View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री ललिता त्रिशति स्तोत्रम्

अस्य श्रीललिता त्रिशतीस्तोत्र महामंत्रस्य, भगवान् हयग्रीव ऋषिः, अनुष्टुप् छंदः, श्रीललितामहात्रिपुरसुंदरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम चतुर्विधपुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः ।
ऐमित्यादिभिरंगन्यासकरन्यासाः कार्याः ।

ध्यानम् ।
अतिमधुरचापहस्ता-
-मपरिमितामोदबाणसौभाग्याम् ।
अरुणामतिशयकरुणा-
-मभिनवकुलसुंदरीं वंदे ।

श्री हयग्रीव उवाच ।
ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ 1 ॥

कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदंबकाननावासा कदंबकुसुमप्रिया ॥ 2 ॥

कंदर्पविद्या कंदर्पजनकापांगवीक्षणा ।
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ 3 ॥

कलिदोषहरा कंजलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ 4 ॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानंदचिदाकृतिः ॥ 5 ॥

एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्तनिर्ध्याता चैषणारहितादृता ॥ 6 ॥

एलासुगंधिचिकुरा चैनःकूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ 7 ॥

एकातपत्रसाम्राज्यप्रदा चैकांतपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥ 8 ॥

एकवीरादिसंसेव्या चैकप्राभवशालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ 9 ॥

ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी ।
ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ 10 ॥

ईक्षित्रीक्षणसृष्टांडकोटिरीश्वरवल्लभा ।
ईडिता चेश्वरार्धांगशरीरेशाधिदेवता ॥ 11 ॥

ईश्वरप्रेरणकरी चेशतांडवसाक्षिणी ।
ईश्वरोत्संगनिलया चेतिबाधाविनाशिनी ॥ 12 ॥

ईहाविरहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ 13 ॥

लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललंतिकालसत्फाला ललाटनयनार्चिता ॥ 14 ॥

लक्षणोज्ज्वलदिव्यांगी लक्षकोट्यंडनायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ 15 ॥

ललामराजदलिका लंबिमुक्तालतांचिता ।
लंबोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ 16 ॥

ह्रीं‍काररूपा ह्रीं‍कारनिलया ह्रीं‍पदप्रिया ।
ह्रीं‍कारबीजा ह्रीं‍कारमंत्रा ह्रीं‍कारलक्षणा ॥ 17 ॥

ह्रीं‍कारजपसुप्रीता ह्रीं‍मती ह्रीं‍विभूषणा ।
ह्रीं‍शीला ह्रीं‍पदाराध्या ह्रीं‍गर्भा ह्रीं‍पदाभिधा ॥ 18 ॥

ह्रीं‍कारवाच्या ह्रीं‍कारपूज्या ह्रीं‍कारपीठिका ।
ह्रीं‍कारवेद्या ह्रीं‍कारचिंत्या ह्रीं ह्रीं‍शरीरिणी ॥ 19 ॥

हकाररूपा हलधृक्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेंद्रवंदिता ॥ 20 ॥

हयारूढासेवितांघ्रिर्हयमेधसमर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥ 21 ॥

हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुंभोत्तुंगकुचा हस्तिकृत्तिप्रियांगना ॥ 22 ॥

हरिद्राकुंकुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदालसा ॥ 23 ॥

सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला ।
सर्वकर्त्री सर्वभर्त्री सर्वहंत्री सनातना ॥ 24 ॥

सर्वानवद्या सर्वांगसुंदरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ 25 ॥

सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥ 26 ॥

ककारार्था कालहंत्री कामेशी कामितार्थदा ।
कामसंजीवनी कल्या कठिनस्तनमंडला ॥ 27 ॥

करभोरूः कलानाथमुखी कचजितांबुदा ।
कटाक्षस्यंदिकरुणा कपालिप्राणनायिका ॥ 28 ॥

कारुण्यविग्रहा कांता कांतिधूतजपावलिः ।
कलालापा कंबुकंठी करनिर्जितपल्लवा ॥ 29 ॥

कल्पवल्लीसमभुजा कस्तूरीतिलकांचिता ।
हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ 30 ॥

हारहारिकुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ 31 ॥

हर्षप्रदा हविर्भोक्त्री हार्दसंतमसापहा ।
हल्लीसलास्यसंतुष्टा हंसमंत्रार्थरूपिणी ॥ 32 ॥

हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ 33 ॥

हय्यंगवीनहृदया हरिगोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ 34 ॥

लास्यदर्शनसंतुष्टा लाभालाभविवर्जिता ।
लंघ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ 35 ॥

लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता ।
लभ्येतरा लब्धभक्तिसुलभा लांगलायुधा ॥ 36 ॥

लग्नचामरहस्तश्रीशारदापरिवीजिता ।
लज्जापदसमाराध्या लंपटा लकुलेश्वरी ॥ 37 ॥

लब्धमाना लब्धरसा लब्धसंपत्समुन्नतिः ।
ह्रीं‍कारिणी ह्रीं‍काराद्या ह्रीं‍मध्या ह्रीं‍शिखामणिः ॥ 38 ॥

ह्रीं‍कारकुंडाग्निशिखा ह्रीं‍कारशशिचंद्रिका ।
ह्रीं‍कारभास्कररुचिर्ह्रीं‍कारांभोदचंचला ॥ 39 ॥

ह्रीं‍कारकंदांकुरिका ह्रीं‍कारैकपरायणा ।
ह्रीं‍कारदीर्घिकाहंसी ह्रीं‍कारोद्यानकेकिनी ॥ 40 ॥

ह्रीं‍कारारण्यहरिणी ह्रीं‍कारावालवल्लरी ।
ह्रीं‍कारपंजरशुकी ह्रीं‍कारांगणदीपिका ॥ 41 ॥

ह्रीं‍कारकंदरासिंही ह्रीं‍कारांभोजभृंगिका ।
ह्रीं‍कारसुमनोमाध्वी ह्रीं‍कारतरुमंजरी ॥ 42 ॥

सकाराख्या समरसा सकलागमसंस्तुता ।
सर्ववेदांततात्पर्यभूमिः सदसदाश्रया ॥ 43 ॥

सकला सच्चिदानंदा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिवकुटुंबिनी ॥ 44 ॥

सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः ।
सर्वप्रपंचनिर्मात्री समनाधिकवर्जिता ॥ 45 ॥

सर्वोत्तुंगा संगहीना सगुणा सकलेष्टदा ।
ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ 46 ॥

कामेश्वरप्राणनाडी कामेशोत्संगवासिनी ।
कामेश्वरालिंगितांगी कामेश्वरसुखप्रदा ॥ 47 ॥

कामेश्वरप्रणयिनी कामेश्वरविलासिनी ।
कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया ॥ 48 ॥

कामेश्वरप्राणनाथा कामेश्वरविमोहिनी ।
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ 49 ॥

कामेश्वराह्लादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ॥ 50 ॥

लकारिणी लब्धरूपा लब्धधीर्लब्धवांछिता ।
लब्धपापमनोदूरा लब्धाहंकारदुर्गमा ॥ 51 ॥

लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः ।
लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ 52 ॥

लब्धातिशयसर्वांगसौंदर्या लब्धविभ्रमा ।
लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ 53 ॥

लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता ।
ह्रीं‍कारमूर्तिर्ह्रीं‍कारसौधशृंगकपोतिका ॥ 54 ॥

ह्रीं‍कारदुग्धाब्धिसुधा ह्रीं‍कारकमलेंदिरा ।
ह्रीं‍कारमणिदीपार्चिर्ह्रीं‍कारतरुशारिका ॥ 55 ॥

ह्रीं‍कारपेटकमणिर्ह्रीं‍कारादर्शबिंबिता ।
ह्रीं‍कारकोशासिलता ह्रीं‍कारास्थाननर्तकी ॥ 56 ॥

ह्रीं‍कारशुक्तिकामुक्तामणिर्ह्रीं‍कारबोधिता ।
ह्रीं‍कारमयसौवर्णस्तंभविद्रुमपुत्रिका ॥ 57 ॥

ह्रीं‍कारवेदोपनिषद् ह्रीं‍काराध्वरदक्षिणा ।
ह्रीं‍कारनंदनारामनवकल्पकवल्लरी ॥ 58 ॥

ह्रीं‍कारहिमवद्गंगा ह्रीं‍कारार्णवकौस्तुभा ।
ह्रीं‍कारमंत्रसर्वस्वा ह्रीं‍कारपरसौख्यदा ॥ 59 ॥

उत्तरपीठिका (फलशृतिः)
हयग्रीव उवाच ।
इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ 1 ॥

शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्त्यक्षराणि नामानि कामेशकथितानि च ॥ 2 ॥

उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै ।
तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ 3 ॥

नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् ।
लोकत्रयेऽपि कल्याणं संभवेन्नात्र संशयः ॥ 4 ॥

सूत उवाच ।
इति हयमुखगीतं स्तोत्रराजं निशम्य
प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य ।
निजगुरुमथ नत्वा कुंभजन्मा तदुक्तं
पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ 5 ॥

अगस्त्य उवाच ।
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ 6 ॥

उभयोरपि वर्णानि कानि वा वद देशिक ।
इति पृष्टः कुंभजेन हयग्रीवोऽवदत्पुनः ॥ 7 ॥

हयग्रीव उवाच ।
तव गोप्यं किमस्तीह साक्षादंबानुशासनात् ।
इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुंभज ॥ 8 ॥

एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् ।
कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः ॥ 9 ॥

शक्त्यक्षराणि शेषाणि ह्रींकार उभयात्मकः ।
एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ 10 ॥

न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि ।
चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पंचभिः ॥ 11 ॥

नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः ।
त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ 12 ॥

चतुर्दशारं चैतानि शक्तिचक्राणि पंच च ।
बिंदुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ 13 ॥

चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैंदवं श्लिष्टं अष्टारेऽष्टदलांबुजम् ॥ 14 ॥

दशारयोः षोडशारं भूगृहं भुवनाश्रके ।
शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ 15 ॥

अविनाभावसंबंधं यो जानाति स चक्रवित् ।
त्रिकोणरूपिणी शक्तिर्बिंदुरूपपरः शिवः ॥ 16 ॥

अविनाभावसंबंधं तस्माद्बिंदुत्रिकोणयोः ।
एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ 17 ॥

न तत्फलमवाप्नोति ललितांबा न तुष्यति ।
ये च जानंति लोकेऽस्मिन् श्रीविद्याचक्रवेदिनः ॥ 18 ॥

सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः ।
स्वयंविद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ 19 ॥

तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् ।
अंधं तमः प्रविशंति येऽविद्यां समुपासते ॥ 20 ॥

इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।
विद्यान्योपासकानेव निंदत्यारुणिकी श्रुतिः ॥ 21 ॥

अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः ।
स्वर्यंतो नापेक्षंते इंद्रमग्निं च ये विदुः ॥ 22 ॥

सिकता इव संयंति रश्मिभिः समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥ 23 ॥

यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पंचदशाक्षरी ॥ 24 ॥

इति मंत्रेषु बहुधा विद्याया महिमोच्यते ।
मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ 25 ॥

न शिल्पादिज्ञानयुक्ते विद्वच्छब्धः प्रयुज्यते ।
मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ 26 ॥

तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते ।
स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ 27 ॥

स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि ।
विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ 28 ॥

प्रसंगादिदमुक्तं ते प्रकृतं शृणु कुंभज ।
यः कीर्तयेत्सकृद्भक्त्या दिव्यनामशतत्रयम् ॥ 29 ॥

तस्य पुण्यमहं वक्ष्ये शृणु त्वं कुंभसंभव ।
रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ 30 ॥

तत्फलं कोटिगुणितमेकनामजपाद्भवेत् ।
कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ 31 ॥

नान्येन तुलयेदेतत् स्तोत्रेणान्यकृतेन च ।
श्रियः परंपरा यस्य भावि वा चोत्तरोत्तरम् ॥ 32 ॥

तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् ।
अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥ 33 ॥

या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिःसृता ।
नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत् ॥ 34 ॥

अभ्यक्तांस्तिलतैलेन स्नातानुष्णेन वारिणा ।
अभ्यर्च्य गंधपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ 35 ॥

सूपापूपैः शर्कराद्यैः पायसैः फलसंयुतैः ।
विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ॥ 36 ॥

एवं नित्यार्चनं कुर्यादादौ ब्राह्मणभोजनम् ।
त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥ 37 ॥

तैलाभ्यंगादिकं दत्वा विभवे सति भक्तितः ।
शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ 38 ॥

दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया ।
दशभिः पंचभिर्वापि त्रिभिरेकेन वा दिनैः ॥ 39 ॥

त्रिंशत्षष्टिः शतं विप्राः संभोज्यास्त्रिशतं क्रमात् ।
एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥ 40 ॥

तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा ।
रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ 41 ॥

आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् ।
रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ 42 ॥

स शीकराणुरत्नैकनाम्नो महिमवारिधेः ।
वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥ 43 ॥

तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् ।
एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ 44 ॥

तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् ।
वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि ॥ 45 ॥

साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति ।
सकृत्संकीर्तनादेव नाम्नामस्मिन् शतत्रये ॥ 46 ॥

भवेच्चित्तस्य पर्याप्तिर्न्यूनमन्यानपेक्षिणी ।
न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यं च कुंभज ॥ 47 ॥

यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् ।
तत्तत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥ 48 ॥

ये ये प्रयोगास्तंत्रेषु तैस्तैर्यत्साध्यते फलम् ।
तत्सर्वं सिध्यति क्षिप्रं नामत्रिशतकीर्तनात् ॥ 49 ॥

आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ।
विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् ॥ 50 ॥

सर्वसंपत्प्रदं सर्वभोगदं सर्वसौख्यदम् ।
सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥ 51 ॥

एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ।
एतत्कीर्तनसंतुष्टा श्रीदेवी ललितांबिका ॥ 52 ॥

भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् ।
तस्मात्कुंभोद्भव मुने कीर्तय त्वमिदं सदा ॥ 53 ॥

नापरं किंचिदपि ते बोद्धव्यमवशिष्यते ।
इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ 54 ॥

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥ 56 ॥

यो ब्रूयात्त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् ।
इत्याज्ञा शांकरी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ 57 ॥

ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् ।
रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ 58 ॥

सूत उवाच ।
एवमुक्त्वा हयग्रीवः कुंभजं तापसोत्तमम् ।
स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुंदरीम् ।
आनंदलहरीमग्नमानसः समवर्तत ॥ 59 ॥

इति ब्रह्मांडपुराणे उत्तरखंडे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तोत्रखंडे श्रीललितात्रिशतीस्तोत्ररत्नम् ।




Browse Related Categories: