View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Shiva Dandakam (Telugu)

śrīkaṇṭha lōkēśa lōkōdbhavasthānasaṃhārakārī purārī murāri priyā

chandradhārī mahēndrādi bṛndārakānandasandōhasandhāyi puṇyasvarūpā

virūpākṣa dakṣādhvaradhvaṃsakā dēva nīdaiva tattvambu bhēdiñchi

buddhiṃ bradhānambu garmambu vijñāna madhyātmayōgambu sarva

kriyākāraṇaṃ bañchu nānāprakārambul buddhimantul vichāriñchuchun

ninnu bhāvintu rīśāna sarvēśvarā śarva sarvajña sarvātmakā nirvikalpa prabhāvā bhavānīpatī

nīvu lōkatrayīvartanambun mahīvāyukhātmāgni

sōmārkatōyambulaṃ jēsi kāviñchi saṃsārachakra kriyāyantravāhuṇḍavai

tādidēvā mahādēva nityambu natyantayōgasthitin nirmalajñānadīpa

prabhājāla vidhvasta nissāra saṃsāra māyāndhakārul jitakrōdha

rāgādidōṣul yatātmul yatīndrul bhavatpāda paṅkēruhadhyāna

pīyūṣa dhārānubhūtin sadātṛptulai nityulai ravya yābhavya sēvyābhavā

bharga bhaṭṭārakā bhārgavāgastyakutsādi

nānāmunistōtradattāvadhānā

lalāṭēkṣaṇōgrāgnibhasmīkṛtānaṅga bhasmānuliptāṅga gaṅgādharā nī

prasādambun sarvagīrvāṇagandharvulun

siddhasādhyōragēndrā surēndrādulun

śāśvataiśvarya samprāptulai rīśvarā viśvakartā surābhyarchitā nāku

nabhyarthitambul prasādimpu kāruṇyamūrtī trilōkaikanāthā

namastē namastē namaḥ ॥

iti śrīmahābhāratē nannayya virachita śiva daṇḍakam ॥




Browse Related Categories: