ō-nnidha̍napatayē̠ namaḥ । nidhanapatāntikāya̠ namaḥ ।
ūrdhvāya̠ namaḥ । ūrdhvaliṅgāya̠ namaḥ ।
hiraṇyāya̠ namaḥ । hiraṇyaliṅgāya̠ namaḥ ।
suvarṇāya̠ namaḥ । suvarṇaliṅgāya̠ namaḥ ।
divyāya̠ namaḥ । divyaliṅgāya̠ namaḥ ।
bhavāya̠ḥ namaḥ । bhavaliṅgāya̠ namaḥ ।
śarvāya̠ namaḥ । śarvaliṅgāya̠ namaḥ ।
śivāya̠ namaḥ । śivaliṅgāya̠ namaḥ ।
jvalāya̠ namaḥ । jvalaliṅgāya̠ namaḥ ।
ātmāya̠ namaḥ । ātmaliṅgāya̠ namaḥ ।
paramāya̠ namaḥ । paramaliṅgāya̠ namaḥ ।
ētatsōmasya̍ sūrya̠sya sarvaliṅgagg̍ sthāpa̠ya̠ti̠ pāṇimantra-mpavi̠tram ॥
sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ ।
bha̠vē bha̍vē̠ nāti̍bhavē bhavasva̠ mām । bha̠vō-dbha̍vāya̠ nama̍ḥ ॥
vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ
kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠
bala̍pramathanāya̠ nama̠ ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ ।
a̠ghōrē̎bhyō 'tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠ śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥
tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
īśāna-ssarva̍vidyā̠nā̠-mīśvarasarva̍ bhūtā̠nā̠ṃ
brahmādhi̍pati̠-rbrahma̠ṇō-'dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥
namō hiraṇyabāhavē hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapatayē-'mbikāpataya umāpatayē paśupatayē̍ namō̠ namaḥ ॥
ṛ̠tagṃṛ̠tagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam ।
ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥
sarvō̠ hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu̠ ।
puru̍ṣō̠ vai ru̠drassanma̠hō namō̠ nama̍ḥ ।
viśva̍-mbhū̠ta-mbhuva̍na-ñchi̠tra-mba̍hu̠dhā jā̠ta-ñjāya̍māna-ñcha̠ yat ।
sarvō̠ hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu̠ ।
ka-dru̠drāya̠ prachē̍tasē mī̠ḍhuṣṭa̍māya̠ tavya̍sē । vō̠chēma̠ śanta̍magṃ hṛ̠dē ।
sarvō̠ hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu̠ ।
mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam ।
mā nō̍ vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ ।
mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠rānmā nō̍ rudra bhāmi̠tō-'va̍dhīrha̠viṣmaṃ̍tō̠ nama̍sā vidhēma tē ।
trya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nānmṛ̠tyōrmu̍kṣīya̠ mā-'mṛtā̎t ।
yē tē̍ sa̠hasra̍ma̠yuta̠-mpāśā̠ mṛtyō̠ martyā̍ya̠ hanta̍vē ।
tān ya̠jñasya̍ mā̠yayā̠ sarvā̠nava̍ yajāmahē ।
mṛ̠tyavē̠ svāhā̍ mṛ̠tyavē̠ svāhā̎ ।
prāṇānā-ṅgranthirasi rudrō mā̍ viśā̠ntakaḥ ।
tēnānnēnā̎pyāya̠sva ॥
namō rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥
tvama̍gnē dyubhi̠stva-mā̍śuśu̠kṣaṇi̠stva-ma̠dbhyastva-maśma̍na̠spari̍ । tvaṃ vanē̎bhya̠-stvamōṣa̍dhībhya̠-stva-nnṛ̠ṇā-nnṛ̍patē jāyasē̠ śuchi̠ḥ ॥
śi̠vēna̍ mē̠ santi̍ṣṭhasva-syō̠nēna̍ mē̠ santi̍ṣṭhasva subhū̠tēna̍ mē̠ santi̍ṣṭhasva ya̠jñasyadbhi̠rmanu̠ santi̍ṣṭhasvōpa̍ tē yajña̠ nama̠ upa̍ tē̠ nama̠ upa̍ tē̠ nama̍ḥ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ।