| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Taittiriya Upanishad - Bhrugu Valli (tai.ā.9.1.1) ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ bhṛgu̠rvai vā̍ru̠ṇiḥ । varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tasmā̍ ē̠tatprō̍vācha । anna̍-mprā̠ṇa-ñchakṣu̠śśrōtra̠-mmanō̠ vācha̠miti̍ । tagṃ hō̍vācha । yatō̠ vā i̠māni̠ bhūtā̍ni̠ jāya̍ntē । yēna̠ jātā̍ni̠ jīva̍nti । yatpraya̍ntya̠bhisaṃvi̍śanti । tadviji̍jñāsasva । tadbrahmēti̍ । sa tapō̍-'tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥ anna̠-mbrahmēti̠ vya̍jānāt । a̠nnāddhyē̍va khalvi̠māni̠ bhutā̍ni̠ jāya̍ntē । annē̍na̠ jātā̍ni̠ jīva̍nti । anna̠-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-'tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥ prā̠ṇō bra̠hmēti̠ vya̍jānāt । prā̠ṇāddhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । prā̠ṇēna̠ jātā̍ni̠ jīva̍nti । prā̠ṇa-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-'tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥ manō̠ brahmēti̠ vya̍jānāt । mana̍sō̠ hyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । mana̍sā̠ jātā̍ni̠ jīva̍nti । mana̠ḥ praya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-'tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥ vi̠jñāna̠-mbrahmēti̠ vya̍jānāt । vi̠jñānā̠ddhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । vi̠jñānē̍na̠ jātā̍ni̠ jīva̍nti । vi̠jñāna̠-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-'tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥ ā̠na̠ndō bra̠hmēti̠ vya̍jānāt । ā̠nandā̠ddhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । ā̠na̠ndēna̠ jātā̍ni̠ jīva̍nti । ā̠na̠nda-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । saiṣā bhā̎rga̠vī vā̍ru̠ṇī vi̠dyā । pa̠ra̠mē vyō̍ma̠nprati̍ṣṭhitā । sa ya ē̠vaṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥ anna̠-nna ni̍ndyāt । tadvra̠tam । prā̠ṇō vā annam̎ । śarī̍ramannā̠dam । prā̠ṇē śarī̍ra̠-mprati̍ṣṭhitam । śarī̍rē prā̠ṇaḥ prati̍ṣṭhitaḥ । tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhita̠ṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥ anna̠-nna pari̍chakṣīta । tadvra̠tam । āpō̠ vā annam̎ । jyōti̍rannā̠dam । a̠psu jyōti̠ḥ prati̍ṣṭhitam । jyōti̠ṣyāpa̠ḥ prati̍ṣṭhitāḥ । tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhita̠ṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । mahā̠nbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥ anna̍-mba̠hu ku̍rvīta । tadvra̠tam । pṛ̠thi̠vī vā annam̎ । ā̠kā̠śō̎-'nnā̠daḥ । pṛ̠thi̠vyāmā̍kā̠śaḥ prati̍ṣṭhitaḥ । ā̠kā̠śē pṛ̍thi̠vī prati̍ṣṭhitā । tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhita̠ṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥ na kañchana vasatau pratyā̍chakṣī̠ta । tadvra̠tam । tasmādyayā kayā cha vidhayā bahva̍nna-mprā̠pnuyāt । arādhyasmā annami̍tyācha̠kṣatē । ētadvai mukhatō̎-'nnagṃ rā̠ddham । mukhatō-'smā a̍nnagṃ rā̠dhyatē । ētadvai madhyatō̎-'nnagṃ rā̠ddham । madhyatō-'smā a̍nnagṃ rā̠dhyatē । ētadvā antatō̎-'nnagṃ rā̠ddham । antatō-'smā a̍nnagṃ rā̠dhyatē ॥ 1 ॥ ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ ॥ hari̍ḥ ōm ॥
|