View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Rudram Chamakam

ōṃ agnā̍viṣṇō sa̠jōṣa̍sē̠māva̍rdhantu vā̠-ṅgira̍ḥ ।
dyu̠mnairvājē̍bhi̠rāga̍tam ।
vāja̍ścha mē prasa̠vaścha̍ mē̠
praya̍tiścha mē̠ prasi̍tiścha mē
dhī̠tiścha̍ mē̠ kratu̍ścha mē̠
svara̍ścha mē̠ ślōka̍ścha mē
śrā̠vaścha̍ mē̠ śruti̍ścha mē̠
jyōti̍ścha mē̠ suva̍ścha mē
prā̠ṇaścha̍ mē-'pā̠naścha̍ mē
vyā̠naścha̠ mē-'su̍ścha mē
chi̠tta-ñcha̍ ma̠ ādhī̍ta-ñcha mē̠
vākcha̍ mē̠ mana̍ścha mē̠
chakṣu̍ścha mē̠ śrōtra̍-ñcha mē̠
dakṣa̍ścha mē̠ bala̍-ñcha ma̠
ōja̍ścha mē̠ saha̍ścha ma̠
āyu̍ścha mē ja̠rā cha̍ ma
ā̠tmā cha̍ mē ta̠nūścha̍ mē̠
śarma̍ cha mē̠ varma̍ cha̠ mē-'ṅgā̍ni cha mē̠-'sthāni̍ cha mē̠
parūg̍ṃṣi cha mē̠ śarī̍rāṇi cha mē ॥ 1 ॥

jaiṣṭhya̍-ñcha ma̠ ādhi̍patya-ñcha mē
ma̠nyuścha̍ mē̠ bhāma̍ścha̠ mē-'ma̍ścha̠ mē-'mbha̍ścha mē
jē̠mā cha̍ mē mahi̠mā cha̍ mē
vari̠mā cha̍ mē prathi̠mā cha̍ mē
va̠r​ṣmā cha̍ mē drāghu̠yā cha̍ mē
vṛ̠ddha-ñcha̍ mē̠ vṛddhi̍ścha mē
sa̠tya-ñcha̍ mē śra̠ddhā cha̍ mē̠
jaga̍chcha mē̠ dhana̍-ñcha mē̠
vaśa̍ścha mē̠ tviṣi̍ścha mē
krī̠ḍā cha̍ mē̠ mōda̍ścha mē
jā̠ta-ñcha̍ mē jani̠ṣyamā̍ṇa-ñcha mē
sū̠kta-ñcha̍ mē sukṛ̠ta-ñcha̍ mē
vi̠tta-ñcha̍ mē̠ vēdya̍-ñcha mē
bhū̠ta-ñcha̍ mē bhavi̠ṣyachcha̍ mē
su̠ga-ñcha̍ mē su̠patha̍-ñcha ma
ṛ̠ddha-ñcha̍ ma̠ ṛddhi̍ścha mē
kL​i̠pta-ñcha̍ mē̠ kL​ipti̍ścha mē
ma̠tiścha̍ mē suma̠tiścha̍ mē ॥ 2 ॥

śa-ñcha̍ mē̠ maya̍ścha mē
pri̠ya-ñcha̍ mē-'nukā̠maścha̍ mē̠ kāma̍ścha mē
saumana̠saścha̍ mē bha̠dra-ñcha̍ mē̠
śrēya̍ścha mē̠ vasya̍ścha mē̠
yaśa̍ścha mē̠ bhaga̍ścha mē̠ dravi̍ṇa-ñcha mē
ya̠ntā cha̍ mē dha̠rtā cha̍ mē̠
kṣēma̍ścha mē̠ dhṛti̍ścha mē̠
viśva̍-ñcha mē̠ maha̍ścha mē
sa̠ṃvichcha̍ mē̠ jñātra̍-ñcha mē̠
sūścha̍ mē pra̠sūścha̍ mē̠
sīra̍-ñcha mē la̠yaścha̍ ma
ṛ̠ta-ñcha̍ mē̠-'mṛta̍-ñcha mē-'ya̠kṣma-ñcha̠ mē-'nā̍mayachcha mē
jī̠vātu̍ścha mē dīrghāyu̠tva-ñcha̍ mē-'nami̠tra-ñcha̠ mē-'bha̍ya-ñcha mē
su̠ga-ñcha̍ mē̠ śaya̍na-ñcha mē
sū̠ṣā cha̍ mē su̠dina̍-ñcha mē ॥ 3 ॥

