śṛṇu nāmāni rāhōścha saiṃhikēyō vidhuntudaḥ ।
suraśatrustamaśchaiva phaṇī gārgyāyaṇastathā ॥ 1 ॥
surāgurnīlajīmūtasaṅkāśaścha chaturbhujaḥ ।
khaḍgakhēṭakadhārī cha varadāyakahastakaḥ ॥ 2 ॥
śūlāyudhō mēghavarṇaḥ kṛṣṇadhvajapatākavān ।
dakṣiṇāśāmukharataḥ tīkṣṇadaṃṣṭradharāya cha ॥ 3 ॥
śūrpākārāsanasthaścha gōmēdābharaṇapriyaḥ ।
māṣapriyaḥ kaśyaparṣinandanō bhujagēśvaraḥ ॥ 4 ॥
ulkāpātajaniḥ śūlī nidhipaḥ kṛṣṇasarparāṭ ।
viṣajvalāvṛtāsyō'rdhaśarīrō jādyasampradaḥ ॥ 5 ॥
ravīndubhīkaraśChāyāsvarūpī kaṭhināṅgakaḥ ।
dviṣachchakrachChēdakō'tha karāḻāsyō bhayaṅkaraḥ ॥ 6 ॥
krūrakarmā tamōrūpaḥ śyāmātmā nīlalōhitaḥ ।
kirīṭī nīlavasanaḥ śanisāmantavartmagaḥ ॥ 7 ॥
chāṇḍālavarṇō'thāśvyarkṣabhavō mēṣabhavastathā ।
śanivatphaladaḥ śūrō'pasavyagatirēva cha ॥ 8 ॥
uparāgakaraḥ sūryahimāṃśuchChavihārakaḥ ।
nīlapuṣpavihāraścha grahaśrēṣṭhō'ṣṭamagrahaḥ ॥ 9 ॥
kabandhamātradēhaścha yātudhānakulōdbhavaḥ ।
gōvindavarapātraṃ cha dēvajātipraviṣṭakaḥ ॥ 10 ॥
krūrō ghōraḥ śanērmitraṃ śukramitramagōcharaḥ ।
mānēgaṅgāsnānadātā svagṛhēprabalāḍhyakaḥ ॥ 11 ॥
sadgṛhē'nyabaladhṛchchaturthē mātṛnāśakaḥ ।
chandrayuktē tu chaṇḍālajanmasūchaka ēva tu ॥ 12 ॥
janmasiṃhē rājyadātā mahākāyastathaiva cha ।
janmakartā vidhuripu mattakō jñānadaścha saḥ ॥ 13 ॥
janmakanyārājyadātā janmahānida ēva cha ।
navamē pitṛhantā cha pañchamē śōkadāyakaḥ ॥ 14 ॥
dyūnē kaḻatrahantā cha saptamē kalahapradaḥ ।
ṣaṣṭhē tu vittadātā cha chaturthē vairadāyakaḥ ॥ 15 ॥
navamē pāpadātā cha daśamē śōkadāyakaḥ ।
ādau yaśaḥ pradātā cha antē vairapradāyakaḥ ॥ 16 ॥
kālātmā gōcharāchārō dhanē chāsya kakutpradaḥ ।
pañchamē dhiṣaṇāśṛṅgadaḥ svarbhānurbalī tathā ॥ 17 ॥
mahāsaukhyapradāyī cha chandravairī cha śāśvataḥ ।
suraśatruḥ pāpagrahaḥ śāmbhavaḥ pūjyakastathā ॥ 18 ॥
pāṭīrapūraṇaśchātha paiṭhīnasakulōdbhavaḥ ।
dīrghakṛṣṇō'tanurviṣṇunētrārirdēvadānavau ॥ 19 ॥
bhaktarakṣō rāhumūrtiḥ sarvābhīṣṭaphalapradaḥ ।
ētadrāhugrahasyōktaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥
śraddhayā yō japēnnityaṃ muchyatē sarvasaṅkaṭāt ।
sarvasampatkarastasya rāhuriṣṭapradāyakaḥ ॥ 21 ॥
iti śrī rāhu aṣṭōttaraśatanāma stōtram ।