āpō̠ hiṣṭhā ma̍yō̠bhuva̠ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍-śśi̠vata̍mō̠ rasa̠stasya̍ bhājayatē̠ ha na̠ḥ । u̠ṣa̠tīri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ ji̍nvatha । āpō̍ ja̠naya̍thā cha naḥ ।
pṛ̠thi̠vī śā̠ntā sāgninā̍ śā̠ntā sāmē̍ śā̠ntā śuchag̍ṃ śamayatu ।
a̠ntari̍kṣagṃ śā̠nta-ntadvā̠yunā̍ śā̠nta-ntanmē̍ śā̠ntagṃ śuchag̍ṃ śamayatu ।
dyauśśā̠ntā̠ sādi̠tyēna̍ śā̠ntā sā mē̍ śā̠ntā śuchag̍ṃ śamayatu ।
pṛ̠thi̠vī śānti̍ra̠ntari̍kṣa̠gṃ̠ śānti̠-
rdyau-śśānti̠r-diśa̠-śśānti̍-ravāntaradi̠śā-śśānti̍-
ra̠gni-śśānti̍r-vā̠yu-śśānti̍-rādi̠tya-
śśānti̍-śchandra̠mā̠-śśānti̠r-nakṣa̍trāṇi̠-
śśānti rāpa̠śśānti̠-rōṣa̍dhaya̠-
śśānti̠r-vana̠spata̍ya̠-śśānti̠r-gau̍-
śśānti̍-ra̠jā-śānti-raśva̠-śśānti̠ḥ puru̍ṣa̠-
śśānti̠-brahma̠-śānti̍r-brāhma̠ṇa-
śśānti-śānti̍-rēva śānti-śānti̍-rmē astu̠ śānti̍ḥ ।
tayā̠hagṃ śān̠tyā̠ sa̍rvaśā̠ntyā̠
mahya̍-ndvi̠padē̠ chatu̍ṣpadē cha̠
śānti̍-ṅkarōmi śānti̍rmē astu̠ śānti̍ḥ ॥
ēha̠ śrīścha̠ hrīścha̠ dhṛti̍ścha̠
tapō̍ mē̠dhā pra̍ti̠ṣṭhā śra̠ddhā sa̠tyaṃ
dharma̍śchai̠tāni̠ mōtti̍ṣṭhanta̠-manūtti̍ṣṭhantu̠
mā mā̠g̠ śrīścha̠ hrīścha̠ dhṛti̍ścha̠
tapō̍ mē̠dhā pra̍ti̠ṣṭhā śra̠ddhā sa̠tyaṃ
dharma̍śchai̠tāni̍ mā̠ mā hā̍siṣuḥ ।
udāyu̍ṣā svā̠yuṣōdō̍ṣadīnā̠g̠ṃ
rasē̠nōtpa̠rjanya̍sya̠ śuṣmē̠ṇōdasthāma̠mṛtā̠gṃ̠ anu̍ ।
tachchakṣu̍r-dē̠vahi̍ta-mpu̠rastā̎chchu̠kramu̠chchara̍t ।
paśyē̍ma śa̠rada̍śśa̠ta-ñjīvē̍ma śa̠rada̍śśa̠taṃ
nandā̍ma śa̠rada̍śśa̠ta-mmōdā̍ma śa̠rada̍śśa̠taṃ
bhavā̍ma śa̠rada̍śśa̠tagṃ śṛ̠ṇavā̍ma śa̠rada̍śśa̠taṃ
pabra̍vāma śa̠rada̍śśa̠tamajī̍tāsyāma śa̠rada̍śśa̠taṃ
jōkcha̠ sūrya̍-ndṛ̠śē ।
ya uda̍gānmaha̠tō-'rṇavā̎-dvi̠bhrāja̍mānassari̠rasya̠ madhyā̠thsamā̍ vṛṣa̠bhō lō̍hitā̠kṣasūryō̍ vipa̠śchinmana̍sā punātu ॥
brahma̍ṇa̠śchōta̠nyasi̠ brahma̍ṇa ā̠ṇīsthō̠ brāhma̍ṇa ā̠vapa̍namasi dhāri̠tēya-mpṛ̍thi̠vī brahma̍ṇā ma̠hī dā̍ri̠tamē̍nēna ma̠hadan̠tari̍kṣa̠-ndiva̍-ndādhāra pṛthi̠vīgṃ sadēvā̠ṃ yada̠haṃ vēda̠ tada̠ha-ndhā̍rayāṇi̠ māmadvēdō-'thi̠ visra̍sat ।
mē̠dhā̠ma̠nī̠ṣē māvi̠śatāgṃ sa̠mīchī̍ bhū̠tasya̠ bhavya̠syāva̍rudhyai̠ sarva̠māyu̍rayāṇi̠ sarva̠māyu̍rayāṇi ।
ā̠bhirgī̠rbhi-ryadatō̍na ū̠namāpyā̍yaya harivō̠ vardha̍mānaḥ ।
ya̠dā stō̠tṛbhyō̠ mahi̍ gō̠trā ru̠jāsi̍ bhūyiṣṭha̠bhājō̠ adha̍ tē syāma ।
brahma̠ prāvā̍diṣma̠ tannō̠ mā hā̍sīt ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ōṃ sa-ntvā̍ siñchāmi̠ yaju̍ṣā pra̠jāmāyu̠rdhana̍-ñcha ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ōṃ śa-nnō̍ mi̠tra-śśaṃ varu̍ṇaḥ ।
śa-nnō̍ bhavatvarya̠mā ।
śa-nna̠ indrō̠ bṛha̠spati̍ḥ ।
śa-nnō̠ viṣṇu̍rurukra̠maḥ ।
namō̠ brahma̍ṇē । nama̍stē vāyō ।
tvamē̠va pra̠tyakṣa̠-mbrahmā̍si ।
tvāmē̠va pra̠tyakṣa̠-mbrahma̍ vadiṣyāmi ।
ṛ̠taṃ va̍diṣyāmi । sa̠tyaṃ va̍diṣyāmi ।
tanmāma̍vatu । tadva̠ktāra̍mavatu ।
ava̍tu̠ mām । ava̍tu va̠ktāram̎ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ō-ntachCha̠ṃ yōrāvṛ̍ṇīmahē ।
gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē ।
daivī̎ sva̠stira̍stu naḥ । sva̠stir-mānu̍ṣēbhyaḥ ।
ū̠rdhva-ñji̍gātu bhēṣa̠jam ।
śa-nnō̍ astu dvi̠padē̎ । śa-ñchatu̠ṣpadē ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ōṃ sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu ।
sa̠ha vī̠rya̍-ṅkaravāvahai ।
tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥ (3)
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ (3)