paśupatīndupatiṃ dharaṇīpatiṃ bhujagalōkapatiṃ cha satīpatim ।
praṇatabhaktajanārtiharaṃ paraṃ bhajata rē manujā girijāpatim ॥1॥
na janakō jananī na cha sōdarō na tanayō na cha bhūribalaṃ kulam ।
avati kō'pi na kālavaśaṃ gataṃ bhajata rē manujā girijāpatim ॥2॥
murajaḍiṇḍimavādyavilakṣaṇaṃ madhurapañchamanādaviśāradam ।
pramathabhūtagaṇairapi sēvitaṃ bhajata rē manujā girijāpatim ॥3॥
śaraṇadaṃ sukhadaṃ śaraṇānvitaṃ śiva śivēti śivēti nataṃ nṛṇām ।
abhayadaṃ karuṇāvaruṇālayaṃ bhajata rē manujā girijāpatim ॥4॥
naraśirōrachitaṃ maṇikuṇḍalaṃ bhujagahāramudaṃ vṛṣabhadhvajam ।
chitirajōdhavalīkṛtavigrahaṃ bhajata rē manujā girijāpatim ॥5॥
makhavināśakaraṃ śaśiśēkharaṃ satatamadhvarabhājiphalapradam ।
praḻayadagdhasurāsuramānavaṃ bhajata rē manujā girijāpatim ॥6॥
madamapāsya chiraṃ hṛdi saṃsthitaṃ maraṇajanmajarāmayapīḍitam ।
jagadudīkṣya samīpabhayākulaṃ bhajata rē manujā girijāpatim ॥7॥
harivirañchisurādhipapūjitaṃ yamajanēśadhanēśanamaskṝtam ।
trinayanaṃ bhuvanatritayādhipaṃ bhajata rē manujā girijāpatim ॥8॥
paśupatēridamaṣṭakamadbhutaṃ virachitaṃ pṛthivīpatisūriṇā ।
paṭhati saṃśaṛṇutē manujaḥ sadā śivapurīṃ vasatē labhatē mudam ॥9॥
iti śrīpaśupatyaṣṭakaṃ sampūrṇam ॥