mahīsutō mahābhāgō maṅgaḻō maṅgaḻapradaḥ ।
mahāvīrō mahāśūrō mahābalaparākramaḥ ॥ 1 ॥
mahāraudrō mahābhadrō mānanīyō dayākaraḥ ।
mānadō'marṣaṇaḥ krūrastāpapāpavivarjitaḥ ॥ 2 ॥
supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ ।
vakrastambhādigamanō varēṇyō varadaḥ sukhī ॥ 3 ॥
vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ ।
nakṣatrachakrasañchārī kṣatrapaḥ kṣātravarjitaḥ ॥ 4 ॥
kṣayavṛddhivinirmuktaḥ kṣamāyuktō vichakṣaṇaḥ ।
akṣīṇaphaladaḥ chakṣurgōcharaḥ śubhalakṣaṇaḥ ॥ 5 ॥
vītarāgō vītabhayō vijvarō viśvakāraṇaḥ ।
nakṣatrarāśisañchārō nānābhayanikṛntanaḥ ॥ 6 ॥
kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ ।
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ ॥ 7 ॥
śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ ।
sāhasaḥ sadguṇā'dhyakṣaḥ sādhuḥ samaradurjayaḥ ॥ 8 ॥
duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ ।
duśchēṣṭavārakō duḥkhabhañjanō durdharō hariḥ ॥ 9 ॥
duḥsvapnahantā durdharṣō duṣṭagarvavimōchakaḥ ।
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ ॥ 10 ॥
raktāmbarō raktavapurbhaktapālanatatparaḥ ।
chaturbhujō gadādhārī mēṣavāhō'mitāśanaḥ ॥ 11 ॥
śaktiśūladharaḥ śaktaḥ śastravidyāviśāradaḥ ।
tārkikastāmasādhārastapasvī tāmralōchanaḥ ॥ 12 ॥
taptakāñchanasaṅkāśō raktakiñjalkasannibhaḥ ।
gōtrādhidēvō gōmadhyacharō guṇavibhūṣaṇaḥ ॥ 13 ॥
asṛgaṅgārakō'vantīdēśādhīśō janārdanaḥ ।
sūryayāmyapradēśasthō yauvanō yāmyadiṅmukhaḥ ॥ 14 ॥
trikōṇamaṇḍalagatastridaśādhipasannutaḥ ।
śuchiḥ śuchikaraḥ śūrō śuchivaśyaḥ śubhāvahaḥ ॥ 15 ॥
mēṣavṛśchikarāśīśō mēdhāvī mitabhāṣaṇaḥ ।
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ ॥ 16 ॥
iti śrī aṅgārakāṣṭōttaraśatanāma stōtram ।