śukraḥ śuchiḥ śubhaguṇaḥ śubhadaḥ śubhalakṣaṇaḥ ।
śōbhanākṣaḥ śubhrarūpaḥ śuddhasphaṭikabhāsvaraḥ ॥ 1 ॥
dīnārtihārakō daityaguruḥ dēvābhivanditaḥ ।
kāvyāsaktaḥ kāmapālaḥ kaviḥ kaḻyāṇadāyakaḥ ॥ 2 ॥
bhadramūrtirbhadraguṇō bhārgavō bhaktapālanaḥ ।
bhōgadō bhuvanādhyakṣō bhuktimuktiphalapradaḥ ॥ 3 ॥
chāruśīlaśchārurūpaśchāruchandranibhānanaḥ ।
nidhirnikhilaśāstrajñō nītividyādhurandharaḥ ॥ 4 ॥
sarvalakṣaṇasampannaḥ sarvāvaguṇavarjitaḥ ।
samānādhikanirmuktaḥ sakalāgamapāragaḥ ॥ 5 ॥
bhṛgurbhōgakarō bhūmisurapālanatatparaḥ ।
manasvī mānadō mānyō māyātītō mahāśayaḥ ॥ 6 ॥
baliprasannō'bhayadō balī balaparākramaḥ ।
bhavapāśaparityāgō balibandhavimōchakaḥ ॥ 7 ॥
ghanāśayō ghanādhyakṣō kambugrīvaḥ kaḻādharaḥ ।
kāruṇyarasasampūrṇaḥ kaḻyāṇaguṇavardhanaḥ ॥ 8 ॥
śvētāmbaraḥ śvētavapuśchaturbhujasamanvitaḥ ।
akṣamālādharō'chintyō akṣīṇaguṇabhāsuraḥ ॥ 9 ॥
nakṣatragaṇasañchārō nayadō nītimārgadaḥ ।
varṣapradō hṛṣīkēśaḥ klēśanāśakaraḥ kaviḥ ॥ 10 ॥
chintitārthapradaḥ śāntamatiḥ chittasamādhikṛt ।
ādhivyādhiharō bhūrivikramaḥ puṇyadāyakaḥ ॥ 11 ॥
purāṇapuruṣaḥ pūjyaḥ puruhūtādisannutaḥ ।
ajēyō vijitārātirvividhābharaṇōjjvalaḥ ॥ 12 ॥
kundapuṣpapratīkāśō mandahāsō mahāmatiḥ ।
muktāphalasamānābhō muktidō munisannutaḥ ॥ 13 ॥
ratnasiṃhāsanārūḍhō rathasthō rajataprabhaḥ ।
sūryaprāgdēśasañchāraḥ suraśatrusuhṛt kaviḥ ॥ 14 ॥
tulāvṛṣabharāśīśō durdharō dharmapālakaḥ ।
bhāgyadō bhavyachāritrō bhavapāśavimōchakaḥ ॥ 15 ॥
gauḍadēśēśvarō gōptā guṇī guṇavibhūṣaṇaḥ ।
jyēṣṭhānakṣatrasambhūtō jyēṣṭhaḥ śrēṣṭhaḥ śuchismitaḥ ॥ 16 ॥
apavargapradō'nantaḥ santānaphaladāyakaḥ ।
sarvaiśvaryapradaḥ sarvagīrvāṇagaṇasannutaḥ ॥ 17 ॥
ēvaṃ śukragrahasyaiva kramādaṣṭōttaraṃ śatam ।
sarvapāpapraśamanaṃ sarvapuṇyaphalapradam ।
yaḥ paṭhēchChṛṇuyādvāpi sarvān kāmānavāpnuyāt ॥ 18 ॥
iti śrī śukra aṣṭōttaraśatanāma stōtram ।