View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

पद्मावती स्तोत्रं

विष्णुपत्नि जगन्मातः विष्णुवक्षस्थलस्थिते ।
पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ 1 ॥

वेंकटेशप्रिये पूज्ये क्षीराब्दितनये शुभे ।
पद्मेरमे लोकमातः पद्मावति नमोऽस्तु ते ॥ 2 ॥

कल्याणी कमले कांते कल्याणपुरनायिके ।
कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ 3 ॥

सहस्रदलपद्मस्थे कोटिचंद्रनिभानने ।
पद्मपत्रविशालाक्षी पद्मावति नमोऽस्तु ते ॥ 4 ॥

सर्वज्ञे सर्ववरदे सर्वमंगलदायिनी ।
सर्वसम्मानिते देवी पद्मावति नमोऽस्तु ते ॥ 5 ॥

सर्वहृद्दहरावासे सर्वपापभयापहे ।
अष्टैश्वर्यप्रदे लक्ष्मी पद्मावति नमोऽस्तु ते ॥ 6 ॥

देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनम् ।
अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते ॥ 7 ॥

नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे ।
कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे ॥ 8 ॥

इंदिरे हेमवर्णाभे त्वां वंदे परमात्मिकाम् ।
भवसागरमग्नं मां रक्ष रक्ष महेश्वरी ॥ 9 ॥

कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः ।
शृतिस्तुतिप्रगीतायै देवदेव्यै च मंगलम् ॥ 10 ॥




Browse Related Categories: