View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gokula Ashtakam

śrīmadgōkulasarvasvaṃ śrīmadgōkulamaṇḍanam ।
śrīmadgōkuladṛktārā śrīmadgōkulajīvanam ॥ 1 ॥

śrīmadgōkulamātrēśaḥ śrīmadgōkulapālakaḥ ।
śrīmadgōkulalīlābdhiḥ śrīmadgōkulasaṃśrayaḥ ॥ 2 ॥

śrīmadgōkulajīvātmā śrīmadgōkulamānasaḥ ।
śrīmadgōkuladuḥkhaghnaḥ śrīmadgōkulavīkṣitaḥ ॥ 3 ॥

śrīmadgōkulasaundaryaṃ śrīmadgōkulasatphalam ।
śrīmadgōkulagōprāṇaḥ śrīmadgōkulakāmadaḥ ॥ 4 ॥

śrīmadgōkularākēśaḥ śrīmadgōkulatārakaḥ ।
śrīmadgōkulapadmāḻiḥ śrīmadgōkulasaṃstutaḥ ॥ 5 ॥

śrīmadgōkulasaṅgītaḥ śrīmadgōkulalāsyakṛt ।
śrīmadgōkulabhāvātmā śrīmadgōkulapōṣakaḥ ॥ 6 ॥

śrīmadgōkulahṛtsthānaḥ śrīmadgōkulasaṃvṛtaḥ ।
śrīmadgōkuladṛkpuṣpaḥ śrīmadgōkulamōditaḥ ॥ 7 ॥

śrīmadgōkulagōpīśaḥ śrīmadgōkulalālitaḥ ।
śrīmadgōkulabhōgyaśrīḥ śrīmadgōkulasarvakṛt ॥ 8 ॥

imāni śrīgōkulēśanāmāni vadanē mama ।
vasantu santataṃ chaiva līlā cha hṛdayē sadā ॥ 9 ॥

iti śrīviṭhṭhalēśvara virachitaṃ śrī gōkulāṣṭakam ।




Browse Related Categories: