View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Veerabhadra Ashtottara Sata Namavali

ōṃ vīrabhadrāya namaḥ ।
ōṃ mahāśūrāya namaḥ ।
ōṃ raudrāya namaḥ ।
ōṃ rudrāvatārakāya namaḥ ।
ōṃ śyāmāṅgāya namaḥ ।
ōṃ ugradaṃṣṭrāya namaḥ ।
ōṃ bhīmanētrāya namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ ūrdhvakēśāya namaḥ । 9

ōṃ bhūtanāthāya namaḥ ।
ōṃ khaḍgahastāya namaḥ ।
ōṃ trivikramāya namaḥ ।
ōṃ viśvavyāpinē namaḥ ।
ōṃ viśvanāthāya namaḥ ।
ōṃ viṣṇuchakravibhañjanāya namaḥ ।
ōṃ bhadrakāḻīpatayē namaḥ ।
ōṃ bhadrāya namaḥ ।
ōṃ bhadrākṣābharaṇānvitāya namaḥ । 18

ōṃ bhānudantabhidē namaḥ ।
ōṃ ugrāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ bhāvagōcharāya namaḥ ।
ōṃ chaṇḍamūrtayē namaḥ ।
ōṃ chaturbāhavē namaḥ
ōṃ chaturāya namaḥ ।
ōṃ chandraśēkharāya namaḥ ।
ōṃ satyapratijñāya namaḥ । 27

ōṃ sarvātmanē namaḥ ।
ōṃ sarvasākṣiṇē namaḥ ।
ōṃ nirāmayāya namaḥ ।
ōṃ nityaniṣṭhitapāpaughāya namaḥ ।
ōṃ nirvikalpāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ bhāratīnāsikachChādāya namaḥ ।
ōṃ bhavarōgamahābhiṣajē namaḥ ।
ōṃ bhaktaikarakṣakāya namaḥ । 36

ōṃ balavatē namaḥ ।
ōṃ bhasmōddhūḻitavigrahāya namaḥ ।
ōṃ dakṣārayē namaḥ ।
ōṃ dharmamūrtayē namaḥ ।
ōṃ daityasaṅghabhayaṅkarāya namaḥ ।
ōṃ pātrahastāya namaḥ ।
ōṃ pāvakākṣāya namaḥ ।
ōṃ padmajākṣādivanditāya namaḥ ।
ōṃ makhāntakāya namaḥ । 45

ōṃ mahātējasē namaḥ ।
ōṃ mahābhayanivāraṇāya namaḥ ।
ōṃ mahāvīrāya namaḥ
ōṃ gaṇādhyakṣāya namaḥ ।
ōṃ mahāghōranṛsiṃhajitē namaḥ ।
ōṃ niśvāsamārutōddhūtakulaparvatasañchayāya namaḥ ।
ōṃ dantaniṣpēṣaṇārāvamukharīkṛtadiktaṭāya namaḥ ।
ōṃ pādasaṅghaṭṭanōdbhrāntaśēṣaśīrṣasahasrakāya namaḥ ।
ōṃ bhānukōṭiprabhābhāsvanmaṇikuṇḍalamaṇḍitāya namaḥ । 54

ōṃ śēṣabhūṣāya namaḥ ।
ōṃ charmavāsasē namaḥ ।
ōṃ chāruhastōjjvalattanavē namaḥ ।
ōṃ upēndrēndrayamādidēvānāmaṅgarakṣakāya namaḥ ।
ōṃ paṭṭisaprāsaparaśugadādyāyudhaśōbhitāya namaḥ ।
ōṃ brahmādidēvaduṣprēkṣyaprabhāśumbhatkirīṭadhṛtē namaḥ ।
ōṃ kūṣmāṇḍagrahabhētāḻamārīgaṇavibhañjanāya namaḥ ।
ōṃ krīḍākandukitājāṇḍabhāṇḍakōṭīvirājitāya namaḥ ।
ōṃ śaraṇāgatavaikuṇṭhabrahmēndrāmararakṣakāya namaḥ । 63

ōṃ yōgīndrahṛtpayōjātamahābhāskaramaṇḍalāya namaḥ ।
ōṃ sarvadēvaśirōratnasaṅghṛṣṭamaṇipādukāya namaḥ ।
ōṃ graivēyahārakēyūrakāñchīkaṭakabhūṣitāya namaḥ ।
ōṃ vāgatītāya namaḥ ।
ōṃ dakṣaharāya namaḥ ।
ōṃ vahnijihvānikṛntanāya namaḥ ।
ōṃ sahasrabāhavē namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sachchidānandavigrahāya namaḥ । 72

ōṃ bhayāhvayāya namaḥ ।
ōṃ bhaktalōkārāti tīkṣṇavilōchanāya namaḥ ।
ōṃ kāruṇyākṣāya namaḥ ।
ōṃ gaṇādhyakṣāya namaḥ ।
ōṃ garvitāsuradarpahṛtē namaḥ ।
ōṃ sampatkarāya namaḥ ।
ōṃ sadānandāya namaḥ ।
ōṃ sarvābhīṣṭaphalapradāya namaḥ ।
ōṃ nūpurālaṅkṛtapadāya namaḥ । 81

ōṃ vyāḻayajñōpavītakāya namaḥ ।
ōṃ bhaganētraharāya namaḥ ।
ōṃ dīrghabāhavē namaḥ ।
ōṃ bandhavimōchakāya namaḥ ।
ōṃ tējōmayāya namaḥ ।
ōṃ kavachāya namaḥ ।
ōṃ bhṛguśmaśruvilumpakāya namaḥ ।
ōṃ yajñapūruṣaśīrṣaghnāya namaḥ ।
ōṃ yajñāraṇyadavānalāya namaḥ । 90

ōṃ bhaktaikavatsalāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ sulabhāya namaḥ ।
ōṃ śāśvatāya namaḥ ।
ōṃ nidhayē namaḥ ।
ōṃ sarvasiddhikarāya namaḥ ।
ōṃ dāntāya namaḥ ।
ōṃ sakalāgamaśōbhitāya namaḥ ।
ōṃ bhuktimuktipradāya namaḥ । 99

ōṃ dēvāya namaḥ ।
ōṃ sarvavyādhinivārakāya namaḥ ।
ōṃ akālamṛtyusaṃhartrē namaḥ ।
ōṃ kālamṛtyubhayaṅkarāya namaḥ ।
ōṃ grahākarṣaṇanirbandhamāraṇōchchāṭanapriyāya namaḥ ।
ōṃ paratantravinirbandhāya namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ parātparāya namaḥ ।
ōṃ svamantrayantratantrāghaparipālanatatparāya namaḥ । 108
ōṃ pūjakaśrēṣṭhaśīghravarapradāya namaḥ ।

iti śrī vīrabhadrāṣṭōttaraśatanāmāvaḻiḥ ।




Browse Related Categories: