ॥ 16 ॥

dvādaśyāṃ pāyasānnēna sahasraṃ daśa bhōjaya ।
nāmaratnastavākhyēna viṣṇōraṣṭaśatēna cha ।
stutvā śrīraṅganāthaṃ tvamabhīṣṭaphalamāpnuhi ॥ 17 ॥

iti tulākāvērīmāhātmyē śantanuṃ prati dhaumyōpadiṣṭa śrīraṅganāthāṣṭōttaraśatanāma stōtram ।




Browse Related Categories: