gururguṇavarō gōptā gōcharō gōpatipriyaḥ ।
guṇī guṇavatāṃ śrēṣṭhō gurūṇāṃ gururavyayaḥ ॥ 1 ॥
jētā jayantō jayadō jīvō'nantō jayāvahaḥ ।
āṅgīrasō'dhvarāsaktō viviktō'dhvarakṛtparaḥ ॥ 2 ॥
vāchaspatirvaśī vaśyō variṣṭhō vāgvichakṣaṇaḥ ।
chittaśuddhikaraḥ śrīmān chaitraḥ chitraśikhaṇḍijaḥ ॥ 3 ॥
bṛhadrathō bṛhadbhānurbṛhaspatirabhīṣṭadaḥ ।
surāchāryaḥ surārādhyaḥ surakāryahitaṅkaraḥ ॥ 4 ॥
gīrvāṇapōṣakō dhanyō gīṣpatirgiriśō'naghaḥ ।
dhīvarō dhiṣaṇō divyabhūṣaṇō dēvapūjitaḥ ॥ 5 ॥
dhanurdharō daityahantā dayāsārō dayākaraḥ ।
dāridryanāśakō dhanyō dakṣiṇāyanasambhavaḥ ॥ 6 ॥
dhanurmīnādhipō dēvō dhanurbāṇadharō hariḥ ।
āṅgīrasābjasañjātaḥ āṅgīrasakulōdbhavaḥ ॥ 7 ॥
sindhudēśādhipō dhīmān svarṇavarṇaśchaturbhujaḥ ।
hēmāṅgadō hēmavapurhēmabhūṣaṇabhūṣitaḥ ॥ 8 ॥
puṣyanāthaḥ puṣyarāgamaṇimaṇḍalamaṇḍitaḥ ।
kāśapuṣpasamānābhaḥ kalidōṣanivārakaḥ ॥ 9 ॥
indrādidēvōdēvēśō dēvatābhīṣṭadāyakaḥ ।
asamānabalaḥ sattvaguṇasampadvibhāsuraḥ ॥ 10 ॥
bhūsurābhīṣṭadō bhūriyaśaḥ puṇyavivardhanaḥ ।
dharmarūpō dhanādhyakṣō dhanadō dharmapālanaḥ ॥ 11 ॥
sarvavēdārthatattvajñaḥ sarvāpadvinivārakaḥ ।
sarvapāpapraśamanaḥ svamatānugatāmaraḥ ॥ 12 ॥
ṛgvēdapāragō ṛkṣarāśimārgaprachārakaḥ ।
sadānandaḥ satyasandhaḥ satyasaṅkalpamānasaḥ ॥ 13 ॥
sarvāgamajñaḥ sarvajñaḥ sarvavēdāntavidvaraḥ ।
brahmaputrō brāhmaṇēśō brahmavidyāviśāradaḥ ॥ 14 ॥
samānādhikanirmuktaḥ sarvalōkavaśaṃvadaḥ ।
sasurāsuragandharvavanditaḥ satyabhāṣaṇaḥ ॥ 15 ॥
namaḥ surēndravandyāya dēvāchāryāya tē namaḥ ।
namastē'nantasāmarthya vēdasiddhāntapāragaḥ ॥ 16 ॥
sadānanda namastē'stu namaḥ pīḍāharāya cha ।
namō vāchaspatē tubhyaṃ namastē pītavāsasē ॥ 17 ॥
namō'dvitīyarūpāya lambakūrchāya tē namaḥ ।
namaḥ prahṛṣṭanētrāya viprāṇāṃ patayē namaḥ ॥ 18 ॥
namō bhārgavaśiṣyāya vipannahitakāriṇē ।
namastē surasainyānāṃ vipattitrāṇahētavē ॥ 19 ॥
bṛhaspatiḥ surāchāryō dayāvān śubhalakṣaṇaḥ ।
lōkatrayaguruḥ śrīmān sarvagaḥ sarvatōvibhuḥ ॥ 20 ॥
sarvēśaḥ sarvadātuṣṭaḥ sarvadaḥ sarvapūjitaḥ ।
akrōdhanō muniśrēṣṭhō nītikartā jagatpitā ॥ 21 ॥
viśvātmā viśvakartā cha viśvayōnirayōnijaḥ ।
bhūrbhuvōdhanadātā cha bhartājīvō mahābalaḥ ॥ 22 ॥
bṛhaspatiḥ kāśyapēyō dayāvān śubhalakṣaṇaḥ ।
abhīṣṭaphaladaḥ śrīmān śubhagraha namō'stu tē ॥ 23 ॥
bṛhaspatiḥ surāchāryō dēvāsurasupūjitaḥ ।
āchāryōdānavāriścha suramantrī purōhitaḥ ॥ 24 ॥
kālajñaḥ kālṛgvēttā chittagaścha prajāpatiḥ ।
viṣṇuḥ kṛṣṇaḥ sadāsūkṣmaḥ pratidēvōjjvalagrahaḥ ॥ 25 ॥
iti śrī bṛhaspati aṣṭōttaraśatanāma stōtram ।