ānandarūpē nijabōdharūpē
brahmasvarūpē śrutimūrtirūpē ।
śaśāṅkarūpē ramaṇīyarūpē
śrīraṅgarūpē ramatāṃ manō mē ॥ 1 ॥
kāvēritīrē karuṇāvilōlē
mandāramūlē dhṛtachārukēlē ।
daityāntakālē'khilalōkalīlē
śrīraṅgalīlē ramatāṃ manō mē ॥ 2 ॥
lakṣmīnivāsē jagatāṃ nivāsē
hṛtpadmavāsē ravibimbavāsē ।
kṛpānivāsē guṇabṛndavāsē
śrīraṅgavāsē ramatāṃ manō mē ॥ 3 ॥
brahmādivandyē jagadēkavandyē
mukundavandyē suranāthavandyē ।
vyāsādivandyē sanakādivandyē
śrīraṅgavandyē ramatāṃ manō mē ॥ 4 ॥
brahmādhirājē garuḍādhirājē
vaikuṇṭharājē surarājarājē ।
trailōkyarājē'khilalōkarājē
śrīraṅgarājē ramatāṃ manō mē ॥ 5 ॥
amōghamudrē paripūrṇanidrē
śrīyōganidrē sasamudranidrē ।
śritaikabhadrē jagadēkanidrē
śrīraṅgabhadrē ramatāṃ manō mē ॥ 6 ॥
sachitraśāyī bhujagēndraśāyī
nandāṅkaśāyī kamalāṅkaśāyī ।
kṣīrābdhiśāyī vaṭapatraśāyī
śrīraṅgaśāyī ramatāṃ manō mē ॥ 7 ॥
idaṃ hi raṅgaṃ tyajatāmihāṅgaṃ
punarna chāṅgaṃ yadi chāṅgamēti ।
pāṇau rathāṅgaṃ charaṇē'mbu gāṅgaṃ
yānē vihaṅgaṃ śayanē bhujaṅgam ॥ 8 ॥
raṅganāthāṣṭakaṃ puṇyaṃ prātarutthāya yaḥ paṭhēt ।
sarvānkāmānavāpnōti raṅgisāyujyamāpnuyāt ॥ 9 ॥
iti śrī raṅganāthāṣṭakam ।