śrīmadgōkulasarvasvaṃ śrīmadgōkulamaṇḍanam ।
śrīmadgōkuladṛktārā śrīmadgōkulajīvanam ॥ 1 ॥
śrīmadgōkulamātrēśaḥ śrīmadgōkulapālakaḥ ।
śrīmadgōkulalīlābdhiḥ śrīmadgōkulasaṃśrayaḥ ॥ 2 ॥
śrīmadgōkulajīvātmā śrīmadgōkulamānasaḥ ।
śrīmadgōkuladuḥkhaghnaḥ śrīmadgōkulavīkṣitaḥ ॥ 3 ॥
śrīmadgōkulasaundaryaṃ śrīmadgōkulasatphalam ।
śrīmadgōkulagōprāṇaḥ śrīmadgōkulakāmadaḥ ॥ 4 ॥
śrīmadgōkularākēśaḥ śrīmadgōkulatārakaḥ ।
śrīmadgōkulapadmāḻiḥ śrīmadgōkulasaṃstutaḥ ॥ 5 ॥
śrīmadgōkulasaṅgītaḥ śrīmadgōkulalāsyakṛt ।
śrīmadgōkulabhāvātmā śrīmadgōkulapōṣakaḥ ॥ 6 ॥
śrīmadgōkulahṛtsthānaḥ śrīmadgōkulasaṃvṛtaḥ ।
śrīmadgōkuladṛkpuṣpaḥ śrīmadgōkulamōditaḥ ॥ 7 ॥
śrīmadgōkulagōpīśaḥ śrīmadgōkulalālitaḥ ।
śrīmadgōkulabhōgyaśrīḥ śrīmadgōkulasarvakṛt ॥ 8 ॥
imāni śrīgōkulēśanāmāni vadanē mama ।
vasantu santataṃ chaiva līlā cha hṛdayē sadā ॥ 9 ॥
iti śrīviṭhṭhalēśvara virachitaṃ śrī gōkulāṣṭakam ।