View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Angaraka Ashtottara Sata Nama Stotram

mahīsutō mahābhāgō maṅgaḻō maṅgaḻapradaḥ ।
mahāvīrō mahāśūrō mahābalaparākramaḥ ॥ 1 ॥

mahāraudrō mahābhadrō mānanīyō dayākaraḥ ।
mānadō'marṣaṇaḥ krūrastāpapāpavivarjitaḥ ॥ 2 ॥

supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ ।
vakrastambhādigamanō varēṇyō varadaḥ sukhī ॥ 3 ॥

vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ ।
nakṣatrachakrasañchārī kṣatrapaḥ kṣātravarjitaḥ ॥ 4 ॥

kṣayavṛddhivinirmuktaḥ kṣamāyuktō vichakṣaṇaḥ ।
akṣīṇaphaladaḥ chakṣurgōcharaḥ śubhalakṣaṇaḥ ॥ 5 ॥

vītarāgō vītabhayō vijvarō viśvakāraṇaḥ ।
nakṣatrarāśisañchārō nānābhayanikṛntanaḥ ॥ 6 ॥

kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ ।
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ ॥ 7 ॥

śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ ।
sāhasaḥ sadguṇā'dhyakṣaḥ sādhuḥ samaradurjayaḥ ॥ 8 ॥

duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ ।
duśchēṣṭavārakō duḥkhabhañjanō durdharō hariḥ ॥ 9 ॥

duḥsvapnahantā durdharṣō duṣṭagarvavimōchakaḥ ।
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ ॥ 10 ॥

raktāmbarō raktavapurbhaktapālanatatparaḥ ।
chaturbhujō gadādhārī mēṣavāhō'mitāśanaḥ ॥ 11 ॥

śaktiśūladharaḥ śaktaḥ śastravidyāviśāradaḥ ।
tārkikastāmasādhārastapasvī tāmralōchanaḥ ॥ 12 ॥

taptakāñchanasaṅkāśō raktakiñjalkasannibhaḥ ।
gōtrādhidēvō gōmadhyacharō guṇavibhūṣaṇaḥ ॥ 13 ॥

asṛgaṅgārakō'vantīdēśādhīśō janārdanaḥ ।
sūryayāmyapradēśasthō yauvanō yāmyadiṅmukhaḥ ॥ 14 ॥

trikōṇamaṇḍalagatastridaśādhipasannutaḥ ।
śuchiḥ śuchikaraḥ śūrō śuchivaśyaḥ śubhāvahaḥ ॥ 15 ॥

mēṣavṛśchikarāśīśō mēdhāvī mitabhāṣaṇaḥ ।
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ ॥ 16 ॥

iti śrī aṅgārakāṣṭōttaraśatanāma stōtram ।




Browse Related Categories: