yō brahmā brahmaṇa u̍jjahā̠ra prā̠ṇai-śśi̠raḥ kṛttivāsā̎ḥ pinā̠kī ।
īśānō dēva-ssa na āyu̍rdadhā̠tu̠ tasmai juhōmi haviṣā̍ ghṛtē̠na ॥ 1 ॥
vibhrājamāna-ssarira̍sya ma̠dhyā̠-drō̠cha̠mā̠nō gharmaruchi̍rya ā̠gāt ।
sa mṛtyupāśānapanu̍dya ghō̠rā̠ni̠hā̠yu̠ṣē̠ṇō ghṛtama̍ttu dē̠vaḥ ॥ 2 ॥
brahmajyōti-rbrahma-patnī̍ṣu ga̠rbha̠ṃ ya̠mā̠da̠dhā-tpururūpa̍-ñjaya̠ntam ।
suvarṇarambhagraha-ma̍rkama̠rchya̠-nta̠mā̠yu̠ṣē vardhayāmō̍ ghṛtē̠na ॥ 3 ॥
śriyaṃ lakṣmī-maubalā-mambikā̠-ṅgā̠ṃ ṣa̠ṣṭhī-ñcha yā̠mindrasēnē̎tyudā̠huḥ ।
tāṃ vidyā-mbrahmayōnig̍ṃ sarū̠pā̠mi̠hā̠yu̠ṣē tarpayāmō̍ ghṛtē̠na ॥ 4 ॥
dākṣāyaṇya-ssarvayōnya̍-ssa yō̠nya̠-ssa̠ha̠sra̠śō viśvarūpā̍ virū̠pāḥ ।
sasūnava-ssapataya̍-ssayū̠thyā̠ ā̠yu̠ṣē̠ṇō ghṛtamida̍-ñjuṣa̠ntām ॥ 5 ॥
divyā gaṇā bahurūpā̎ḥ purā̠ṇā̠ āyuśChidō naḥ pramathna̍ntu vī̠rān ।
tēbhyō juhōmi bahudhā̍ ghṛtē̠na̠ mā̠ na̠ḥ pra̠jāgṃ rīriṣō mō̍ta vī̠rān ॥ 6 ॥
ē̠ka̠ḥ pu̠ra̠stāt ya ida̍-mbabhū̠va̠ yatō babhūva bhuvana̍sya gō̠pāḥ ।
yamapyēti bhuvanagṃ sā̎mparā̠yē̠ sa nō havirghṛta-mihāyuṣē̎ttu dē̠vaḥ ॥ 7 ॥
va̠sū̠-nrudrā̍-nādi̠tyā-nmarutō̍-'tha sā̠dhyā̠n ṛ̍bhūn ya̠kṣā̠-ngandharvāgścha pitṝgścha vi̠śvān ।
bhṛgūn sarpāgśchāṅgirasō̍-'tha sa̠rvā̠-nghṛ̠ta̠gṃ hu̠tvā svāyuṣyā mahayā̍ma śa̠śvat ॥ 8 ॥
viṣṇō̠ tva-nnō̠ anta̍ma̠śśarma̍yachCha sahantya ।
pratē̠dhārā̍ madhu̠śchuta̠ uthsa̍-nduhratē̠ akṣi̍tam ॥
॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