View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sukra Ashtottara Sata Nama Stotram

śukraḥ śuchiḥ śubhaguṇaḥ śubhadaḥ śubhalakṣaṇaḥ ।
śōbhanākṣaḥ śubhrarūpaḥ śuddhasphaṭikabhāsvaraḥ ॥ 1 ॥

dīnārtihārakō daityaguruḥ dēvābhivanditaḥ ।
kāvyāsaktaḥ kāmapālaḥ kaviḥ kaḻyāṇadāyakaḥ ॥ 2 ॥

bhadramūrtirbhadraguṇō bhārgavō bhaktapālanaḥ ।
bhōgadō bhuvanādhyakṣō bhuktimuktiphalapradaḥ ॥ 3 ॥

chāruśīlaśchārurūpaśchāruchandranibhānanaḥ ।
nidhirnikhilaśāstrajñō nītividyādhurandharaḥ ॥ 4 ॥

sarvalakṣaṇasampannaḥ sarvāvaguṇavarjitaḥ ।
samānādhikanirmuktaḥ sakalāgamapāragaḥ ॥ 5 ॥

bhṛgurbhōgakarō bhūmisurapālanatatparaḥ ।
manasvī mānadō mānyō māyātītō mahāśayaḥ ॥ 6 ॥

baliprasannō'bhayadō balī balaparākramaḥ ।
bhavapāśaparityāgō balibandhavimōchakaḥ ॥ 7 ॥

ghanāśayō ghanādhyakṣō kambugrīvaḥ kaḻādharaḥ ।
kāruṇyarasasampūrṇaḥ kaḻyāṇaguṇavardhanaḥ ॥ 8 ॥

śvētāmbaraḥ śvētavapuśchaturbhujasamanvitaḥ ।
akṣamālādharō'chintyō akṣīṇaguṇabhāsuraḥ ॥ 9 ॥

nakṣatragaṇasañchārō nayadō nītimārgadaḥ ।
varṣapradō hṛṣīkēśaḥ klēśanāśakaraḥ kaviḥ ॥ 10 ॥

chintitārthapradaḥ śāntamatiḥ chittasamādhikṛt ।
ādhivyādhiharō bhūrivikramaḥ puṇyadāyakaḥ ॥ 11 ॥

purāṇapuruṣaḥ pūjyaḥ puruhūtādisannutaḥ ।
ajēyō vijitārātirvividhābharaṇōjjvalaḥ ॥ 12 ॥

kundapuṣpapratīkāśō mandahāsō mahāmatiḥ ।
muktāphalasamānābhō muktidō munisannutaḥ ॥ 13 ॥

ratnasiṃhāsanārūḍhō rathasthō rajataprabhaḥ ।
sūryaprāgdēśasañchāraḥ suraśatrusuhṛt kaviḥ ॥ 14 ॥

tulāvṛṣabharāśīśō durdharō dharmapālakaḥ ।
bhāgyadō bhavyachāritrō bhavapāśavimōchakaḥ ॥ 15 ॥

gauḍadēśēśvarō gōptā guṇī guṇavibhūṣaṇaḥ ।
jyēṣṭhānakṣatrasambhūtō jyēṣṭhaḥ śrēṣṭhaḥ śuchismitaḥ ॥ 16 ॥

apavargapradō'nantaḥ santānaphaladāyakaḥ ।
sarvaiśvaryapradaḥ sarvagīrvāṇagaṇasannutaḥ ॥ 17 ॥

ēvaṃ śukragrahasyaiva kramādaṣṭōttaraṃ śatam ।
sarvapāpapraśamanaṃ sarvapuṇyaphalapradam ।
yaḥ paṭhēchChṛṇuyādvāpi sarvān kāmānavāpnuyāt ॥ 18 ॥

iti śrī śukra aṣṭōttaraśatanāma stōtram ।




Browse Related Categories: