View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhavani Ashtakam

na tātō na mātā na bandhurna dātā
na putrō na putrī na bhṛtyō na bhartā
na jāyā na vidyā na vṛttirmamaiva
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 1 ॥

bhavābdhāvapārē mahāduḥkhabhīru
papāta prakāmī pralōbhī pramattaḥ
kusaṃsārapāśaprabaddhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 2 ॥

na jānāmi dānaṃ na cha dhyānayōgaṃ
na jānāmi tantraṃ na cha stōtramantram
na jānāmi pūjāṃ na cha nyāsayōgaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 3 ॥

na jānāmi puṇyaṃ na jānāmi tīrthaṃ
na jānāmi muktiṃ layaṃ vā kadāchit
na jānāmi bhaktiṃ vrataṃ vāpi mātaḥ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 4 ॥

kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulāchārahīnaḥ kadāchāralīnaḥ
kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 5 ॥

prajēśaṃ ramēśaṃ mahēśaṃ surēśaṃ
dinēśaṃ niśīthēśvaraṃ vā kadāchit
na jānāmi chānyat sadāhaṃ śaraṇyē
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 6 ॥

vivādē viṣādē pramādē pravāsē
jalē chānalē parvatē śatrumadhyē
araṇyē śaraṇyē sadā māṃ prapāhi
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 7 ॥

anāthō daridrō jarārōgayuktō
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 8 ॥

॥ iti śrīmadādiśaṅkarāchāryavirachitaṃ bhavānyaṣṭakaṃ sampūrṇam ॥




Browse Related Categories: