View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bruhaspati Ashtottara Sata Nama Stotram

gururguṇavarō gōptā gōcharō gōpatipriyaḥ ।
guṇī guṇavatāṃ śrēṣṭhō gurūṇāṃ gururavyayaḥ ॥ 1 ॥

jētā jayantō jayadō jīvō'nantō jayāvahaḥ ।
āṅgīrasō'dhvarāsaktō viviktō'dhvarakṛtparaḥ ॥ 2 ॥

vāchaspatirvaśī vaśyō variṣṭhō vāgvichakṣaṇaḥ ।
chittaśuddhikaraḥ śrīmān chaitraḥ chitraśikhaṇḍijaḥ ॥ 3 ॥

bṛhadrathō bṛhadbhānurbṛhaspatirabhīṣṭadaḥ ।
surāchāryaḥ surārādhyaḥ surakāryahitaṅkaraḥ ॥ 4 ॥

gīrvāṇapōṣakō dhanyō gīṣpatirgiriśō'naghaḥ ।
dhīvarō dhiṣaṇō divyabhūṣaṇō dēvapūjitaḥ ॥ 5 ॥

dhanurdharō daityahantā dayāsārō dayākaraḥ ।
dāridryanāśakō dhanyō dakṣiṇāyanasambhavaḥ ॥ 6 ॥

dhanurmīnādhipō dēvō dhanurbāṇadharō hariḥ ।
āṅgīrasābjasañjātaḥ āṅgīrasakulōdbhavaḥ ॥ 7 ॥

sindhudēśādhipō dhīmān svarṇavarṇaśchaturbhujaḥ ।
hēmāṅgadō hēmavapurhēmabhūṣaṇabhūṣitaḥ ॥ 8 ॥

puṣyanāthaḥ puṣyarāgamaṇimaṇḍalamaṇḍitaḥ ।
kāśapuṣpasamānābhaḥ kalidōṣanivārakaḥ ॥ 9 ॥

indrādidēvōdēvēśō dēvatābhīṣṭadāyakaḥ ।
asamānabalaḥ sattvaguṇasampadvibhāsuraḥ ॥ 10 ॥

bhūsurābhīṣṭadō bhūriyaśaḥ puṇyavivardhanaḥ ।
dharmarūpō dhanādhyakṣō dhanadō dharmapālanaḥ ॥ 11 ॥

sarvavēdārthatattvajñaḥ sarvāpadvinivārakaḥ ।
sarvapāpapraśamanaḥ svamatānugatāmaraḥ ॥ 12 ॥

ṛgvēdapāragō ṛkṣarāśimārgaprachārakaḥ ।
sadānandaḥ satyasandhaḥ satyasaṅkalpamānasaḥ ॥ 13 ॥

sarvāgamajñaḥ sarvajñaḥ sarvavēdāntavidvaraḥ ।
brahmaputrō brāhmaṇēśō brahmavidyāviśāradaḥ ॥ 14 ॥

samānādhikanirmuktaḥ sarvalōkavaśaṃvadaḥ ।
sasurāsuragandharvavanditaḥ satyabhāṣaṇaḥ ॥ 15 ॥

namaḥ surēndravandyāya dēvāchāryāya tē namaḥ ।
namastē'nantasāmarthya vēdasiddhāntapāragaḥ ॥ 16 ॥

sadānanda namastē'stu namaḥ pīḍāharāya cha ।
namō vāchaspatē tubhyaṃ namastē pītavāsasē ॥ 17 ॥

namō'dvitīyarūpāya lambakūrchāya tē namaḥ ।
namaḥ prahṛṣṭanētrāya viprāṇāṃ patayē namaḥ ॥ 18 ॥

namō bhārgavaśiṣyāya vipannahitakāriṇē ।
namastē surasainyānāṃ vipattitrāṇahētavē ॥ 19 ॥

bṛhaspatiḥ surāchāryō dayāvān śubhalakṣaṇaḥ ।
lōkatrayaguruḥ śrīmān sarvagaḥ sarvatōvibhuḥ ॥ 20 ॥

sarvēśaḥ sarvadātuṣṭaḥ sarvadaḥ sarvapūjitaḥ ।
akrōdhanō muniśrēṣṭhō nītikartā jagatpitā ॥ 21 ॥

viśvātmā viśvakartā cha viśvayōnirayōnijaḥ ।
bhūrbhuvōdhanadātā cha bhartājīvō mahābalaḥ ॥ 22 ॥

bṛhaspatiḥ kāśyapēyō dayāvān śubhalakṣaṇaḥ ।
abhīṣṭaphaladaḥ śrīmān śubhagraha namō'stu tē ॥ 23 ॥

bṛhaspatiḥ surāchāryō dēvāsurasupūjitaḥ ।
āchāryōdānavāriścha suramantrī purōhitaḥ ॥ 24 ॥

kālajñaḥ kālṛgvēttā chittagaścha prajāpatiḥ ।
viṣṇuḥ kṛṣṇaḥ sadāsūkṣmaḥ pratidēvōjjvalagrahaḥ ॥ 25 ॥

iti śrī bṛhaspati aṣṭōttaraśatanāma stōtram ।




Browse Related Categories: