View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kena Upanishad - Part 2

yadi manyasē suvēdēti daharamēvāpi
nūna-ntvaṃ vēttha brahmaṇō rūpam ।
yadasya tvaṃ yadasya dēvēṣvatha nu
mīmāmsyamēva tē manyē viditam ॥ 1॥

nāha-mmanyē suvēdēti nō na vēdēti vēda cha ।
yō nastadvēda tadvēda nō na vēdēti vēda cha ॥ 2॥

yasyāmata-ntasya mata-mmataṃ yasya na vēda saḥ ।
avijñātaṃ vijānatāṃ vijñātamavijānatām ॥ 3॥

pratibōdhavidita-mmatamamṛtatvaṃ hi vindatē ।
ātmanā vindatē vīryaṃ vidyayā vindatē-'mṛtam ॥ 4॥

iha chēdavēdīdatha satyamasti
na chēdihāvēdīnmahatī vinaṣṭiḥ ।
bhūtēṣu bhūtēṣu vichitya dhīrāḥ
prētyāsmāllōkādamṛtā bhavanti ॥ 5॥

॥ iti kēnōpaniṣadi dvitīyaḥ khaṇḍaḥ ॥




Browse Related Categories: