View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shani Chalisa

dōhā
jaya gaṇēśa girijā suvana, maṅgala karaṇa kṛpāla ।
dīnana kē dukha dūra kari, kījai nātha nihāla ॥

jaya jaya śrī śanidēva prabhu, sunahu vinaya mahārāja ।
karahu kṛpā hē ravi tanaya, rākhahu jana kī lāja ॥

chaupāī
jayati jayati śanidēva dayālā ।
karata sadā bhaktana pratipālā ॥

chāri bhujā, tanu śyāma virājai ।
māthē ratana mukuṭa Chavi Chājai ॥

parama viśāla manōhara bhālā ।
ṭēḍhaī dṛṣṭi bhṛkuṭi vikarālā ॥

kuṇḍala śravaṇa chamāchama chamakē ।
hiyē māla muktana maṇi damakē ॥

kara mēṃ gadā triśūla kuṭhārā ।
pala bicha karaiṃ ārihiṃ saṃhārā ॥

piṅgala, kṛṣṇōṃ, Chāyā, nandana ।
yama, kōṇastha, raudra, dukha bhañjana॥

saurī, manda, śani, daśa nāmā ।
bhānu putra pūjahiṃ saba kāmā ॥

jā para prabhu prasanna hai jāhīm ।
raṅkahuṃ rāva karaiṅkṣaṇa māhīm ॥

parvatahū tṛṇa hōī nihārata ।
tṛṇa hū kō parvata kari ḍārata॥

rāja milata bana rāmahiṃ dīnhō ।
kaikēihuṃ kī mati hari līnhōṃ॥

banahūṃ mēṃ mṛga kapaṭa dikhāī ।
mātu jānakī gī chaturāī॥

lakhanahiṃ śakti vikala kari ḍārā ।
machigā dala mēṃ hāhākārā॥

rāvaṇa kī gati-mati baurāī ।
rāmachandra sōṃ baira baḍhaī॥

diyō kīṭa kari kañchana laṅkā ।
baji bajaraṅga bīra kī ḍaṅkā॥

nṛpa vikrama para tuhi pagu dhārā ।
chitra mayūra nigali gai hārā॥

hāra naulākhā lāgyō chōrī ।
hātha paira ḍaravāyō tōrī॥

bhārī daśā nikṛṣṭa dikhāyō ।
tēlihiṃ ghara kōlhū chalavāyō॥

vinaya rāga dīpaka mahaṃ kīnhōm ।
taba prasanna prabhu hai sukha dīnhōṃ॥

hariśchandra nṛpa nāri bikānī ।
āpahuṃ bharē ḍōma ghara pānī॥

taisē nala paradaśā sirānī ।
bhūñjī-mīna kūda gī pānī॥

śrī śaṅkarahi gahayō jaba jāī ।
pārvatī kō satī karāī॥

tanika vilōkata hī kari rīsā ।
nabha uḍi़ gayō gaurisuta sīsā॥

pāṇḍava para bhai daśā tumhārī ।
bachī draupadī hōti ughārī॥

kaurava kē bhī gati mati mārayō ।
yudgha mahābhārata kari ḍārayō॥

ravi kahaṃ mukha mahaṃ dhari tatkālā ।
lēkara kūdi parayō pātālā ॥

śēṣa dēva-lakhi vinatī lāī ।
ravi kō mukha tē diyō Chuḍaī ॥

vāhana prabhu kē sāta sujānā ।
jaga digja gardabha mṛga svānā ॥

jambuka siṃha ādi nakhadhārī ।
sō phala jajyōtiṣa kahata pukārī ॥

gaja vāhana lakṣmī gṛha āvaim ।
haya tē sukha sampatti upajāvaim ॥

gardabha hāni karai bahu kājā ।
gardabha sidgha kara rāja samājā ॥

jambuka budghi naṣṭa kara ḍārai ।
mṛga dē kaṣṭa praṇa saṃhārai ॥

jaba āvahiṃ prabhu svāna savārī ।
chōrī ādi hōya ḍara bhārī ॥

taisahi chāri charaṇa yaha nāmā ।
svarṇa lauha chāñjī aru tāmā ॥

lauha charaṇa para jaba prabhu āvaim ।
dhana jana sampatti naṣṭa karāvai ॥

samatā tāmra rajata śubhakārī ।
svarṇa sarva sukha maṅgala kārī ॥

jō yaha śani charitra nita gāvai ।
kabahuṃ na daśā nikṛṣṭa satāvai ॥

adabhuta nātha dikhāvaiṃ līlā ।
karaiṃ śatru kē naśi bali ḍhīlā ॥

jō paṇḍita suyōgya bulavāī ।
vidhivata śani graha śānti karāī ॥

pīpala jala śani divasa chaḍhāvata ।
dīpa dāna dai bahu sukha pāvata ॥

kahata rāmasundara prabhu dāsā ।
śani sumirata sukha hōta prakāśā ॥

dōhā
pāṭha śaniśchara dēva kō, kī hōṃ vimala taiyāra ।
karata pāṭha chālīsa dina, hō bhavasāgara pāra ॥




Browse Related Categories: