View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

कल्याणवृष्टि स्तवः

कल्याणवृष्टिभिरिवामृतपूरिताभि-
-र्लक्ष्मीस्वयंवरणमंगलदीपिकाभिः ।
सेवाभिरंब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ 1 ॥

एतावदेव जननि स्पृहणीयमास्ते
त्वद्वंदनेषु सलिलस्थगिते च नेत्रे ।
सांनिध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ 2 ॥

ईशत्वनामकलुषाः कति वा न संति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ 3 ॥

लब्ध्वा सकृत्त्रिपुरसुंदरि तावकीनं
कारुण्यकंदलितकांतिभरं कटाक्षम् ।
कंदर्पकोटिसुभगास्त्वयि भक्तिभाजः
संमोहयंति तरुणीर्भुवनत्रयेऽपि ॥ 4 ॥

ह्रीं‍कारमेव तव नाम गृणंति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यंति नंदनवने सह लोकपालैः ॥ 5 ॥

हंतुः पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्थं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ 6 ॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदंघ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ 7 ॥

कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरंब भवात्कटाक्षैः ।
आलोकय त्रिपुरसुंदरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ 8 ॥

हंतेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहंति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव ॥ 9 ॥

लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-
-मालोकय त्रिपुरसुंदरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा ॥ 10 ॥

ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया
तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ 11 ॥

संपत्कराणि सकलेंद्रियनंदनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वंदनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयंतु नान्यम् ॥ 12 ॥

कल्पोपसंहृतिषु कल्पिततांडवस्य
देवस्य खंडपरशोः परभैरवस्य ।
पाशांकुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥ 13 ॥

लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुंकुमपंकशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ 14 ॥

ह्रीं‍कारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरे गृणंति ।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः ॥ 15 ॥

ह्रीं‍कारत्रयसंपुटेन महता मंत्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मंत्रवित् ।
तस्य क्षोणिभुजो भवंति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः ॥ 16 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कल्याणवृष्टि स्तवः ।




Browse Related Categories: