View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Pashupati Ashtakam

paśupatīndupatiṃ dharaṇīpatiṃ bhujagalōkapatiṃ cha satīpatim ।
praṇatabhaktajanārtiharaṃ paraṃ bhajata rē manujā girijāpatim ॥1॥

na janakō jananī na cha sōdarō na tanayō na cha bhūribalaṃ kulam ।
avati kō'pi na kālavaśaṃ gataṃ bhajata rē manujā girijāpatim ॥2॥

murajaḍiṇḍimavādyavilakṣaṇaṃ madhurapañchamanādaviśāradam ।
pramathabhūtagaṇairapi sēvitaṃ bhajata rē manujā girijāpatim  ॥3॥

śaraṇadaṃ sukhadaṃ śaraṇānvitaṃ śiva śivēti śivēti nataṃ nṛṇām ।
abhayadaṃ karuṇāvaruṇālayaṃ bhajata rē manujā girijāpatim  ॥4॥

naraśirōrachitaṃ maṇikuṇḍalaṃ bhujagahāramudaṃ vṛṣabhadhvajam ।
chitirajōdhavalīkṛtavigrahaṃ bhajata rē  manujā girijāpatim  ॥5॥

makhavināśakaraṃ śaśiśēkharaṃ satatamadhvarabhājiphalapradam ।
praḻayadagdhasurāsuramānavaṃ bhajata rē manujā girijāpatim  ॥6॥

madamapāsya chiraṃ hṛdi saṃsthitaṃ maraṇajanmajarāmayapīḍitam ।
jagadudīkṣya samīpabhayākulaṃ bhajata rē manujā girijāpatim  ॥7॥

harivirañchisurādhipapūjitaṃ yamajanēśadhanēśanamaskṝtam ।
trinayanaṃ bhuvanatritayādhipaṃ bhajata rē manujā girijāpatim  ॥8॥

paśupatēridamaṣṭakamadbhutaṃ virachitaṃ pṛthivīpatisūriṇā ।
paṭhati saṃśa‍ṛṇutē manujaḥ sadā śivapurīṃ vasatē labhatē mudam ॥9॥

iti śrīpaśupatyaṣṭakaṃ sampūrṇam ॥




Browse Related Categories: