View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Rahu Ashtottara Sata Nama Stotram

śṛṇu nāmāni rāhōścha saiṃhikēyō vidhuntudaḥ ।
suraśatrustamaśchaiva phaṇī gārgyāyaṇastathā ॥ 1 ॥

surāgurnīlajīmūtasaṅkāśaścha chaturbhujaḥ ।
khaḍgakhēṭakadhārī cha varadāyakahastakaḥ ॥ 2 ॥

śūlāyudhō mēghavarṇaḥ kṛṣṇadhvajapatākavān ।
dakṣiṇāśāmukharataḥ tīkṣṇadaṃṣṭradharāya cha ॥ 3 ॥

śūrpākārāsanasthaścha gōmēdābharaṇapriyaḥ ।
māṣapriyaḥ kaśyaparṣinandanō bhujagēśvaraḥ ॥ 4 ॥

ulkāpātajaniḥ śūlī nidhipaḥ kṛṣṇasarparāṭ ।
viṣajvalāvṛtāsyō'rdhaśarīrō jādyasampradaḥ ॥ 5 ॥

ravīndubhīkaraśChāyāsvarūpī kaṭhināṅgakaḥ ।
dviṣachchakrachChēdakō'tha karāḻāsyō bhayaṅkaraḥ ॥ 6 ॥

krūrakarmā tamōrūpaḥ śyāmātmā nīlalōhitaḥ ।
kirīṭī nīlavasanaḥ śanisāmantavartmagaḥ ॥ 7 ॥

chāṇḍālavarṇō'thāśvyarkṣabhavō mēṣabhavastathā ।
śanivatphaladaḥ śūrō'pasavyagatirēva cha ॥ 8 ॥

uparāgakaraḥ sūryahimāṃśuchChavihārakaḥ ।
nīlapuṣpavihāraścha grahaśrēṣṭhō'ṣṭamagrahaḥ ॥ 9 ॥

kabandhamātradēhaścha yātudhānakulōdbhavaḥ ।
gōvindavarapātraṃ cha dēvajātipraviṣṭakaḥ ॥ 10 ॥

krūrō ghōraḥ śanērmitraṃ śukramitramagōcharaḥ ।
mānēgaṅgāsnānadātā svagṛhēprabalāḍhyakaḥ ॥ 11 ॥

sadgṛhē'nyabaladhṛchchaturthē mātṛnāśakaḥ ।
chandrayuktē tu chaṇḍālajanmasūchaka ēva tu ॥ 12 ॥

janmasiṃhē rājyadātā mahākāyastathaiva cha ।
janmakartā vidhuripu mattakō jñānadaścha saḥ ॥ 13 ॥

janmakanyārājyadātā janmahānida ēva cha ।
navamē pitṛhantā cha pañchamē śōkadāyakaḥ ॥ 14 ॥

dyūnē kaḻatrahantā cha saptamē kalahapradaḥ ।
ṣaṣṭhē tu vittadātā cha chaturthē vairadāyakaḥ ॥ 15 ॥

navamē pāpadātā cha daśamē śōkadāyakaḥ ।
ādau yaśaḥ pradātā cha antē vairapradāyakaḥ ॥ 16 ॥

kālātmā gōcharāchārō dhanē chāsya kakutpradaḥ ।
pañchamē dhiṣaṇāśṛṅgadaḥ svarbhānurbalī tathā ॥ 17 ॥

mahāsaukhyapradāyī cha chandravairī cha śāśvataḥ ।
suraśatruḥ pāpagrahaḥ śāmbhavaḥ pūjyakastathā ॥ 18 ॥

pāṭīrapūraṇaśchātha paiṭhīnasakulōdbhavaḥ ।
dīrghakṛṣṇō'tanurviṣṇunētrārirdēvadānavau ॥ 19 ॥

bhaktarakṣō rāhumūrtiḥ sarvābhīṣṭaphalapradaḥ ।
ētadrāhugrahasyōktaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥

śraddhayā yō japēnnityaṃ muchyatē sarvasaṅkaṭāt ।
sarvasampatkarastasya rāhuriṣṭapradāyakaḥ ॥ 21 ॥

iti śrī rāhu aṣṭōttaraśatanāma stōtram ।




Browse Related Categories: