(vā̠ma̠dēvā̠ya na̍maḥ – snānaṃ)
ityādi nirmālyaṃ visṛjyētyanta-mprativāra-ṅkuryāt ॥
॥ pañchāmṛtasnānam ॥
atha (pañchāmṛta snānaṃ) pañchāmṛtadēvatābhyō namaḥ ।
dhyānāvāhanādi ṣōḍaśōpachārapūjāssamarpayāmi ।
bhavānīśaṅkaramuddiśya bhavānīśaṅkara prītyartha-mpañchāmṛtasnāna-ṅkariṣyāmaḥ ।
kṣīraṃ
āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam ।
bhavā̠ vāja̍sya saṅga̠thē ॥
śrī bhavānīśaṅkarāsvāminē namaḥ, kṣīrēṇa snapayāmi ।
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । kṣīrasnānānantaraṃ śuddhōdaka snānaṃ samarpayāmi ।
dadhi
da̠dhi̠krāvṇṇō̍ akāriṣa-ñji̠ṣṇōraśva̍sya vā̠jina̍ḥ ।
su̠ra̠bhi nō̠ mukhā̍ kara̠tprāṇa̠ āyūg̍ṃṣi tāriṣat ॥
śrī bhavānīśaṅkarāsvāminē namaḥ । dadhnā snapayāmi ।
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । dadhisnānānantaraṃ śuddhōdaka snānaṃ samarpayāmi ।
ājyaṃ
śu̠krama̍si̠ jyōti̍rasi̠ tējō̍si dē̠vōva̍ssavi̠tōtpu̍nā̠-
tvachChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠ssūrya̍sya ra̠śmibhi̍ḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । ājyēna snapayāmi ।
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । ājya snānānantaraṃ śuddhōdaka snānaṃ samarpayāmi ।
madhu
madhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
mādhvī̎rna-ssa̠ntvōṣa̍dhīḥ ।
madhu̠ nakta̍mu̠tōṣa̍si̠ madhu̍ma̠tpārthi̍va̠g̠ṃ raja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā ।
madhu̍mānnō̠ vana̠spati̠rmadhu̍māgṃ astu̠ sūrya̍ḥ ।
mādhvī̠rgāvō̍ bhavantu naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । madhunā snapayāmi ।
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । madhusnānānantaraṃ śuddhōdaka snānaṃ samarpayāmi ।
śarkara
svā̠duḥ pa̍vasva di̠vyāya̠ janma̍nē ।
svā̠durindrā̍ya su̠havī̍tu̠ nāmnē̎ ।
svā̠durmi̠trāya̠ varu̍ṇāya vā̠yavē̠ ।
bṛha̠spata̍yē̠ madhu̍mā̠gṃ adā̎bhyaḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । śarkarayā snapayāmi ।
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । śarkara snānānantaraṃ śuddhōdaka snānaṃ samarpayāmi ।
śrī bhavānīśaṅkarāsvāminē namaḥ । pañchāmṛta snānaṃ samarpayāmi ।
śaṅkhōdakaṃ
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । śaṅkhōdakēna snapayāmi ॥
phalōdakaṃ
yāḥ pha̠linī̠ryā a̍pha̠lā a̍pu̠ṣpāyāścha̍ pu̠ṣpiṇī̎ḥ ।
bṛha̠spati̍ prasūtā̠stānō̍ muñcha̠ntvagṃ ha̍saḥ ॥
śrī bhavānīśaṅkarāsvāminē namaḥ । phalōdakēna snapayāmi ।
gandhōdakaṃ
ga̠ndha̠dvā̠rā-ndu̍rādha̠rṣā̠-nni̠tyapu̍ṣṭā-ṅkarī̠ṣiṇī̎m ।
ī̠śvarī̍gṃ sarva̍bhūtā̠nā̠-ntāmi̠hōpa̍hvayē̠ śriyam ॥
śrī bhavānīśaṅkarāsvāminē namaḥ । gandhōdakēna snapayāmi ।
puṣpōdakaṃ
yō̍-'pā-mpuṣpa̠ṃ vēda̍ ।
puṣpa̍vā-npra̠jāvā̍-npaśu̠mā-nbha̍vati ।
cha̠ndramā̠ vā a̠pā-mpuṣpa̍m ।
puṣpa̍vā-npra̠jāvā̍-npaśu̠mā-nbha̍vati ।
śrī bhavānīśaṅkarāsvāminē namaḥ । puṣpōdakēna snapayāmi ।
akṣatōdakaṃ
āya̍nē tē pa̠rāya̍ṇē̠ dūrvā̍ rōhantu pu̠ṣpiṇī̍ḥ ।
hra̠dāścha̍ pu̠ṇḍarī̍kāṇi samu̠drasya̍ gṛ̠hā i̠mē ।
śrī bhavānīśaṅkarāsvāminē namaḥ । akṣatōdakēna snapayāmi ।
suvarṇōdakaṃ
tathsu̠varṇa̠g̠ṃ hira̍ṇyamabhavat ।
tathsu̠varṇa̍sya̠ hira̍ṇyasya̠janma̍ ।
ya ē̠vagṃ su̠varṇa̍sya̠ hira̍ṇyasya̠ janma̠vē̍da ।
su̠varṇa̍ ā̠tmanā̍ bhavati ।
śrī bhavānīśaṅkarāsvāminē namaḥ । suvarṇōdakēna snapayāmi ।
rudrākṣōdakaṃ
trya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠ vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nānmṛ̠tyōrmu̍kṣīya̠ mā-'mṛtā̎t ॥
śrī bhavānīśaṅkarāsvāminē namaḥ । rudrākṣōdakēna snapayāmi ।
bhasmōdakaṃ
mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠kaṃ
mā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam ।
mā nō̍-'vadhīḥ pi̠tara̠-mmōta mā̠tara̍ṃ
pri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । bhasmōdakēna snapayāmi ।
bilvōdakaṃ
mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠
mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠rānmā nō̍ rudra bhāmi̠tō-'va̍dhīrha̠viṣma̍ntō̠
nama̍sā vidhēma tē ।
śrī bhavānīśaṅkarāsvāminē namaḥ । bilvōdakēna snapayāmi ।
dūrvōdakaṃ
kāṇḍā̍tkāṇḍātpra̠rōha̍nti paru̍ṣaḥ paruṣa̠ḥ pari̍ ।
ē̠vānō̍ dūrvē̠ prata̍nu sa̠hasrē̍ṇa śa̠tēna̍ cha ॥
śrī bhavānīśaṅkarāsvāminē namaḥ । dūrvōdakēna snapayāmi ।
atha malāpakarṣaṇa snānam ।
hira̍ṇyavarṇā̠śśucha̍yaḥ pāva̠kā
yāsu̍ jā̠taḥ ka̠śyapō̠ yāsvindra̍ḥ ।
a̠gniṃ yā garbha̍-ndadhi̠rē virū̍pā̠stā
na̠ āpa̠śśagg syō̠nā bha̍vantu ॥
yāsā̠g̠ṃ rājā̠ varu̍ṇō̠ yāti̠ madhyē̍
satyānṛ̠tē a̍va̠paśya̠ñjanā̍nām ।
ma̠dhu̠śchuta̠śśucha̍yō̠ yāḥ pā̍va̠kāstā
na̠ āpa̠śśagg syō̠nā bha̍vantu ॥
yāsā̍-ndē̠vā di̠vi kṛ̠ṇvanti̍ bha̠kṣaṃ
yā a̠ntari̍kṣē bahu̠dhā bhava̍nti ।
yāḥ pṛ̍thi̠vī-mpaya̍sō̠ndanti̍ śu̠krāstā
na̠ āpa̠śśagg syō̠nā bha̍vantu ॥
śi̠vēna̍ mā̠ chakṣu̍ṣā paśyatāpaśśi̠vayā̍
ta̠nuvōpa̍ spṛśata̠ tvacha̍-mmē ।
sarvāg̍ṃ a̠gnīgṃ ra̍phsu̠ṣadō̍ huvē vō̠ mayi̠
varchō̠ bala̠mōjō̠ nidha̍tta ॥
(a.vē., kāṇḍa-3, sūktaṃ-13)
yada̠da-ssa̍mpraya̠tīrahā̠vana̍datā ha̠tē ।
tasmā̠dā na̠dyō̍ nāma̍ stha̠ tā vō̠ nāmā̍ni sindhavaḥ ॥ 1
yatprēṣi̍tā̠ varu̍ṇē̠natāśśībha̍gṃ sa̠mava̍lgata ।
tadā̍pnō̠dindrō̍ vō ya̠tīstasmā̠dāpō̠ anu̍sthana ॥ 2
ā̠pa̠kā̠maggṃ syanda̍mānā̠ avī̍varata vō̠ hi ka̍m ।
indrō̍ va̠śśakti̍bhirdēvī̠stasmā̠dvārṇāma̍ vō hi̠tam ॥ 3
ēkō̍ vō dē̠vō apya̍tiṣṭha̠thsyanda̍mānā yathāva̠śam ।
udā̍niṣurma̠hīriti̠ tasmā̍duda̠kamu̍chyatē ॥ 4
āpō̍ bha̠drā ghṛ̠tamidāpa̍ ānura̠gnīṣōmau̍ bibhra̠tyāpa̠ ittāḥ ।
tī̠vrō rasō̍ madhu̠pṛchā̍ṃ a̠ra̠ṅga̠ma ā mā̍ prā̠ṇēna̍ sa̠ha varcha̍sāgann ॥ 5
āditpa̍śyāmyu̠ta vā̍ śṛṇō̠myā mā̠ ghōṣō̍ gachChati̠ vāṅma̍ āsām ।
manyē̍ bhējā̠nō a̠mṛta̍sya̠ tarhi̠ hira̍ṇyavarṇā̠ atṛ̍paṃ ya̠dā va̍ḥ ॥ 6
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śrī bhavānīśaṅkarāsvāminē namaḥ । śuddhōdakēna snapayāmi ।
[ di̠viśra̍yasvā̠ntari̍kṣēyatasva pṛthi̠vyāsambha̍va brahmavarcha̠sama̍si brahmavarcha̠sāya̍tvā । a̠pā-ṅgrahā̍ngṛhṇātyē̠tadvāpa rā̍ja̠sūya̠ṃ yadē̠tēgrahā̍ssa̠vō̍-'gnirva̍ruṇasa̠vō rā̍ja̠sūya̍magnisa̠vaśchitya̠stābhyā̍mē̠va sū̍ya̠tē-'thō̍ u̠bhāvē̠valō̠kāva̠bhija̍yati̠ yaścha̍ rāja̠sūyē̍nējā̠nasya̠ yaśchā̍gni̠chita̠ āpō̍ bhava̠ntyāpō̠ vā a̠gnērbhrātṛ̍vyā̠ yada̠pō̍-'gnēra̠dhastā̍dupa̠dadhā̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍tyā̠tmanā̠parā̍-'sya̠bhrātṛ̍vyō bhavatya̠mṛta̠ṃ vā āpa̠stasmā̍da̠dbhirava̍tāntama̠bhiṣi̍ñchanti̠ nārti̠mārCha̍ti̠sarva̠māyu̍rēti ॥
]
pava̍māna̠ssuva̠rjana̍ḥ । pa̠vitrē̍ṇa̠ vicha̍rṣaṇiḥ ।
yaḥ pōtā̠ sa pu̍nātu mā । pu̠nantu̍ mā dēvaja̠nāḥ ।
pu̠nantu̠ mana̍vō dhi̠yā । pu̠nantu̠ viśva̍ ā̠yava̍ḥ ।
jāta̍vēdaḥ pa̠vitra̍vat । pa̠vitrē̍ṇa punāhi mā ।
śu̠krēṇa̍ dēva̠dīdya̍t । agnē̠ kratvā̠ kratū̠g̠ṃ ranu̍ ।
yattē̍ pa̠vitra̍ma̠rchiṣi̍ । agnē̠ vita̍tamanta̠rā ।
brahma̠ tēna̍ punīmahē । u̠bhābhyā̎-ndēvasavitaḥ ।
pa̠vitrē̍ṇa sa̠vēna̍ cha । i̠da-mbrahma̍ punīmahē ।
vai̠śva̠dē̠vī pu̍na̠tī dē̠vyāgā̎t ।
yasyai̍ ba̠hvīsta̠nuvō̍ vī̠tapṛ̍ṣṭhāḥ ।
tayā̠ mada̍nta-ssadha̠mādyē̍ṣu ।
va̠yagg syā̍ma̠ pata̍yō rayī̠ṇām ।
vai̠śvā̠na̠rō ra̠śmibhi̍rmā punātu ।
vāta̍ḥ prā̠ṇēnē̍ṣi̠rō ma̍yō̠ bhūḥ ।
dyāvā̍pṛthi̠vī paya̍sā̠ payō̍bhiḥ ।
ṛ̠tāva̍rī ya̠jñiyē̍ mā punītām ॥
bṛ̠hadbhi̍ssavita̠stṛbhi̍ḥ । varṣi̍ṣṭhairdēva̠manma̍bhiḥ ।
agnē̠ dakṣai̎ḥ punāhi mā । yēna̍ dē̠vā apu̍nata ।
yēnāpō̍ di̠vyaṅkaśa̍ḥ । tēna̍ di̠vyēna̠ brahma̍ṇā ।
i̠da-mbrahma̍ punīmahē । yaḥ pā̍vamā̠nīra̠ddhyēti̍ ।
ṛṣi̍bhi̠ssambhṛ̍ta̠g̠ṃ rasam̍ । sarva̠g̠ṃ sa pū̠tama̍śnāti ।
sva̠di̠ta-mmā̍ta̠riśva̍nā । pā̠va̠mā̠nīryō a̠dhyēti̍ ।
ṛṣi̍bhi̠ssambhṛ̍ta̠g̠ṃ rasam̎ । tasmai̠ sara̍svatī duhē ।
kṣī̠ragṃ sa̠rpirmadhū̍da̠kam ॥
pā̠va̠mā̠nīssva̠styaya̍nīḥ । su̠dughā̠hi paya̍svatīḥ ।
ṛṣi̍bhi̠ssambhṛ̍tō̠ rasa̍ḥ । brā̠hma̠ṇēṣva̠mṛtag̍ṃ hi̠tam ।
pā̠va̠mā̠nīrdi̍śantu naḥ । i̠maṃ lō̠kamathō̍ a̠mum ।
kāmā̠nthsama̍rdhayantu naḥ । dē̠vīrdē̠vaissa̠mābhṛ̍tāḥ ।
pā̠va̠mā̠nīssva̠styaya̍nīḥ । su̠dughā̠hi ghṛ̍ta̠śchuta̍ḥ ।
ṛṣi̍bhi̠ssambhṛ̍tō̠ rasa̍ḥ । brā̠hma̠ṇēṣva̠mṛtag̍ṃ hi̠tam ।
yēna̍ dē̠vāḥ pa̠vitrē̍ṇa । ā̠tmāna̍-mpu̠natē̠ sadā̎ ।
tēna̍ sa̠hasra̍dhārēṇa । pā̠va̠mā̠nyaḥ pu̍nantu mā ।
prā̠jā̠pa̠tya-mpa̠vitram̎ । śa̠tōdyā̍magṃ hira̠ṇmayam̎ ।
tēna̍ brahma̠ vidō̍ va̠yam । pū̠ta-mbrahma̍ punīmahē ।
indra̍ssunī̠tī sa̠hamā̍ punātu । sōma̍ssva̠styā varu̍ṇassa̠mīchyā̎ ।
ya̠mō rājā̎ pramṛ̠ṇābhi̍ḥ punātu mā । jā̠tavē̍dā mō̠rjaya̍ntyā punātu ।
āpō̠ vā i̠dagṃ sarva̠ṃ viśvā̍ bhū̠tānyāpa̍ḥ prā̠ṇā vā āpa̍ḥ
pa̠śava̠ āpō-'nna̠māpō-'mṛ̍ta̠māpa̍-ssa̠mrāḍāpō̍ vi̠rāḍāpa̍ḥ
sva̠rāḍāpa̠śChandā̠g̠ṃsyāpō̠ jyōtī̠g̠ṃṣyāpō̠
yajū̠g̠ṃṣyāpa̍ssa̠tyamāpa̠ssarvā̍ dē̠vatā̠ āpō̠
bhūrbhuva̠ssuva̠rāpa̠ ōm ॥
a̠paḥ praṇa̍yati । śra̠ddhāvā āpa̍ḥ ।
śra̠ddhāmē̠vārabhya̍ pra̠ṇīya̠ pracha̍rati ।
a̠paḥ praṇa̍yati । ya̠jñō vāa āpa̍ḥ ।
ya̠jñamē̠vārabhya̍ pra̠ṇīya̠ pracha̍rati
a̠paḥ praṇa̍yati । va̠jrō vā āpa̍ḥ ।
vajra̍mē̠va bhrātṛ̍vyēbhyaḥ prahṛtya̍ pra̠ṇīya̠ pracha̍rati ।
a̠paḥ praṇa̍yati । āpō̠ vai ra̍kṣō̠ghnīḥ ।
rakṣa̍sā̠mapa̍hatyai ।
a̠paḥ praṇa̍yati । āpō̠ vai dē̠vānā̍-mpri̠yandhāma̍ ।
dē̠vānā̍mē̠va pri̠yandhāma̍ pra̠ṇīya̠ pracha̍rati ।
a̠paḥ praṇa̍yati । āpō̠ vai sarvā̍ dē̠vatā̍ḥ ।
dē̠vatā̍ ē̠vārabhya̍ pra̠ṇīya̠ pracha̍rati ।
(āpō̠vaiśā̠ntāḥ । śā̠ntābhi̍rē̠vāsya̍ śuchag̍ṃśamayati ॥)
śrī bhavānīśaṅkarāsvāminē namaḥ । malāpakarṣaṇasnānaṃ samarpayāmi ।