[kṛṣṇayajurvēda-ntaittarīya brāhmaṇa 3-4-1-1]
śrī gurubhyō namaḥ । hariḥ ōm ।
brahma̍ṇē brāhma̠ṇamāla̍bhatē । kṣa̠ttrāya̍ rāja̠nyam̎ ।
ma̠rudbhyō̠ vaiśyam̎ । tapa̍sē śū̠dram ।
tama̍sē̠ taska̍ram । nāra̍kāya vīra̠haṇam̎ ।
pā̠pmanē̎ klī̠bam । ā̠kra̠yāyā̍yō̠gūm ।
kāmā̍ya puggścha̠lūm । ati̍kruṣṭāya māga̠dham ॥ 1 ॥
gī̠tāya̍ sū̠tam । nṛ̠ttāya̍ śailū̠ṣam ।
dharmā̍ya sabhācha̠ram । na̠rmāya̍ rē̠bham ।
nari̍ṣṭhāyai bhīma̠lam । hasā̍ya̠ kārim̎ ।
ā̠na̠ndāya̍ strīṣa̠kham । pra̠mudē̍ kumārīpu̠tram ।
mē̠dhāyai̍ rathakā̠ram । dhairyā̍ya̠ takṣā̍ṇam ॥ 2 ॥
śramā̍ya kaulā̠lam । mā̠yāyai̍ kārmā̠ram ।
rū̠pāya̍ maṇikā̠ram । śubhē̍ va̠pam ।
śa̠ra̠vyā̍yā iṣukā̠ram । hē̠tyai dha̍nvakā̠ram ।
karma̍ṇē jyākā̠ram । di̠ṣṭāya̍ rajjusa̠rgam ।
mṛ̠tyavē̍ mṛga̠yum । anta̍kāya śva̠nitam̎ ॥ 3 ॥
sa̠ndhayē̍ jā̠ram । gē̠hāyō̍papa̠tim ।
nir-ṛ̍tyai parivi̠ttam । ārtyai̍ parivividā̠nam ।
arā̎dhyai didhiṣū̠patim̎ । pa̠vitrā̍ya bhi̠ṣajam̎ ।
pra̠jñānā̍ya nakṣatrada̠rśam । niṣkṛ̍tyai pēśaskā̠rīm ।
balā̍yōpa̠dām । varṇā̍yānū̠rudham̎ ॥ 4 ॥
na̠dībhya̍ḥ pauñji̠ṣṭam । ṛ̠kṣīkā̎bhyō̠ naiṣā̍dam ।
pu̠ru̠ṣa̠vyā̠ghrāya̍ du̠rmadam̎ । pra̠yudbhya̠ unma̍ttam ।
ga̠ndha̠rvā̠psa̠rābhyō̠ vrātyam̎ । sa̠rpa̠dē̠va̠ja̠nēbhyō-'pra̍tipadam ।
avē̎bhyaḥ kita̠vam । i̠ryatā̍yā̠ aki̍tavam ।
pi̠śā̠chēbhyō̍ bidalakā̠ram । yā̠tu̠dhānē̎bhyaḥ kaṇṭakakā̠ram ॥ 5 ॥
u̠thsā̠dēbhya̍ḥ ku̠bjam । pra̠mudē̍ vāma̠nam ।
dvā̠rbhya-ssrā̠mam । svapnā̍yā̠ndham ।
adha̍rmāya badhi̠ram । sa̠ñjñānā̍ya smarakā̠rīm ।
pra̠kā̠mōdyā̍yōpa̠sadam̎ । ā̠śi̠kṣāyai̎ pra̠śninam̎ ।
u̠pa̠śi̠kṣāyā̍ abhipra̠śninam̎ । ma̠ryādā̍yai praśnavivā̠kam ॥ 6 ॥
ṛtyai̎ stē̠nahṛ̍dayam । vaira̍hatyāya̠ piśu̍nam ।
vivi̍ttyai kṣa̠ttāram̎ । aupa̍draṣṭāya saṅgrahī̠tāram̎ ।
balā̍yānucha̠ram । bhū̠mnē pa̍riṣka̠ndam ।
pri̠yāya̍ priyavā̠dinam̎ । ari̍ṣṭyā aśvasā̠dam ।
mēdhā̍ya vāsaḥ palpū̠līm । pra̠kā̠māya̍ rajayi̠trīm ॥ 7 ॥
bhāyai̍ dārvāhā̠ram । pra̠bhāyā̍ āgnē̠ndham ।
nāka̍sya pṛ̠ṣṭhāyā̍bhiṣē̠ktāram̎ ।
bra̠dhnasya̍ vi̠ṣṭapā̍ya pātranirṇē̠gam ।
dē̠va̠lō̠kāya̍ pēśi̠tāram̎ । ma̠nu̠ṣya̠lō̠kāya̍ prakari̠tāram̎ ।
sarvē̎bhyō lō̠kēbhya̍ upasē̠ktāram̎ ।
ava̍rtyai va̠dhāyō̍pamanthi̠tāram̎ । su̠va̠rgāya̍ lō̠kāya̍ bhāga̠dugham̎ ।
varṣi̍ṣṭhāya̠ nākā̍ya parivē̠ṣṭāram̎ ॥ 8 ॥
armē̎bhyō hasti̠pam । ja̠vāyā̎śva̠pam ।
puṣṭyai̍ gōpā̠lam । tēja̍sē-'japā̠lam ।
vī̠ryā̍yāvipā̠lam । irā̍yai kī̠nāśam̎ ।
kī̠lālā̍ya surākā̠ram । bha̠drāya̍ gṛha̠pam ।
śrēya̍sē vitta̠dham । adhya̍kṣāyānukṣa̠ttāram̎ ॥ 9 ॥
ma̠nyavē̍-'yastā̠pam । krōdhā̍ya nisa̠ram ।
śōkā̍yābhisa̠ram । u̠tkū̠la̠vi̠kū̠lābhyā̎-ntri̠sthinam̎ ।
yōgā̍ya yō̠ktāram̎ । kṣēmā̍ya vimō̠ktāram̎ ।
vapu̍ṣē mānaskṛ̠tam । śīlā̍yāñjanīkā̠ram ।
nir-ṛ̍tyai kōśakā̠rīm । ya̠māyā̠sūm ॥ 10 ॥
ya̠myai̍ yama̠sūm । atha̍rva̠bhyō-'va̍tōkām ।
sa̠ṃva̠thsa̠rāya̍ paryā̠riṇī̎m । pa̠ri̠va̠thsa̠rāyāvi̍jātām ।
i̠dā̠va̠thsa̠rāyā̍pa̠skadva̍rīm । i̠dva̠tsa̠rāyā̠tītva̍rīm ।
va̠thsa̠rāya̠ vija̍rjarām । sa̠ṃva̠thsa̠rāya̠ pali̍knīm ।
vanā̍ya vana̠pam । a̠nyatō̍-'raṇyāya dāva̠pam ॥ 11 ॥
sarō̎bhyō dhaiva̠ram । vēśa̍ntābhyō̠ dāśam̎ ।
u̠pa̠sthāva̍rībhyō̠ baindam̎ । na̠ḍva̠lābhya̍-śśauṣka̠lam ।
pā̠ryā̍ya kaiva̠rtam । a̠vā̠ryā̍ya mārgā̠ram ।
tī̠rthēbhya̍ ā̠ndam । viṣa̍mēbhyō mainā̠lam ।
svanē̎bhya̠ḥ parṇa̍kam । guhā̎bhya̠ḥ kirā̍tam ।
sānu̍bhyō̠ jambha̍kam । parva̍tēbhya̠ḥ kimpū̍ruṣam ॥ 12 ॥
pra̠ti̠śrutkā̍yā..ṛtu̠lam । ghōṣā̍ya bha̠ṣam ।
antā̍ya bahuvā̠dinam̎ । a̠na̠ntāya̠ mūkam̎ ।
maha̍sē vīṇāvā̠dam । krōśā̍ya tūṇava̠dhmam ।
ā̠kra̠ndāya̍ dundubhyāghā̠tam । a̠va̠ra̠spa̠rāya̍ śaṅkha̠dhmam ।
ṛ̠bhubhyō̍-'jinasandhā̠yam । sā̠dhyēbhya̍ścharma̠mṇam ॥ 13 ॥
bī̠bha̠thsāyai̍ paulka̠sam । bhūtyai̍ jāgara̠ṇam ।
abhū̎tyai svapa̠nam । tu̠lāyai̍ vāṇi̠jam ।
varṇā̍ya hiraṇyakā̠ram । viśvē̎bhyō dē̠vēbhya̍-ssidhma̠lam ।
pa̠śchā̠ddō̠ṣāya̍ glā̠vam । ṛtyai̍ janavā̠dinam̎ ।
vyṛ̍ddhyā apaga̠lbham । sa̠g̠ṃśa̠rāya̍ pra̠chChidam̎ ॥ 14 ॥
hasā̍ya puggścha̠lūmāla̍bhatē । vī̠ṇā̠vā̠da-ṅgaṇa̍ka-ṅgī̠tāya̍ ।
yāda̍sē śābu̠lyām । na̠rmāya̍ bhadrava̠tīm ।
tū̠ṣṇa̠va̠dhma-ṅgrā̍ma̠ṇya̍-mpāṇisaṅghā̠ta-nnṛ̠ttāya̍ ।
mōdā̍yānu̠krōśa̍kam । ā̠na̠ndāya̍ tala̠vam ॥ 15 ॥
a̠kṣa̠rā̠jāya̍ kita̠vam । kṛ̠tāya̍ sabhā̠vinam̎ ।
trētā̍yā ādinavada̠rśam । dvā̠pa̠rāya̍ bahi̠-ssadam̎ ।
kala̍yē sabhāsthā̠ṇum । du̠ṣkṛ̠tāya̍ cha̠rakā̍chāryam ।
adhva̍nē brahmachā̠riṇam̎ । pi̠śā̠chēbhya̍-ssaila̠gam ।
pi̠pā̠sāyai̍ gōvya̠chCham । nir-ṛ̍tyai gōghā̠tam ।
kṣu̠dhē gō̍vika̠rtam । kṣu̠ttṛ̠ṣṇābhyā̠-ntam ।
yō gāṃ vi̠kṛnta̍nta-mmā̠g̠ṃsa-mbhikṣa̍māṇa upa̠tiṣṭha̍tē ॥ 16 ॥
bhūmyai̍ pīṭhasa̠rpiṇa̠māla̍bhatē । a̠gnayē-'g̍ṃsa̠lam ।
vā̠yavē̍ chāṇḍā̠lam । a̠ntari̍kṣāya vagṃśana̠rtinam̎ ।
di̠vē kha̍la̠tim । sūryā̍ya harya̠kṣam ।
cha̠ndrama̍sē mirmi̠ram । nakṣa̍trēbhyaḥ ki̠lāsam̎ ।
ahnē̍ śu̠kla-mpi̍ṅga̠lam । rātri̍yai kṛ̠ṣṇa-mpi̍ṅgā̠kṣam ॥ 17 ॥
vā̠chē puru̍ṣa̠māla̍bhatē । prā̠ṇama̍pā̠naṃ vyā̠namu̍dā̠nagṃ sa̍mā̠na-ntānvā̠yavē̎ ।
sūryā̍ya̠ chakṣu̠rāla̍bhatē । mana̍ścha̠ndrama̍sē ।
di̠gbhya-śśrōtram̎ । pra̠jāpa̍tayē̠ puru̍ṣam ॥ 18 ॥
athai̠tānarū̍pēbhya̠ āla̍bhatē । ati̍hrasva̠mati̍dīrgham ।
ati̍kṛśa̠matyag̍ṃsalam । ati̍śukla̠mati̍kṛṣṇam ।
ati̍ślakṣṇa̠mati̍lōmaśam । ati̍kiriṭa̠mati̍danturam ।
ati̍mirmira̠mati̍mēmiṣam । ā̠śāyai̍ jā̠mim । pra̠tī̠kṣāyai̍ kumā̠rīm ॥ 19 ॥