| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Maha Narayana Upanishad taittirīya araṇyaka - chaturthaḥ praśnaḥ ōṃ sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠ vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥ ambhasyapārē (4.1) tadē̠varta-ntadu̍ sa̠tyamā̍hu̠-stadē̠va brahma̍ para̠ma-ṅka̍vī̠nām । i̠ṣṭā̠pū̠rta-mba̍hu̠dhā jā̠ta-ñjāya̍mānaṃ vi̠śva-mbi̍bharti̠ bhuva̍nasya̠ nābhi̍ḥ । tadē̠vāgni-stadvā̠yu-stathsūrya̠stadu̍ cha̠ndramā̎ḥ । tadē̠va śu̠krama̠mṛta̠-ntadbrahma̠ tadāpa̠-ssa pra̠jāpa̍tiḥ । sarvē̍ nimē̠ṣā ja̠jñirē̍ vi̠dyuta̠ḥ puru̍ṣā̠dadhi̍ । ka̠lā mu̍hū̠rtāḥ kāṣṭhā̎śchāhō-rā̠trāścha̍ sarva̠śaḥ । a̠rdha̠mā̠sā māsā̍ ṛ̠tava̍-ssaṃvathsa̠raścha̍ kalpantām । sa āpa̍ḥ pradu̠ghē u̠bhē i̠mē a̠ntari̍kṣa̠-mathō̠ suva̍ḥ । naina̍-mū̠rdhva-nna ti̠rya-ñcha̠ na maddhyē̠ pari̍jagrabhat । na tasyē̍śē̠ kaścha̠na tasya̍ nāma ma̠hadyaśa̍ḥ ॥ 1.10 (tai. ara. 6.1.2) na sa̠dṛṃśē̍ tiṣṭhati̠ rūpa̍masya̠ na chakṣu̍ṣā paśyati̠ kaścha̠naina̎m । hṛ̠dā ma̍nī̠ṣā mana̍sā̠-'bhi klṛ̍ptō̠ ya ē̍naṃ vi̠du-ramṛ̍tā̠stē bha̍vanti । a̠dbhya-ssambhū̍tō hiraṇyaga̠rbha itya̠ṣṭau । ē̠ṣa hi dē̠vaḥ pra̠diśō-'nu̠ sarvā̠ḥ pūrvō̍ hi jā̠ta-ssa u̠ garbhē̍ a̠ntaḥ । sa vi̠jāya̍māna-ssajani̠ṣyamā̍ṇaḥ pra̠tyaṃ-mukhā̎ stiṣṭhati vi̠śvatō̍mukhaḥ । vi̠śvata̍ścha-kṣuru̠ta vi̠śvatō̍ mukhō vi̠śvatō̍ hasta u̠ta vi̠śvata̍spāt । sa-mbā̠hubhyā̠-nnama̍ti̠ sa-mpata̍trai̠-rdyāvā̍ pṛthi̠vī ja̠naya̍-ndē̠va ēka̍ḥ । vē̠nasta-tpaśya̠n. viśvā̠ bhuva̍nāni vi̠dvān. yatra̠ viśva̠-mbhava̠tyēka̍-nīḻam । yasmi̍nni̠dagṃ sañcha̠ vichaika̠gṃ̠ sa ōta̠ḥ prōta̍ścha vi̠bhuḥ pra̠jāsu̍ । pratadvō̍chē a̠mṛta̠nnu vi̠dvā-nga̍ndha̠rvō nāma̠ nihi̍ta̠-ṅguhā̍su ॥ 1.15 (tai. ara. 6.1.3) trīṇi̍ pa̠dā nihi̍tā̠ guhā̍su̠ yastadvēda̍ savi̠tuḥ pi̠tā-'sa̍t । sa nō̠ bandhu̍-rjani̠tā sa vi̍dhā̠tā dhāmā̍ni̠ vēda̠ bhuva̍nāni̠ viśvā̎ । yatra̍ dē̠vā a̠mṛta̍māna-śā̠nāstṛ̠tīyē̠ dhāmā̎nya̠-bhyaira̍yanta । pari̠ dyāvā̍pṛthi̠vī ya̍nti sa̠dyaḥ pari̍ lō̠kā-npari̠ diśa̠ḥ pari̠ suva̍ḥ । ṛ̠tasya̠ tantu̍ṃ vitataṃ vi̠chṛtya̠ tada̍paśya̠-ttada̍bhava-tpra̠jāsu̍ । pa̠rītya̍ lō̠kā-npa̠rītya̍ bhū̠tāni̍ pa̠rītya̠ sarvā̎ḥ pra̠diśō̠ diśa̍ścha । pra̠jāpa̍tiḥ prathama̠jā ṛ̠tasyā̠tmanā̠-''tmāna̍-ma̠bhi-samba̍bhūva । sada̍sa̠spati̠-madbhu̍ta-mpri̠yamindra̍sya̠ kāmya̎m । sani̍-mmē̠dhā ma̍yāsiṣam । uddī̎pyasva jātavēdō 'pa̠ghnannir-ṛ̍ti̠-mmama̍ ॥ 1.19 (tai. ara. 6.1.4) pa̠śūgścha̠ mahya̠māva̍ha̠ jīva̍nañcha̠ diśō̍ diśa । mānō̍ higṃsī jjātavēdō̠ gāmaśva̠-mpuru̍ṣa̠-ñjaga̍t । abi̍bhra̠dagna̠ āga̍hi śri̠yā mā̠ pari̍pātaya ॥ 1.21 (tai. ara. 6.1.5) gāyatrī mantrāḥ (4.2) dūrvā sūktaṃ (4.3) ē̠vā nō̍ dūrvē̠ prata̍nu sa̠hasrē̍ṇa śa̠tēna̍ cha । yā śa̠tēna̍ prata̠nōṣi̍ sa̠hasrē̍ṇa vi̠rōha̍si । tasyā̎stē dēvīṣṭakē vi̠dhēma̍ ha̠viṣā̍ va̠yam । aśva̍krā̠ntē ra̍thakrā̠ntē̠ vi̠ṣṇukrā̎mtē va̠sundha̍rā । śirasā̍ dhāra̍yiṣyā̠mi̠ ra̠kṣa̠sva mā̎-mpadē̠ padē ॥ 1.37 (tai. ara. 6.1.8) mṛttikā sūktam (4.4) mṛ̠ttikē̎ pratiṣṭhi̍tē sa̠rva̠-nta̠nmē ni̍rṇuda̠ mṛtti̍kē । tayā̍ ha̠tēna̍ pāpē̠na̠ ga̠chChā̠mi pa̍ramā̠-ṅgatim ॥ 1.40 (tai. ara. 6.1.9) śatrujaya mantrāḥ (4.5) brahma̍ jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠-dvisī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ । sa bu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhā-ssa̠taścha̠ yōni̠-masa̍taścha̠ viva̍ḥ । syō̠nā pṛ̍thivi̠ bhavā̍ nṛkṣa̠rā ni̠vēśa̍nī । yachChā̍ na̠-śśarma̍ sa̠prathā̎ḥ । ga̠ndha̠dvā̠rā-ndu̍rādha̠rṣā̠-nni̠tyapu̍ṣṭā-ṅkarī̠ṣiṇī̎m । ī̠śvarīgṃ̍ sarva̍bhūtā̠nā̠-ntāmi̠hōpa̍hvayē̠ śriyam । śrī̎rmē bha̠jatu । alakṣmī̎rmē na̠śyatu । viṣṇu̍mukhā̠ vai dē̠vā-śChandō̍-bhiri̠māṃllō̠kā-na̍napaja̠yya-ma̠bhya̍jayann । ma̠hāgṃ indrō̠ vajra̍bāhu-ṣṣōḍa̠śī śarma̍ yachChatu ॥ 1.48 (tai. ara. 6.1.10) sva̠sti nō̍ ma̠ghavā̍ karōtu̠ hantu̍ pā̠pmāna̠ṃ yō̎-'smā-ndvēṣṭi̍ । sō̠māna̠gg̠ svara̍ṇa-ṅkṛṇu̠hi bra̍hmaṇaspatē । ka̠kṣīva̍nta̠ṃ ya au̍śi̠jam । śarī̍raṃ yajñaśama̠la-ṅkusī̍da̠-ntasmi̎-nthsīdatu̠ yō̎-'smā-ndvēṣṭi̍ । chara̍ṇa-mpa̠vitra̠ṃ vita̍ta-mpurā̠ṇaṃ yēna̍ pū̠ta-stara̍ti duṣkṛ̠tāni̍ । tēna̍ pa̠vitrē̍ṇa śu̠ddhēna̍ pū̠tā ati̍ pā̠pmāna̠-marā̍ti-ntarēma । sa̠jōṣā̍ indra̠ saga̍ṇō ma̠rudbhi̠-ssōma̍-mpiba vṛtrahañChūra vi̠dvān । ja̠hi śatrū̠gṃ̠ rapa̠ mṛdhō̍ nuda̠svāthābha̍ya-ṅkṛṇuhi vi̠śvatō̍ naḥ । su̠mi̠trā na̠ āpa̠ ōṣa̍dhaya-ssantu durmi̠trāstasmai̍ bhūyāsu̠-ryā̎-'smā-ndvēṣṭi̠ yañcha̍ va̠ya-ndvi̠ṣmaḥ । āpō̠ hiṣṭhā ma̍yō̠ bhuva̠stā na̍ ū̠rjē da̍dhātana । 1.53 (tai. ara. 6.1.11) ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍-śśi̠vata̍mō̠ rasa̠-stasya̍ bhājayatē̠ ha na̍ḥ । u̠śa̠tī-ri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ ॥ 1.54 (tai. ara. 6.1.12) aghamarṣaṇa sūktam (4.6) yada̠pā-ṅkrū̠raṃ yada̍mē̠ddhyaṃ yada̍śā̠nta-ntadapa̍gachChatāt । a̠tyā̠śa̠nā-da̍tīpā̠nā̠-dya̠chcha u̠grā-tpra̍ti̠grahā̎t । tannō̠ varu̍ṇō rā̠jā̠ pā̠ṇinā̎ hyava̠marśa̍tu । sō̍-'hama̍pā̠pō vi̠rajō̠ nirmu̠ktō mu̍ktaki̠lbiṣaḥ । nāka̍sya pṛ̠ṣṭhamāru̍hya̠ gachChē̠-dbrahma̍salō̠katām । yaśchā̠̍phsu varu̍ṇa̠-ssa pu̠nātva̍ghamarṣa̠ṇaḥ । i̠ma-mmē̍ gaṅgē yamunē sarasvati̠ śutu̍dri̠ stōmagṃ̍ sachatā̠ paru̠ṣṇiyā । a̠si̠kni̠yā ma̍rudvṛdhē vi̠tasta̠yā-''rjī̍kīyē śṛṇu̠hyā su̠ṣōma̍yā । ṛ̠tañcha̍ sa̠tyañchā̠-bhī̎ddhā̠ ttapa̠sō-'ddhya̍jāyata । tatō̠ rātri̍-rajāyata̠ tata̍-ssamu̠drō a̍rṇa̠vaḥ ॥ 1.63 (tai. ara. 6.1.13) sa̠mu̠drā-da̍rṇa̠vā-dadhi̍ saṃvathsa̠rō a̍jāyata । a̠hō̠rā̠trāṇi̍ vi̠dadha̠-d(mi̠dadha̠d) viśva̍sya miṣa̠tō va̠śī । sū̠ryā̠cha̠ndra̠masau̍ dhā̠tā ya̍thā pū̠rva ma̍kalpayat । diva̍ñcha pṛthi̠vī-ñchā̠ntari̍kṣa̠ mathō̠ suva̍ḥ । ya-tpṛ̍thi̠vyāgṃ raja̍ssva̠ māntari̍kṣē vi̠rōda̍sī । i̠māg stadā̠pō va̍ruṇaḥ pu̠nātva̍ghamarṣa̠ṇaḥ । pu̠nantu̠ vasa̍vaḥ pu̠nātu̠ varu̍ṇaḥ pu̠nātva̍ghamarṣa̠ṇaḥ । ē̠ṣa bhū̠tasya̍ ma̠ddhyē bhuva̍nasya gō̠ptā । ē̠ṣa pu̠ṇyakṛ̍tāṃ lō̠kā̠nē̠ṣa mṛ̠tyōr-hi̍ra̠ṇmaya̎m । dyāvā̍pṛthi̠vyōr-hi̍ra̠ṇmaya̠gṃ̠ saggśri̍ta̠gṃ̠ suva̍ḥ । 1.66 (tai. ara. 6.1.14) sa na̠-ssuva̠-ssagṃ śi̍śādhi । ārdra̠-ñjvala̍ti̠ jyōti̍-ra̠hama̍smi । jyōti̠-rjvala̍ti̠ brahmā̠hama̍smi । yō̍-'hama̍smi̠ brahmā̠hama̍smi । a̠hama̍smi̠ brahmā̠hama̍smi । a̠hamē̠vāha-mmā-ñju̍hōmi̠ svāhā̎ । a̠kā̠rya̠-kā̠rya̍va kī̠rṇī stē̠nō bhrū̍ṇa̠hā gu̍ruta̠lpagaḥ । varu̍ṇō̠-'pāma̍ghamarṣa̠ṇa-stasmā̎-tpā̠pā-tpramu̍chyatē । ra̠jōbhūmi̍stva̠māgṃ rōda̍yasva̠ prava̍danti̠ dhīrā̎ḥ । ākrā̎m-thsamu̠draḥ pra̍tha̠mē vidha̍rma-ñja̠naya̍-npra̠jā bhuva̍nasya̠ rājā̎ । vṛṣā̍ pa̠vitrē̠ adhi̠sānō̠ avyē̍ bṛ̠ha-thsōmō̍ vāvṛdhē suvā̠na indu̍ḥ ॥ 1.70 (pura̍stā̠--dyaśō̠ - guhā̍su̠ - mama̍ - chakratu̠ṇḍāya̍ dhīmahi - tīkṣada̠gg̠ṣṭhrāya̍ dhīmahi̠ - pari̍ - pra̠tiṣṭhi̍taṃ - dēbhu--r yachChatu - dadhātanā̠- dbhyō̎ - 'rṇa̠vaḥ - suvō̠ - rājaika̍-ñcha) (ā1) durgā sūktam (4.7) [ ō-ṅkā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi । tannō̍ durgiḥ prachō̠dayā̎t ॥ ] vyāhṛti hōma mantrāḥ (4.8) bhū-ra̠gnayē̍ pṛthi̠vyai svāhā̠, bhuvō̍ vā̠yavē̠-'ntari̍kṣāya̠ svāhā̠ , bhū-ra̠gnayē̍ cha pṛthi̠vyai cha̍ maha̠tē cha̠ svāhā̠, bhuvō̍ vā̠yavē̍ chā̠ntari̍kṣāya cha maha̠tē cha̠ svāhā̠, suva̍rādi̠tyāya̍ cha di̠vē cha̍ maha̠tē cha̠ svāhā̠, bhū-rbhuva̠ssuva̍-ścha̠ndrama̍sē cha̠ nakṣa̍trēbhyaścha di̠gbhyaścha̍ maha̠tē cha̠ svāhā̠, namō̍ dē̠vēbhya̍-ssva̠dhā pi̠tṛbhyō̠ bhūrbhuva̠ssuva̠-rmaha̠rōm ॥ 5.1 (tai. ara. 6.4.1) jñānaprāptyarthā hōmamantrāḥ (4.9) pā̠hi nō̍ agna̠ ēka̍yā । pā̠hyu̍ta dvi̠tīya̍yā । pā̠hyūrja̍-ntṛ̠tīya̍yā । pā̠hi gī̠rbhi-ścha̍ta̠sṛbhi̍-rvasō̠ svāhā̎ ॥ 7.1 (tai. ara. 6.6.1) vēdāvismaraṇāya japamantrāḥ (4.10) namō̠ brahma̍ṇē dhā̠raṇa̍-mmē a̠stva-ni̍rākaraṇaṃ-dhā̠rayi̍tā bhūyāsa̠-ṅkarṇa̍yō-śśru̠ta-mmāchyō̎ḍhva̠-mmamā̠muṣya̠ ōm ॥ 9.1 (tai. ara. 6.9.1) tapaḥ praśaṃsā (4.11) vihitācharaṇa praśaṃsā niṣiddhācharaṇa nindā cha (4.12) dahara vidyā (4.13) ha̠gṃ̠sa-śśu̍chi̠ṣa-dvasu̍-rantarikṣa̠-saddhōtā̍ vēdi̠ṣa-dati̍thi-rdurōṇa̠sat । nṛ̠ṣa-dva̍ra̠sa-dṛ̍ta̠sa-dvyō̍ma̠sa-da̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat । ghṛ̠ta-mmi̍mikṣirē ghṛ̠tama̍sya̠ yōni̍-rghṛ̠tē śri̠tō ghṛ̠tamu̍vasya̠ dhāma̍ । a̠nu̠ṣva̠dhamāva̍ha mā̠daya̍sva̠ svāhā̍ kṛtaṃ vṛṣabha vakṣi ha̠vyam । sa̠mu̠drā dū̠rmi-rmadhu̍mā̠gṃ̠ udā̍ra-dupā̠gṃ̠śunā̠ sama̍mṛta̠tva mā̍naṭ । ghṛ̠tasya̠ nāma̠ guhya̠ṃ yadasti̍ ji̠hvā dē̠vānā̍-ma̠mṛta̍sya̠ nābhi̍ḥ । va̠ya-nnāma̠ prabra̍vāmā ghṛ̠tēnā̠smin. ya̠jñē dhā̍rayāmā̠ namō̍bhiḥ । upa̍ bra̠hmā śṛ̍ṇavachCha̠syamā̍na̠-ñchatu̍-śśṛṅgō 'vamī-dgau̠ra ē̠tat । cha̠tvāri̠ śṛṅgā̠ trayō̍ asya̠ pādā̠ dvē śī̠ra̠.ṣē sa̠pta hastā̍sō a̠sya । tridhā̍ ba̠ddhō vṛ̍ṣa̠bhō rō̍ravīti ma̠hō dē̠vō martyā̠gṃ̠ āvi̍vēśa ॥ 12.10 (tai. ara. 6.12.2) tridhā̍ hi̠ta-mpa̠ṇibhi̍-rgu̠hyamā̍na̠-ṅgavi̍-dē̠vāsō̍ ghṛ̠tamanva̍vindann । indra̠ ēka̠gṃ̠ sūrya̠ ēka̍-ñjajāna vē̠nā dēkagg̍ sva̠dhayā̠ niṣṭa̍takṣuḥ । yō dē̠vānā̎-mpratha̠ma-mpu̠rastā̠-dviśvā̠dhiyō̍ ru̠drō ma̠harṣi̍ḥ । hi̠ra̠ṇya̠ga̠rbha-mpa̍śyata̠ jāya̍māna̠gṃ̠ sanō̍ dē̠va-śśu̠bhayā̠ smṛtyā̠ saṃyu̍naktu । yasmā̠tpara̠-nnāpa̍ra̠ masti̠ kiñchi̠dyasmā̠-nnāṇī̍yō̠ na jyāyō̎-'sti̠ kaśchi̍t । vṛ̠kṣa i̍va stabdhō di̠vi ti̍ṣṭha̠-tyēka̠stēnē̠da-mpū̠rṇa-mpuru̍ṣēṇa̠ sarva̎m ॥ 12.13 (sanyāsa sūktam) (ajō̎-'nya̠ - āvi̍vēśa̠ - sarvē̍ cha̠tvāri̍ cha) nārāyaṇa sūktaṃ (4.14) sa̠ha̠sra̠śīrṣa̍-ndē̠va̠ṃ vi̠śvākṣa̍ṃ vi̠śva śa̍-mbhuvam । viśva̍-nnā̠rāya̍ṇa-ndē̠va̠ma̠kṣara̍-mpara̠ma-mpa̠dam । vi̠śvata̠ḥ para̍mānni̠tya̠ṃ vi̠śva-nnā̍rāya̠ṇagṃ ha̍rim । viśva̍mē̠vēda-mpuru̍ṣa̠-sta-dviśva̠mupa̍jīvati । pati̠ṃ viśva̍syā̠tmēśva̍ra̠gṃ̠ śāśva̍tagṃ śi̠vama̍chyutam । nā̠rāya̠ṇa-mma̍hājñē̠ya̠ṃ vi̠śvātmā̍na-mpa̠rāya̍ṇam । nā̠rāya̠ṇa pa̍rō jyō̠ti̠rā̠tmā nā̍raya̠ṇaḥ pa̍raḥ । nā̠rāya̠ṇa pa̍ra-mbra̠hma̠ ta̠ttva-nnā̍rāya̠ṇaḥ pa̍raḥ । nā̠rāya̠ṇa pa̍rō dhyā̠tā̠ dhyā̠na-nnā̍rāya̠ṇaḥ pa̍raḥ । yachcha̍ ki̠ñchij-ja̍ga-thsa̠rva̠-ndṛ̠śyatē̎ śrūya̠tē-'pi̍ vā । 13.4 (tai. ara. 6.13.1) anta̍-rba̠hiścha̍ ta-thsa̠rva̠ṃ vyā̠pya nā̍rāya̠ṇa-ssthi̍taḥ । ana̍nta̠ mavya̍ya-ṅka̠vigṃ sa̍mu̠drē-'nta̍ṃ vi̠śva śa̍bhuṃvam । pa̠dma̠kō̠śa-pra̍tīkā̠śa̠gṃ̠ hṛ̠daya̍-ñchāpya̠dhōmu̍kham । adhō̍ ni̠ṣṭyā vi̍tastyā̠ntē̠ nā̠bhyāmu̍pari̠ tiṣṭha̍ti । jvā̠la̠mā̠lā ku̍la-mbhā̠tī̠ vi̠śvasyā̍yata̠na-mma̍hat । santa̍tagṃ śi̠lābhi̍stu̠ lamba̍tyā kōśa̠sanni̍bham । tasyāntē̍ suṣi̠ragṃ sū̠kṣma-ntasmi̎m-thsa̠rva-mprati̍ṣṭhitam । tasya̠ maddhyē̍ ma̠hāna̍gni-rvi̠śvārchi̍-rvi̠śvatō̍ mukhaḥ । sō-'gra̍bhu̠g vibha̍ja-nti̠ṣṭha̠-nnāhā̍ra-maja̠raḥ ka̠viḥ । ti̠rya̠gū̠rdhva ma̍dha-śśā̠yī̠ ra̠śmaya̍stasya̠ santa̍tā । sa̠ntā̠paya̍ti sva-ndē̠hamāpā̍datala̠ masta̍kaḥ । tasya̠ maddhyē̠ vahni̍śikhā a̠ṇīyō̎rdhvā vya̠vasthi̍taḥ । nī̠latō̍ yada̍ maddhya̠sthā̠-dvi̠dyullē̍khēva̠ bhāsva̍rā । nī̠vāra̠ śūka̍vatta̠nvī̠ pī̠tā bhā̎svatya̠ṇūpa̍mā । tasyā̎-śśikhā̠yā ma̍ddhyē pa̠ramā̎tmā vya̠vasthi̍taḥ । sa brahma̠ sa śiva̠-ssa hari̠-ssēndra̠-ssō-'kṣa̍raḥ para̠ma-ssva̠rāṭ ॥ 13.12 (tai. ara. 6.13.2) āditya maṇḍalē parabrahmōpāsanaṃ (4.15) ādityapuruṣasya sarvātmakatva pradarśanaṃ (4.16) śivōpāsana mantrāḥ (4.17) bhavāya̠ namaḥ । bhavaliṅgāya̠ namaḥ । paśchimavaktra pratipādaka mantraḥ (4.18) uttara vaktra pratipādaka mantraḥ (4.19) dakṣiṇa vaktra pratipādaka mantraḥ (4.20) prāgvaktra pratipādaka mantraḥ (4.21) ūrdhva vaktra pratipādaka mantraḥ (4.22) namaskārārtha mantrāḥ (4.23) ṛ̠tagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam । ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥ 23.1 (tai. ara. 6.23.1) sarvō̠ vai ru̠drastasmai̍ ru̠drāya̠ namō̍ astu । puru̍ṣō̠ vai ru̠dra-ssanma̠hō namō̠ nama̍ḥ । viśva̍-mbhū̠ta-mbhuva̍na-ñchi̠tra-mba̍hu̠dhā jā̠ta-ñjāya̍māna-ñcha̠ yat । sarvō̠ hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu ॥ 24.1 (tai. ara. 6.24.1) kadru̠drāya̠ prachē̍tasē mī̠ḍhuṣṭa̍māya̠ tavya̍sē । vō̠chēma̠ śanta̍magṃ hṛ̠dē ॥ sarvō̠hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu ॥ 25.1 (tai. ara. 6.25.1) agnihōtra havaṇyāḥ upayuktasya vṛkṣa viśēṣa-syābhidhānam (4.24-25) bhūdēvatāka mantraḥ (4.26) sarvā dēvatā āpaḥ (4.27) sandhyāvandana mantrāḥ (4.28) agniścha mā manyuścha manyupatayaścha manyu̍kṛtē̠bhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadahnā pāpa̍makā̠r̠ṣam । manasā vāchā̍ hastā̠bhyām । padbhyā-mudarē̍ṇa śi̠śnā । aha̠stada̍valu̠pantu । yatkiñcha̍ duri̠ta-mmayi̍ । idamaha-māmamṛ̍ta yō̠nau । satyē jyōtiṣi juhō̍mi svā̠hā ॥ 31.1 (tai. ara. 6.31.1) sūryaścha mā manyuścha manyupatayaścha manyu̍kṛtē̠bhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadrātriyā pāpa̍makā̠r̠ṣam । manasā vāchā̍ hastā̠bhyām । padbhyā-mudarē̍ṇa śi̠śnā । rātri̠-stada̍valu̠pantu । yatkiñcha̍ duri̠ta-mmayi̍ । idamaha-māmamṛ̍ta yō̠nau । sūryē jyōtiṣi juhō̍mi svā̠hā ॥ 32.1 (tai. ara. 6.32.1) praṇavasya ṛṣyādi vivaraṇaṃ (4.29) gāyatryāvāhana mantrāḥ (4.30) ōjō̍-'si̠ sahō̍-'si̠ bala̍masi̠ bhrājō̍-'si dē̠vānā̠-ndhāma̠nāmā̍̍-'si̠ viśva̍masi vi̠śvāyu̠-ssarva̍masi sa̠rvāyu-rabhibhūrōṃ-gāyatrī-māvā̍hayā̠mi̠ sāvitrī-māvā̍hayā̠mi̠ sarasvatī-māvā̍hayā̠mi̠ Chandarṣī-nāvā̍hayā̠mi̠ śriya-māvā̍hayā̠mi̠ gāyatriyā gāyatrī Chandō viśvāmitra ṛṣi-ssavitā dēvatā-'gnirmukha-mbrahmā śirō viṣṇurhṛdayagṃ rudra-śśikhā pṛthivīyōniḥ prāṇāpāna-vyānōdāna-samānā saprāṇā śvētavarṇā sāṅkhyāyana-sagōtrā gāyatrī chaturvigṃśatyakṣarā tripadā̍ ṣaṭku̠kṣi̠ḥ pañcha śīrṣōpanayanē vi̍niyō̠ga̠, ō-mbhūḥ । ō-mbhuvaḥ । ōgṃ suvaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ । ōgṃ sa̠tyam । ō-nta-thsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachō̠dayā̎t । ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥ 35.2 (tai. ara. 6.35.1) gāyatrī upasthāna mantrāḥ (4.31) ādityadēvatā mantraḥ (4.32) trisuparṇamantrāḥ (4.33) brahma̍ mē̠dhayā̎ । madhu̍ mē̠dhayā̎ । brahma̍mē̠va madhu̍ mē̠dhayā̎ । a̠dyā nō̍ dēva savitaḥ pra̠jāva̍thsāvī̠-ssaubha̍gam । parā̍ du̠sṣvapni̍yagṃ suva । viśvā̍ni dēva savita-rduri̠tāni̠ parā̍suva । ya-dbha̠dra-ntanma̠ āsu̍va । madhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ । māddhvī̎rna-ssa̠ntvōṣa̍dhīḥ । madhu̠nakta̍ mu̠tōṣasi̠ madhu̍ma̠-tpārthi̍va̠gṃ̠ raja̍ḥ । madhu̠dyaura̍stu naḥ pi̠tā । madhu̍mānnō̠ vana̠spati̠-rmadhu̍māgṃ astu̠ sūrya̍ḥ । māddhvī̠ rgāvō̍ bhavantu naḥ । ya i̠ma-ntrisu̍parṇa̠-mayā̍chita-mbrāhma̠ṇāya̍ dadyāt । bhrū̠ṇa̠ha̠tyāṃ vā ē̠tē ghna̍nti । yē brā̎hma̠ṇā-strisu̍parṇa̠-mpaṭha̍nti । tē sōma̠-mprāpnu̍vanti । ā̠sa̠ha̠srā-tpa̠kti-mpuna̍nti । ōm ॥ 39.7 (tai. ara. 6.39.1) brahma̍ mē̠dhavā̎ । madhu̍ mē̠dhavā̎ । brahma̍mē̠va madhu̍ mē̠dhavā̎ । bra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nā-mṛṣi̠-rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m । śyē̠nō gṛddhrā̍ṇā̠g̠ svadhi̍ti̠-rvanā̍nā̠gṃ̠ sōma̍ḥ pa̠vitra̠-matyē̍ti̠ rēbhann̍ । ha̠gṃ̠sa-śśu̍chi̠ṣa-dvasu̍rantarikṣa̠ saddhōtā̍- vēdi̠ṣa-dati̍thi-rdurōṇa̠sat । nṛ̠ṣadva̍ra̠-sadṛ̍ta̠-sa-dvyō̍ma̠-sada̠bjā- gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat । ṛ̠chētvā̍ ru̠chētvā̠ sami-thsra̍vanti sa̠ritō̠ na dhēnā̎ḥ । a̠ntar-hṛ̠dā mana̍sā pū̠yamā̍nāḥ । ghṛ̠tasya̠ dhārā̍ a̠bhichā̍kaśīmi । hi̠ra̠ṇyayō̍ vēta̠sō maddhya̍ āsām । tasmi̎m-thsupa̠rṇō ma̍dhu̠kṛ-tku̍lā̠yī bhaja̍nnāstē̠ madhu̍ dē̠vatā̎bhyaḥ । tasyā̍ satē̠ hara̍ya-ssa̠ptatīrē̎ sva̠dhā-nduhā̍nā a̠mṛta̍sya̠ dhārā̎m । ya i̠da-ntrisu̍parṇa̠-mayā̍chita-mbrāhma̠ṇāya̍ dadyāt । vī̠ra̠ha̠tyāṃ vā ē̠tē ghna̍nti । yē brā̎hma̠ṇā-strisu̍parṇa̠-mpaṭha̍nti । tē sōma̠-mprāpnu̍vanti । ā̠sa̠ha̠srā-tpa̠ṅkti-mpuna̍nti । ōm ॥ 40.6 (tai. ara. 6.40.1) mēdhā sūktaṃ (4.34) mē̠dhā-mma̠ indrō̍ dadātu mē̠dhā-ndē̠vī sara̍svatī । mē̠dhā-mmē̍ a̠śvinā̍-vu̠bhāvādha̍ttā̠-mpuṣka̍rasrajā ॥ a̠phsa̠rāsu̍ cha̠ yā mē̠dhā ga̍ndha̠rvēṣu̍ cha̠ yanmana̍ḥ । daivī̎-mmē̠dhā sara̍svatī̠ sā mā̎-mmē̠dhā su̠rabhi̍-rjuṣatā̠g̠ svāhā̎ ॥ 42.1 (tai. ara. 6.42.1) āmā̎-mmē̠dhā su̠rabhi̍-rvi̠śvarū̍pā̠ hira̍ṇyavarṇā̠ jaga̍tī jaga̠myā । ūrja̍svatī̠ paya̍sā̠ pinva̍mānā̠ sā mā̎-mmē̠dhā su̠pratī̍kā juṣantām ॥ 43.1 (tai. ara. 6.43.1) mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayya̠gnistējō̍ dadhātu̠ mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayīndra̍ indri̠ya-nda̍dhātu̠ mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayi̠ sūryō̠ bhrājō̍ dadhātu ॥ 44.1 (tai. ara. 6.44.1) mṛtyunivāraṇa mantrāḥ (4.35) para̍-mmṛtyō̠ anu̠ parē̍hi̠ panthā̠ṃ yastē̠sva ita̍rō dēva̠yānā̎t । chakṣu̍ṣmatē śṛṇva̠tē tē̎ bravīmi̠ māna̍ḥ pra̠jāgṃ rī̍riṣō̠ mōta vī̠rān ॥ 46.1 (tai. ara. 6.46.1) vāta̍-mprā̠ṇa-mmana̍sā̠ nvāra̍bhāmahē pra̠jāpa̍ti̠ṃ yō bhuva̍nasya gō̠pāḥ । sanō̍ mṛ̠tyō strā̍yatā̠-mpātvagṃha̍sō̠ jyōg jī̠vā ja̠rāma̍śīmahi ॥ 47.1 (tai. ara. 6.47.1) a̠mu̠tra̠ bhūyā̠dadha̠ yadya̠masya̠ bṛha̍spatē a̠bhiśa̍stē̠ra mu̍ñchaḥ । pratyau̍hatā ma̠śvinā̍ mṛ̠tyu ma̍smā-ddē̠vānā̍magnē bhi̠ṣajā̠ śachī̍bhiḥ ॥ 48.1 (tai. ara. 6.48.1) hari̠gṃ̠ hara̍nta̠- manu̍yanti dē̠vā viśva̠syēśā̍naṃ vṛṣa̠bha-mma̍tī̠nām । brahma̠ sarū̍pa̠-manu̍mē̠damā̍gā̠-daya̍na̠-mmā viva̍dhī̠-rvikra̍masva ॥ 49.1 (tai. ara. 6.49.1) śalkai̍ra̠gni-mi̍ndhā̠na u̠bhau lō̠kau sa̍nēma̠ham । u̠bhayō̎ rlō̠kayā̍r-ṛ̠dhdvā-'ti̍ mṛ̠tyu-nta̍rāmya̠ham ॥ 50.1 (tai. ara. 6.50.1) mā Chi̍dō mṛtyō̠ mā va̍dhī̠rmā mē̠ bala̠ṃ vivṛ̍hō̠ mā pramō̍ṣīḥ । pra̠jā-mmā mē̍ rīriṣa̠ āyu̍rugra nṛ̠chakṣa̍sa-ntvā ha̠viṣā̍ vidhēma ॥ 51.1 (tai. ara. 6.51.1) mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam । mā nō̍ vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ ॥ 52.1 (tai. ara. 6.52.1) mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ । vī̠rānmā nō̍ rudra bhāmi̠tōva̍dhīr-ha̠viṣma̍ntō̠ nama̍sā vidhēma tē ॥ 53.1 (tai. ara. 6.53.1) prajāpati-prārthanā mantraḥ (4.36) indraprārthanā mantraḥ (4.37) mṛtyuñjaya mantrāḥ (4.38) yē tē̍ sa̠hasra̍ma̠yuta̠-mpāśā̠ mṛtyō̠ martyā̍ya̠ hanta̍vē । tān. ya̠jñasya̍ mā̠yayā̠ sarvā̠nava̍ yajāmahē । mṛ̠tyavē̠ svāhā̍ mṛ̠tyavē̠ svāhā̎ ॥ 58.1 (tai. ara. 6.57-58) pāpanivārakā mantrāḥ (4.39) vasu-prārthanā mantraḥ (4.40) kāmō-'kārṣīt - manyurakārṣīt mantraḥ (4.41) manyurakārṣī̎-nnamō̠ namaḥ । manyurakārṣī-nmanyuḥ karōti nāha-ṅkarōmi manyuḥ kartā nāha-ṅkartā manyu̍ḥ kāra̠yitā nāha̍-ṅkāra̠yitā ēṣa tē manyō manya̍vē svā̠hā ॥ 62.1 (tai. ara. 6.62.1) virajā hōma mantrāḥ (4.42) tilāḥ kṛṣṇā-sti̍lā-śśvē̠tā̠-stilā-ssaumyā va̍śānu̠gāḥ । tilāḥ punantu̍ mē pā̠pa̠ṃ yatkiñchi-ddurita-mma̍yi svā̠hā । chōra̠syānna-nna̍vaśrā̠ddha̠-mbra̠hma̠hā gu̍ruta̠lpagaḥ । gōstēyagṃ sa̍rāpā̠na̠-mbhrūṇahatyā tilā śāntigṃ śamaya̍ntu svā̠hā । śrīścha lakṣmīścha puṣṭīścha kīrti̍-ñchā nṛ̠ṇyatām । brahmaṇya-mba̍hupu̠tratām । śraddhāmēdhē prajñātu jātavēda-ssandadā̍tu svā̠hā ॥ 64.3 (tai. ara. 6.64.1) prāṇāpāna-vyānōdāna-samānā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । vāṃ-mana-śchakṣuḥ-śrōtra-jihvā-ghrāṇa-rētō-buddhyākūti-ssaṅkalpā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । tvak-charma-māgṃsa-rudhira-mēdō-majjā-snāyavō-'sthīni mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । śiraḥ pāṇi pāda pārśva pṛṣṭhō-rūdara-jaṅgha-śiśrnōpastha pāyavō mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । uttiṣṭha puruṣa harita-piṅgala lōhitākṣi dēhi dēhi dadāpayitā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ॥ 65.5 (tai. ara. 6.65.1) pṛthivyāpa stējō vāyu-rākāśā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । śabda-sparśa-rūparasa-gandhā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । manō-vāk-kāya-karmāṇi mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । avyaktabhāvai-ra̍haṅkā̠ra̠-rjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । ātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । antarātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । paramātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ । kṣu̠dhē svāhā̎ । kṣutpi̍pāsāya̠ svāhā̎ । vivi̍ṭyai̠ svāhā̎ । ṛgvi̍dhānāya̠ svāhā̎ । ka̠ṣō̎tkāya̠ svāhā̎ । kṣu̠tpi̠pā̠sāma̍la-ñjyē̠ṣṭhā̠ma̠la̠kṣmī-rnā̍śayā̠myaham । abhū̍ti̠-masa̍mṛddhi̠ñcha̠ sarvāṃ (sarvā) nirṇuda mē pāpmā̍nagg svā̠hā । annamaya-prāṇamaya-manōmaya-vijñānamaya-mānandamaya-mātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ॥ 66.10 (tai. ara. 6.66.1) vaiśvadēva mantrāḥ (4.43) ra̠kṣō̠dē̠va̠ja̠nēbhya̠-ssvāhā̎ । di̠vē svāhā̎ । sūryā̍ya̠ svāhā̎ । cha̠ndrama̍sē̠ svāhā̎ । nakṣa̍trēbhya̠-ssvāhā̎ । indrā̍ya̠ svāhā̎ । bṛha̠spata̍yē̠ svāhā̎ । pra̠jāpa̍tayē̠ svāhā̎ । brahma̍ṇē̠ svāhā̎ । sva̠dhā pi̠tṛbhya̠-ssvāhā̎ । namō̍ ru̠drāya̍ paśu̠pata̍yē̠ svāhā̎ । 67.3 (tai. ara. 6.67.3) dē̠vēbhya̠-ssvāhā̎ । pi̠tṛbhya̍-ssva̠dhā-'stu̍ । bhū̠tēbhyō̠ nama̍ḥ । ma̠nu̠ṣyē̎bhyō̠ hantā̎ । pra̠jāpa̍tayē̠ svāhā̎ । pa̠ra̠mē̠ṣṭhinē̠ svāhā̎ । yathā kū̍pa-śśa̠tadhā̍ra-ssa̠hasra̍dhārō̠ akṣi̍taḥ । ē̠vā mē̍ astu dhā̠nyagṃ sa̠hasra̍dhāra̠-makṣi̍tam । dhana̍dhānyai̠ svāhā̎ ॥ yē bhū̠tāḥ pra̠chara̍nti̠ divā̠nakta̠-mbali̍-mi̠chChantō̍ vi̠tuda̍sya̠ prēṣyā̎ḥ । tēbhyō̍ ba̠li-mpu̍ṣṭi̠kāmō̍ harāmi̠ mayi̠ puṣṭi̠-mpuṣṭi̍pati-rdadhātu̠ svāhā̎ ॥ 67.4 (tai. ara. 6.67.4) (ō̠ṣa̠dhi̠va̠na̠spa̠tibhya̠-ssvāhā̠ - 'ntari̍kṣāya̠ svāhā̠ - namō̍ ru̠drāya̍ paśu̠pata̍yē̠ svāhā̍ - vi̠tuda̍sya̠ prēṣyā̠ ēka̍-ñcha) ō̎-nta-dbra̠hma । ō̎-nta-dvā̠yuḥ । ō̎-ntadā̠tmā । ō̎-nta-thsa̠tyam । ō̎-nta-thsarva̎m । ō̎-nta-tpurō̠-rnamaḥ । antaścharati̍ bhūtē̠ṣu̠ guhāyāṃ vi̍śva mū̠rtiṣu । tvaṃ yajñastvaṃ vaṣaṭkārastva-midrastvagṃ rudrastvaṃviṣṇustva-mbrahmatva̍-mprajā̠patiḥ । tva-nta̍dāpa̠ āpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥ 68.2 (tai. ara. 6.68.1) 4.44 prāṇāhuti mantrāḥ bhuktānnābhimantraṇa mantrāḥ (4.45) bhōjanāntē ātmānusandhāna mantrāḥ (4.46) avayavasvasthatā prārthanā mantraḥ (4.47) indra saptarṣi saṃvāda mantraḥ (4.48) hṛdayālambhana mantraḥ (4.49) dēvatā prāṇanirūpaṇa mantraḥ (4.50) agni stuti mantraḥ (4.51) abhīṣṭa yāchanā mantraḥ (4.52) para tattva nirūpaṇaṃ (4.53) 4.54 jñāna sādhana nirūpaṇaṃ yābhi̍rādi̠tya-stapa̍ti ra̠śmibhi̠stābhi̍ḥ pa̠rjanyō̍ varṣati pa̠rjanyē̍-nauṣadhi-vanaspa̠taya̠ḥ prajā̍yanta ōṣadhi-vanaspa̠tibhi̠-ranna̍-mbhava̠tyannē̍na prā̠ṇāḥ prā̠ṇai-rbala̠-mbalē̍na̠ tapa̠-stapa̍sā śra̠ddhā śra̠ddhayā̍ mē̠dhā mē̠dhayā̍ manī̠ṣā ma̍nī̠ṣayā̠ manō̠ mana̍sā̠ śānti̠-śśāntyā̍ chi̠tta-ñchi̠ttēna̠ smṛti̠gg̠ smṛtyā̠ smāra̠gg̠ smārē̍ṇa vi̠jñāna̍ṃ vi̠jñānē̍-nā̠tmāna̍ṃ vēdayati̠ tasmā̍da̠nna-ndada̠n-thsarvā̎ṇyē̠tāni̍ dadā̠-tyannā̎-tprā̠ṇā bha̍vanti, jñānayajñaḥ (4.55) sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠ vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥ iti mahānārāyaṇōpaniṣa-thsamāptā (ambha̠syaika̍pañchā̠śachCha̠taṃ - jā̠tavē̍dasē̠ chatu̍rdaśa̠ - bhūranna̠ṃ - bhūra̠gnayē̠ - bhūra̠gnayē̠ chaika̍mēkaṃ - pāhi - pā̠hi cha̠tvāri̍ chatvāri̠ - ya-śChanda̍sā̠-ndvē - namō̠ brahma̍ṇē - ṛ̠ta-ntapō̠ - yathā̍ vṛ̠kṣasyaika̍ mēka - ma̠ṇōraṇī̍yā̠g̠ śchatu̍strigṃśath - sahasra̠śī̍ṣa̠gṃ̠ ṣaṭvi̍gṃśati - rādi̠tyō vā ē̠ṣa - ā̍di̠tyō vai tēja̠ ēka̍mēka̠ṃ - nidha̍napatayē̠ trayō̍vigṃśatiḥ - sa̠dyōjā̠ta-ntrīṇi̍ - vāmadē̠vāyaika̍ - ma̠ghōrē̎bhya̠ - statpuru̍ṣāya̠ dvē dvē̠ - īśānō - namō hiraṇyabāhava̠ ēka̍mēka - mṛ̠tagṃ sa̠tya-ndvē - sarvō̠ vai cha̠tvāri̠ - kadru̠drāya̠ trīṇi̠ - yasya̠ vai kaṅka̍tī - kṛṇu̠ṣva pājō - 'di̍ti̠ - rāpō̠ vā i̠dagṃ sarva̠ mēka̍mēka̠ - māpa̍ḥ punantu cha̠tvā - ryagniścha - sūryaścha nava̍ - na̠vōmiti̍ cha̠tvā - ryāyā̍tu̠ pachau - jō̍-'si̠ daśō̠ - ttamē̍ cha̠tvāri̠ - ghṛṇi̠strīṇi̠ - brahma̍mētu̠ māṃ yāstē̎ brahmaha̠tyā-ndvāda̍śa̠ - brahma̍ mē̠dhayā̠-'dyā na̍ i̠ma-mbhrū̍ṣaha̠tyāṃ - brahma̍ mē̠dhavā̎ bra̠hmā dē̠vānā̍mi̠daṃ vī̍raha̠tyāmēkā̠nna vi̍gṃśati̠ rēkā̠nnavi̍gṃśati--r mē̠dhā dē̠vī - mē̠dhā-mma̠ indra̍ścha̠tvāri̍ chatvā̠ryā - mā̎-mmē̠dhā dvē - mayi̍ mē̠dhā mēka̠- mapai̍tu̠ - para̠ṃ - ँvāta̍-mprā̠ṇa - ma̍mutra̠bhūyā̠-d- ddhari̠gṃ̠ - śalkai̍ra̠gniṃ - mā Chi̍dō mṛtyō̠ - mā nō̍ ma̠hānta̠ṃ - māna̍stō̠kē - prajā̍patē - svasti̠dā - trya̍mbaka̠ṃ - ँyē tē̍ sa̠hasra̠-ndvē dvē - mṛ̠tyavē̠ svāhaika̍ṃ - dē̠vakṛ̍ta̠syaikā̍daśa̠ - yadvō̍ dēvā̠ḥ - kāmō-'kārṣī̠n - manyurakārṣī̠-ddvē dvē̠ - tilāñjuhōmi gāva-śśriya-mpra̍jāḥ pañcha̠ - tilāḥ kṛṇṣāśchōra̍sya̠ śrīḥ prajñātu jātavē̍da-ssa̠pta - prāṇa vā-ktvak Chira uttiṣṭha puruṣa̍ pañcha̠ - pṛthivī śabda manō vāg vyaktā-''tmā-'ntarātmā paramātmā mē̎ kṣu̠dhē-'nnamaya̠ pañcha̍daśā̠ - gnayē̠ svāhaika̍chatvāri̠gṃ̠śa - rdō̎ ntadbra̠hma nava̍ - śra̠ddhāyā̎-mprā̠ṇē niviṣṭa̠ śchatu̍rvigṃśatiḥ - śra̠ddhāyā̠-ndaśā - ṅguṣṭha mātraḥ puruṣō dvē - vāmma̍ ā̠sanna̠ṣṭau - vaya̍-ssupa̠rṣāḥ - prāṇānā-ṅgranthirasi dvē dvē - namō rudrāyaika̠ṃ - tvama̍gnē̠ dyubhir̠ dvē - śi̠vēna̍ mē̠ santi̍ṣṭhasva - sa̠tyaṃ - prā̍jāpa̠tya - stasyai̠va mēka̍ mēka̠ maśatiḥ)
|