View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ranganatha Ashtakam

ānandarūpē nijabōdharūpē
brahmasvarūpē śrutimūrtirūpē ।
śaśāṅkarūpē ramaṇīyarūpē
śrīraṅgarūpē ramatāṃ manō mē ॥ 1 ॥

kāvēritīrē karuṇāvilōlē
mandāramūlē dhṛtachārukēlē ।
daityāntakālē'khilalōkalīlē
śrīraṅgalīlē ramatāṃ manō mē ॥ 2 ॥

lakṣmīnivāsē jagatāṃ nivāsē
hṛtpadmavāsē ravibimbavāsē ।
kṛpānivāsē guṇabṛndavāsē
śrīraṅgavāsē ramatāṃ manō mē ॥ 3 ॥

brahmādivandyē jagadēkavandyē
mukundavandyē suranāthavandyē ।
vyāsādivandyē sanakādivandyē
śrīraṅgavandyē ramatāṃ manō mē ॥ 4 ॥

brahmādhirājē garuḍādhirājē
vaikuṇṭharājē surarājarājē ।
trailōkyarājē'khilalōkarājē
śrīraṅgarājē ramatāṃ manō mē ॥ 5 ॥

amōghamudrē paripūrṇanidrē
śrīyōganidrē sasamudranidrē ।
śritaikabhadrē jagadēkanidrē
śrīraṅgabhadrē ramatāṃ manō mē ॥ 6 ॥

sachitraśāyī bhujagēndraśāyī
nandāṅkaśāyī kamalāṅkaśāyī ।
kṣīrābdhiśāyī vaṭapatraśāyī
śrīraṅgaśāyī ramatāṃ manō mē ॥ 7 ॥

idaṃ hi raṅgaṃ tyajatāmihāṅgaṃ
punarna chāṅgaṃ yadi chāṅgamēti ।
pāṇau rathāṅgaṃ charaṇē'mbu gāṅgaṃ
yānē vihaṅgaṃ śayanē bhujaṅgam ॥ 8 ॥

raṅganāthāṣṭakaṃ puṇyaṃ prātarutthāya yaḥ paṭhēt ।
sarvānkāmānavāpnōti raṅgisāyujyamāpnuyāt ॥ 9 ॥

iti śrī raṅganāthāṣṭakam ।




Browse Related Categories: