śrīkaṇṭha lōkēśa lōkōdbhavasthānasaṃhārakārī purārī murāri priyā
chandradhārī mahēndrādi bṛndārakānandasandōhasandhāyi puṇyasvarūpā
virūpākṣa dakṣādhvaradhvaṃsakā dēva nīdaiva tattvambu bhēdiñchi
buddhiṃ bradhānambu garmambu vijñāna madhyātmayōgambu sarva
kriyākāraṇaṃ bañchu nānāprakārambul buddhimantul vichāriñchuchun
ninnu bhāvintu rīśāna sarvēśvarā śarva sarvajña sarvātmakā nirvikalpa prabhāvā bhavānīpatī
nīvu lōkatrayīvartanambun mahīvāyukhātmāgni
sōmārkatōyambulaṃ jēsi kāviñchi saṃsārachakra kriyāyantravāhuṇḍavai
tādidēvā mahādēva nityambu natyantayōgasthitin nirmalajñānadīpa
prabhājāla vidhvasta nissāra saṃsāra māyāndhakārul jitakrōdha
rāgādidōṣul yatātmul yatīndrul bhavatpāda paṅkēruhadhyāna
pīyūṣa dhārānubhūtin sadātṛptulai nityulai ravya yābhavya sēvyābhavā
bharga bhaṭṭārakā bhārgavāgastyakutsādi
nānāmunistōtradattāvadhānā
lalāṭēkṣaṇōgrāgnibhasmīkṛtānaṅga bhasmānuliptāṅga gaṅgādharā nī
prasādambun sarvagīrvāṇagandharvulun
siddhasādhyōragēndrā surēndrādulun
śāśvataiśvarya samprāptulai rīśvarā viśvakartā surābhyarchitā nāku
nabhyarthitambul prasādimpu kāruṇyamūrtī trilōkaikanāthā
namastē namastē namaḥ ॥
iti śrīmahābhāratē nannayya virachita śiva daṇḍakam ॥