ūrkcha̍ mē sū̠nṛtā̍ cha mē̠
paya̍ścha mē̠ rasa̍ścha mē
ghṛ̠ta-ñcha̍ mē̠ madhu̍ cha mē̠
sagdhi̍ścha mē̠ sapī̍tiścha mē
kṛ̠ṣiścha̍ mē̠ vṛṣṭi̍ścha mē̠
jaitra̍-ñcha ma̠ audbhi̍dya-ñcha mē
ra̠yiścha̍ mē̠ rāya̍ścha mē
pu̠ṣṭa-ñcha̍ mē̠ puṣṭi̍ścha mē
vi̠bhu cha̍ mē pra̠bhu cha̍ mē
ba̠hu cha̍ mē̠ bhūya̍ścha mē
pū̠rṇa-ñcha̍ mē pū̠rṇata̍ra-ñcha̠ mē-'kṣi̍tiścha mē̠ kūya̍vāścha̠ mē-'nna̍-ñcha̠ mē-'kṣu̍chcha mē
vrī̠haya̍ścha mē̠ yavā̎ścha mē̠
māṣā̎ścha mē̠ tilā̎ścha mē
mu̠dgāścha̍ mē kha̠lvā̎ścha mē
gō̠dhūmā̎ścha mē ma̠surā̎ścha mē
pri̠yaṅga̍vaścha̠ mē-'ṇa̍vaścha mē
śyā̠mākā̎ścha mē nī̠vārā̎ścha mē ॥ 4 ॥

aśmā̍ cha mē̠ mṛtti̍kā cha mē
gi̠raya̍ścha mē̠ parva̍tāścha mē̠
sika̍tāścha mē̠ vana̠spata̍yaścha mē̠
hira̍ṇya-ñcha̠ mē-'ya̍ścha mē̠
sīsa̍-ñcha̠ mē trapu̍ścha mē
śyā̠ma-ñcha̍ mē lō̠ha-ñcha̍ mē̠-'gniścha̍ ma̠
āpa̍ścha mē vī̠rudha̍ścha ma̠ ōṣa̍dhayaścha mē
kṛṣṭapa̠chya-ñcha̍ mē-'kṛṣṭapa̠chya-ñcha̍ mē
grā̠myāścha̍ mē pa̠śava̍ āra̠ṇyāścha̍ ya̠jñēna̍ kalpantāṃ
vi̠tta-ñcha̍ mē̠ vitti̍ścha mē
bhū̠ta-ñcha̍ mē̠ bhūti̍ścha mē̠
vasu̍ cha mē vasa̠tiścha̍ mē̠
karma̍ cha mē̠ śakti̍ścha̠ mē-'rtha̍ścha ma̠
ēma̍ścha ma̠ iti̍ścha mē̠ gati̍ścha mē ॥ 5 ॥

a̠gniścha̍ ma̠ indra̍ścha mē̠
sōma̍ścha ma̠ indra̍ścha mē
savi̠tā cha̍ ma̠ indra̍ścha mē̠
sara̍svatī cha ma̠ indra̍ścha mē
pū̠ṣā cha̍ ma̠ indra̍ścha mē̠
bṛha̠spati̍ścha ma̠ indra̍ścha mē
mi̠traścha̍ ma̠ indra̍ścha mē̠
varu̍ṇaścha ma̠ indra̍ścha mē̠
tvaṣṭhā̍ cha ma̠ indra̍ścha mē
dhā̠tā cha̍ ma̠ indra̍ścha mē̠
viṣṇu̍ścha ma̠ indra̍ścha mē̠-'śvinau̍ cha ma̠ indra̍ścha mē
ma̠ruta̍ścha ma̠ indra̍ścha mē̠
viśvē̍ cha mē dē̠vā indra̍ścha mē
pṛthi̠vī cha̍ ma̠ indra̍ścha mē̠-'ntari̍kṣa-ñcha ma̠ indra̍ścha mē̠
dyauścha̍ ma̠ indra̍ścha mē̠
diśa̍ścha ma̠ indra̍ścha mē
mū̠rdhā cha̍ ma̠ indra̍ścha mē
pra̠jāpa̍tiścha ma̠ indra̍ścha mē ॥ 6 ॥

a̠gṃ̠śuścha̍ mē ra̠śmiścha̠ mē-'dā̎bhyaścha̠ mē-'dhi̍patiścha ma
upā̠gṃ̠śuścha̍ mē-'ntaryā̠maścha̍ ma
aindravāya̠vaścha̍ mē maitrāvaru̠ṇaścha̍ ma
āśvi̠naścha̍ mē pratipra̠sthāna̍ścha mē
śu̠kraścha̍ mē ma̠nthī cha̍ ma
āgraya̠ṇaścha̍ mē vaiśvadē̠vaścha̍ mē
dhru̠vaścha̍ mē vaiśvāna̠raścha̍ ma
ṛtugra̠hāścha̍ mē-'tigrā̠hyā̎ścha ma
aindrā̠gnaścha̍ mē vaiśvadē̠vaścha̍ mē
marutva̠tīyā̎ścha mē māhē̠ndraścha̍ ma
ādi̠tyaścha̍ mē sāvi̠traścha̍ mē
sārasva̠taścha̍ mē pau̠ṣṇaścha̍ mē
pātnīva̠taścha̍ mē hāriyōja̠naścha̍ mē ॥ 7 ॥

i̠dhmaścha̍ mē ba̠r̠hiścha̍ mē̠
vēdi̍ścha mē̠ diṣṇi̍yāścha mē̠
srucha̍ścha mē chama̠sāścha̍ mē̠
grāvā̍ṇaścha mē̠ svara̍vaścha ma
upara̠vāścha̍ mē-'dhi̠ṣava̍ṇē cha mē
drōṇakala̠śaścha̍ mē vāya̠vyā̍ni cha mē
pūta̠bhṛchcha̍ ma ādhava̠nīya̍ścha ma̠
āgnī̎dhra-ñcha mē havi̠rdhāna̍-ñcha mē
gṛ̠hāścha̍ mē̠ sada̍ścha mē purō̠ḍāśā̎ścha mē
pacha̠tāścha̍ mē-'vabhṛ̠thaścha̍ mē svagākā̠raścha̍ mē ॥ 8 ॥

a̠gniścha̍ mē gha̠rmaścha̍ mē̠-'rkaścha̍ mē̠
sūrya̍ścha mē prā̠ṇaścha̍ mē-'śvamē̠dhaścha̍ mē
pṛthi̠vī cha̠ mē-'di̍tiścha mē̠ diti̍ścha mē̠
dyauścha̍ mē̠ śakva̍rīra̠ṅgula̍yō̠ diśa̍ścha mē
ya̠jñēna̍ kalpantā̠mṛkcha̍ mē̠
sāma̍ cha mē̠ stōma̍ścha mē̠
yaju̍ścha mē dī̠kṣā cha̍ mē̠
tapa̍ścha ma ṛ̠tuścha̍ mē
vra̠ta-ñcha̍ mē-'hōrā̠trayō̎rvṛ̠ṣṭyā bṛ̍hadrathanta̠rē cha̍ mē
ya̠jñēna̍ kalpētām ॥ 9 ॥

garbhā̎ścha mē va̠tsāścha̍ mē̠
tryavi̍ścha mē trya̠vīcha̍ mē
ditya̠vāṭ cha̍ mē dityau̠hī cha̍ mē̠
pañchā̍viścha mē pañchā̠vī cha̍ mē
triva̠tsaścha̍ mē triva̠tsā cha̍ mē
turya̠vāṭ cha̍ mē turyau̠hī cha̍ mē
paṣṭha̠vāṭ cha̍ mē paṣṭhau̠hī cha̍ ma
u̠kṣā cha̍ mē va̠śā cha̍ ma
ṛṣa̠bhaścha̍ mē vē̠hachcha̍ mē-'na̠ḍvāñcha̍ mē
dhē̠nuścha̍ ma̠ āyu̍rya̠jñēna̍ kalpatāṃ
prā̠ṇō ya̠jñēna̍ kalpatāmapā̠nō ya̠jñēna̍ kalpatāṃ
vyā̠nō ya̠jñēna̍ kalpatā̠ṃ
chakṣu̍rya̠jñēna̍ kalpatā̠g̠ śrōtra̍ṃ ya̠jñēna̍ kalpatā̠ṃ
manō̍ ya̠jñēna̍ kalpatā̠ṃ
vāgya̠jñēna̍ kalpatāmā̠tmā ya̠jñēna̍ kalpatāṃ
ya̠jñō ya̠jñēna̍ kalpatām ॥ 10 ॥

ēkā̍ cha mē ti̠sraścha̍ mē̠
pañcha̍ cha mē sa̠pta cha̍ mē̠
nava̍ cha ma̠ ēkā̍daśa cha mē̠
trayō̍daśa cha mē̠ pañcha̍daśa cha mē
sa̠ptada̍śa cha mē̠ nava̍daśa cha ma̠
ēka̍vigṃśatiścha mē̠ trayō̍vigṃśatiścha mē̠
pañcha̍vigṃśatiścha mē sa̠ptavig̍ṃśatiścha mē̠
nava̍vigṃśatiścha ma̠ ēka̍trigṃśachcha mē̠
traya̍strigṃśachcha mē̠ chata̍sraścha mē̠-'ṣṭau cha̍ mē̠
dvāda̍śa cha mē̠ ṣōḍa̍śa cha mē
vigṃśa̠tiścha̍ mē̠ chatu̍rvigṃśatiścha mē̠-'ṣṭāvig̍ṃśatiścha mē̠
dvātrig̍ṃśachcha mē̠ ṣaṭ-trig̍ṃśachcha mē
chatvāri̠g̠ṃśachcha̍ mē̠ chatu̍śchatvārigṃśachcha mē̠-'ṣṭācha̍tvārigṃśachcha mē̠
vāja̍ścha prasa̠vaśchā̍pi̠jaścha̠
kratu̍ścha̠ suva̍ścha mū̠rdhā cha̠
vyaśni̍yaśchāntyāya̠naśchāntya̍ścha
bhauva̠naścha̠ bhuva̍na̠śchādhi̍patiścha ॥ 11 ॥

ōṃ iḍā̍ dēva̠hū-rmanu̍ryajña̠nī-rbṛha̠spati̍rukthāma̠dāni̍
śagṃsiṣa̠dviśvē̍ dē̠vā-ssū̎kta̠vācha̠ḥ pṛthi̍vimāta̠rmā
mā̍ higṃsī̠rmadhu̍ maniṣyē̠ madhu̍ janiṣyē̠
madhu̍ vakṣyāmi̠ madhu̍ vadiṣyāmi̠
madhu̍matī-ndē̠vēbhyō̠ vācha̠mudyāsagṃśuśrūṣē̠ṇyā̎m
manu̠ṣyē̎bhya̠staṃ
mā̍ dē̠vā a̍vantu śō̠bhāyai̍ pi̠tarō-'nu̍madantu ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: