View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sani Ashtottara Sata Nama Stotram

śanaiścharāya śāntāya sarvābhīṣṭapradāyinē ।
śaraṇyāya varēṇyāya sarvēśāya namō namaḥ ॥ 1 ॥

saumyāya suravandyāya suralōkavihāriṇē ।
sukhāsanōpaviṣṭāya sundarāya namō namaḥ ॥ 2 ॥

ghanāya ghanarūpāya ghanābharaṇadhāriṇē ।
ghanasāravilēpāya khadyōtāya namō namaḥ ॥ 3 ॥

mandāya mandachēṣṭāya mahanīyaguṇātmanē ।
martyapāvanapādāya mahēśāya namō namaḥ ॥ 4 ॥

Chāyāputrāya śarvāya śaratūṇīradhāriṇē ।
charasthirasvabhāvāya chañchalāya namō namaḥ ॥ 5 ॥

nīlavarṇāya nityāya nīlāñjananibhāya cha ।
nīlāmbaravibhūṣāya niśchalāya namō namaḥ ॥ 6 ॥

vēdyāya vidhirūpāya virōdhādhārabhūmayē ।
bhēdāspadasvabhāvāya vajradēhāya tē namaḥ ॥ 7 ॥

vairāgyadāya vīrāya vītarōgabhayāya cha ।
vipatparamparēśāya viśvavandyāya tē namaḥ ॥ 8 ॥

gṛdhnavāhāya gūḍhāya kūrmāṅgāya kurūpiṇē ।
kutsitāya guṇāḍhyāya gōcharāya namō namaḥ ॥ 9 ॥

avidyāmūlanāśāya vidyā'vidyāsvarūpiṇē ।
āyuṣyakāraṇāyā''paduddhartrē cha namō namaḥ ॥ 10 ॥

viṣṇubhaktāya vaśinē vividhāgamavēdinē ।
vidhistutyāya vandyāya virūpākṣāya tē namaḥ ॥ 11 ॥

variṣṭhāya gariṣṭhāya vajrāṅkuśadharāya cha ।
varadā'bhayahastāya vāmanāya namō namaḥ ॥ 12 ॥

jyēṣṭhāpatnīsamētāya śrēṣṭhāya mitabhāṣiṇē ।
kaṣṭaughanāśakaryāya puṣṭidāya namō namaḥ ॥ 13 ॥

stutyāya stōtragamyāya bhaktivaśyāya bhānavē ।
bhānuputrāya bhavyāya pāvanāya namō namaḥ ॥ 14 ॥

dhanurmaṇḍalasaṃsthāya dhanadāya dhanuṣmatē ।
tanuprakāśadēhāya tāmasāya namō namaḥ ॥ 15 ॥

aśēṣajanavandyāya viśēṣaphaladāyinē ।
vaśīkṛtajanēśāya paśūnāṃ patayē namaḥ ॥ 16 ॥

khēcharāya khagēśāya ghananīlāmbarāya cha ।
kāṭhinyamānasāyā''ryagaṇastutyāya tē namaḥ ॥ 17 ॥

nīlachChatrāya nityāya nirguṇāya guṇātmanē ।
nirāmayāya nindyāya vandanīyāya tē namaḥ ॥ 18 ॥

dhīrāya divyadēhāya dīnārtiharaṇāya cha ।
dainyanāśakarāyā''ryajanagaṇyāya tē namaḥ ॥ 19 ॥

krūrāya krūrachēṣṭāya kāmakrōdhakarāya cha ।
kaḻatraputraśatrutvakāraṇāya namō namaḥ ॥ 20 ॥

paripōṣitabhaktāya parabhītiharāya cha ।
bhaktasaṅghamanō'bhīṣṭaphaladāya namō namaḥ ॥ 21 ॥

itthaṃ śanaiścharāyēdaṃ nāmnāmaṣṭōttaraṃ śatam ।
pratyahaṃ prajapanmartyō dīrghamāyuravāpnuyāt ॥ 22 ॥

iti śrī śani aṣṭōttaraśatanāma stōtram ।




Browse Related Categories: