॥ atha kēnōpaniṣat ॥
ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ōṃ āpyāyantu mamāṅgāni vākprāṇaśchakṣu-śśrōtramathō balamindriyāṇi cha sarvāṇi । sarva-mbrahmaupaniṣada-mmā-'ha-mbrahma nirākuryā-mmā mā brahma nirākarōdanirākaraṇamastvanirākaraṇa-mmē-'stu । tadātmani niratē ya upaniṣatsu dharmāstē mayi santu tē mayi santu ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
kēnēṣita-mpatati prēṣita-mmanaḥ
kēna prāṇaḥ prathamaḥ praiti yuktaḥ ।
kēnēṣitāṃ vāchamimāṃ vadanti
chakṣu-śśrōtra-ṅka u dēvō yunakti ॥ 1 ॥
śrōtrasya śrōtra-mmanasō manō yad
vāchō ha vāchaṃ sa u prāṇasya prāṇaḥ ।
chakṣuṣaśchakṣuratimuchya dhīrāḥ
prētyāsmāllōkādamṛtā bhavanti ॥ 2 ॥
na tatra chakṣurgachChati na vāgachChati nō manaḥ ।
na vidmō na vijānīmō yathaitadanuśiṣyāt ॥ 3 ॥
anyadēva tadviditādathō aviditādadhi ।
iti śuśruma pūrvēṣāṃ yē nastadvyāchachakṣirē ॥ 4 ॥
yadvāchā-'nabhyuditaṃ yēna vāgabhyudyatē ।
tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē ॥ 5 ॥
yanmanasā na manutē yēnāhurmanō matam ।
tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē ॥ 6 ॥
yachchakṣuṣā na paśyati yēna chakṣūṃṣi paśyati ।
tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē ॥ 7 ॥
yachChrōtrēṇa na śaṛṇōti yēna śrōtramidaṃ śrutam ।
tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē ॥ 8 ॥
yatprāṇēna na prāṇiti yēna prāṇaḥ praṇīyatē ।
tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē ॥ 9 ॥
॥ iti kēnōpaniṣadi prathamaḥ khaṇḍaḥ ॥