View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Tripura Sundari Ashtakam (Stotram)

kadambavanachāriṇīṃ munikadambakādambinīṃ
nitambajitabhūdharāṃ suranitambinīsēvitām ।
navāmburuhalōchanāmabhinavāmbudaśyāmalāṃ
trilōchanakuṭumbinīṃ tripurasundarīmāśrayē ॥ 1 ॥

kadambavanavāsinīṃ kanakavallakīdhāriṇīṃ
mahārhamaṇihāriṇīṃ mukhasamullasadvāruṇīm ।
dayāvibhavakāriṇīṃ viśadarōchanāchāriṇīṃ
trilōchanakuṭumbinīṃ tripurasundarīmāśrayē ॥ 2 ॥

kadambavanaśālayā kuchabharōllasanmālayā
kuchōpamitaśailayā gurukṛpālasadvēlayā ।
madāruṇakapōlayā madhuragītavāchālayā
kayāpi ghananīlayā kavachitā vayaṃ līlayā ॥ 3 ॥

kadambavanamadhyagāṃ kanakamaṇḍalōpasthitāṃ
ṣaḍamburuhavāsinīṃ satatasiddhasaudāminīm ।
viḍambitajapāruchiṃ vikachachandrachūḍāmaṇiṃ
trilōchanakuṭumbinīṃ tripurasundarīmāśrayē ॥ 4 ॥

kuchāñchitavipañchikāṃ kuṭilakuntalālaṅkṛtāṃ
kuśēśayanivāsinīṃ kuṭilachittavidvēṣiṇīm ।
madāruṇavilōchanāṃ manasijārisammōhinīṃ
mataṅgamunikanyakāṃ madhurabhāṣiṇīmāśrayē ॥ 5 ॥

smarētprathamapuṣpiṇīṃ rudhirabindunīlāmbarāṃ
gṛhītamadhupātrikāṃ madavighūrṇanētrāñchalām ।
ghanastanabharōnnatāṃ galitachūlikāṃ śyāmalāṃ
trilōchanakuṭumbinīṃ tripurasundarīmāśrayē ॥ 6 ॥

sakuṅkumavilēpanāmalakachumbikastūrikāṃ
samandahasitēkṣaṇāṃ saśarachāpapāśāṅkuśām ।
aśēṣajanamōhinīmaruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smarāmyambikām ॥ 7 ॥

purandarapurandhrikāchikurabandhasairandhrikāṃ
pitāmahapativratāpaṭupaṭīracharchāratām ।
mukundaramaṇīmaṇīlasadalaṅkriyākāriṇīṃ
bhajāmi bhuvanāmbikāṃ suravadhūṭikāchēṭikām ॥ 8 ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau tripurasundaryaṣṭakam ।




Browse Related Categories: