View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मूक पंच शति 4 - कटाक्ष शतकम्

मोहांधकारनिवहं विनिहंतुमीडे
मूकात्मनामपि महाकवितावदान्यान् ।
श्रीकांचिदेशशिशिरीकृतिजागरूकान्
एकाम्रनाथतरुणीकरुणावलोकान् ॥1॥

मातर्जयंति ममताग्रहमोक्षणानि
माहेंद्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्त्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि ॥2॥

आनंगतंत्रविधिदर्शितकौशलानाम्
आनंदमंदपरिघूर्णितमंथराणाम् ।
तारल्यमंब तव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥3॥

कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन ।
मामंचितेन तव किंचन कुंचितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥4॥

साहाय्यकं गतवती मुहुरर्जनस्य
मंदस्मितस्य परितोषितभीमचेताः ।
कामाक्षि पांडवचमूरिव तावकीना
कर्णांतिकं चलति हंत कटाक्षलक्ष्मीः ॥5॥

अस्तं क्षणान्नयतु मे परितापसूर्यम्
आनंदचंद्रमसमानयतां प्रकाशम् ।
कालांधकारसुषुमां कलयंदिगंते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥6॥

ताटांकमौक्तिकरुचांकुरदंतकांतिः
कारुण्यहस्तिपशिखामणिनाधिरूढः ।
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतंगजेतंद्रः ॥7॥

छायाभरणे जगतां परितापहारी
ताटंकरत्नमणितल्लजपल्लवश्रीः ।
कारुण्यनाम विकिरन्मकरंदजालं
कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥8॥

सूर्याश्रयप्रणयिनी मणिकुंडलांशु-
लौहित्यकोकनदकाननमाननीया ।
यांती तव स्मरहराननकांतिसिंधुं
कामाक्षि राजति कटाक्षकलिंदकन्या ॥9॥

प्राप्नोति यं सुकृतिनं तव पक्षपातात्
कामाक्षि वीक्षणविलासकलापुरंध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितांतमनयोरिदमैकमत्यम् ॥10॥

यांती सदैव मरुतामनुकूलभावं
भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरंगितनीलकंठा
कादंबिनीव तव भाति कटाक्षमाला ॥11॥

गंगांभसि स्मितमये तपनात्मजेव
गंगाधरोरसि नवोत्पलमालिकेव ।
वक्त्रप्रभासरसि शैवलमंडलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥12॥

संस्कारतः किमपि कंदलितान् रसज्ञ-
केदारसीम्नि सुधियामुपभोगयोग्यान् ।
कल्याणसूक्तिलहरीकलमांकुरान्नः
कामाक्षि पक्ष्मलयतु त्वदपांगमेघः ॥13॥

चांचल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥14॥

संजीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य ।
संस्तंभने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ॥15॥

नीलोऽपि रागमधिकं जनयन्पुरारेः
लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् ।
वक्रोऽपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपांगपातः ॥16॥

कामद्रुहो हृदययंत्रणजागरूका
कामाक्षि चंचलदृगंचलमेखला ते ।
आश्चर्यमंब भजतां झटिति स्वकीय-
संपर्क एव विधुनोति समस्तबंधान् ॥17॥

कुंठीकरोतु विपदं मम कुंचितभ्रू-
चापांचितः श्रितविदेहभवानुरागः ।
रक्षोपकारमनिशं जनयंजगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ॥18॥

श्रीकामकोटि शिवलोचनशोषितस्य
शृंगारबीजविभवस्य पुनःप्ररोहे ।
प्रेमांभसार्द्रमचिरात्प्रचुरेण शंके
केदारमंब तव केवलदृष्टिपातम् ॥19॥

माहात्म्यशेवधिरसौ तव दुर्विलंघ्य-
संसारविंध्यगिरिकुंठनकेलिचुंचुः ।
धैर्यांबुधिं पशुपतेश्चुलकीकरोति
कामाक्षि वीक्षणविजृंभणकुंभजन्मा ॥20॥

पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री-
मैत्री निसर्गमधुरा कृततारकाप्तिः ।
कामाक्षि संश्रितवती वपुरष्टमूर्तेः
ज्योत्स्नायते भगवति त्वदपांगमाला ॥21॥

अंब स्मरप्रतिभटस्य वपुर्मनोज्ञम्
अंभोजकाननमिवांचितकंटकाभम् ।
भृंगीव चुंबति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपांगमाला ॥22॥

केशप्रभापटलनीलवितानजाले
कामाक्षि कुंडलमणिच्छविदीपशोभे ।
शंके कटाक्षरुचिरंगतले कृपाख्या
शैलूषिका नटति शंकरवल्लभे ते ॥23॥

अत्यंतशीतलमतंद्रयतु क्षणार्धम्
अस्तोकविभ्रममनंगविलासकंदम् ।
अल्पस्मितादृतमपारकृपाप्रवाहम्
अक्षिप्ररोहमचिरान्मयि कामकोटि ॥24॥

मंदाक्षरागतरलीकृतिपारतंत्र्यात्
कामाक्षि मंथरतरां त्वदपांगडोलाम् ।
आरुह्य मंदमतिकौतुकशालि चक्षुः
आनंदमेति मुहुरर्धशशांकमौलेः ॥25॥

त्रैयंबकं त्रिपुरसुंदरि हर्म्यभूमि-
रंगं विहारसरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥26॥

वागीश्वरी सहचरी नियमेन लक्ष्मीः
भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमंब तेषां
कामाक्षि येषु तव वीक्षणपारतंत्री ॥27॥

माहेश्वरं झटिति मानसमीनमंब
कामाक्षि धैर्यजलधौ नितरां निमग्नम् ।
जालेन शृंखलयति त्वदपांगनाम्ना
विस्तारितेन विषमायुधदाशकोऽसौ ॥28॥

उन्मथ्य बोधकमलाकारमंब जाड्य-
स्तंबेरमं मम मनोविपिने भ्रमंतम् ।
कुंठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहांकुशेन ॥29॥

उद्वेल्लितस्तबकितैर्ललितैर्विलासैः
उत्थाय देवि तव गाढकटाक्षकुंजात् ।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि स्तवरमनुग्रहकेसरींद्रः ॥30॥

स्नेहादृतां विदलितोत्पलकंतिचोरां
जेतारमेव जगदीश्वरि जेतुकामः ।
मानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥31॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां
कामाक्षि संततमपि स्मृतिमार्गगामी ।
कौटिल्यमंब कथमस्थिरतां च धत्ते
चौर्यं च पंकजरुचां त्वदपांगपातः ॥32॥

नित्यं श्रेतुः परिचितौ यतमानमेव
नीलोत्पलं निजसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशिकेंद्रः
कामाक्षी किंतु तव कालिमसंप्रदायम् ॥33॥

भ्रांत्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्त्ररुचिसंचयवारिराशौ ।
आनंदति त्रिपुरमर्दननेत्रलक्ष्मीः
आलंब्य देवि तव मंदमपांगसेतुम् ॥34॥

श्यामा तव त्रिपुरसुंदरि लोचनश्रीः
कामाक्षि कंदलितमेदुरतारकांतिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥35॥

कालांजनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कांत्या ।
निश्शेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥36॥

धूमांकुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यंतमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरुणांकमौलेः ॥37॥

आरभ्भलेशसमये तव वीक्षणस्स
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
कीर्तिस्वयंवरणमाल्यवती वृणीते ॥38॥

कालांबुवाह उव ते परितापहारी
कामाक्षि पुष्करमधःकुरुते कटाख्क्ष्षः ।
पूर्वः परं क्षणरुचा समुपैति मैत्री-
मन्यस्तु स.ततरुचिं प्रकटीकरोति ॥39॥

सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-
साहाय्यकेन विचरन्नपवर्गमार्गे ।
संसारपंकनिचये न पतत्यमूं ते
कामाक्षि गाढमवलंब्य कटाक्षयष्टिम् ॥40॥

कामाक्षि संततमसौ हरिनीलरत्न-
स्तंभे कटाक्षरुचिपुंजमये भवत्याः ।
बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती
स्तंभं च बंधमपि मुंचति हंत चित्रम् ॥41॥

कामाक्षि काष्णर्यमपि संततमंजनं च
बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः ।
वैमल्यमन्वहमनंजनता च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति ॥42॥

मंदस्मितस्तबकितं मणिकुंडलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुचेः कदंबम्
उद्यानमंब करुणाहरिणेक्षणायाः ॥43॥

कामाक्षि तावककटाक्षमहेंद्रनील-
सिंहासनं श्रितवतो मकरध्वजस्य ।
साम्राज्यमंगलविधौ मुणिकुंडलश्रीः
नीराजनोत्सवतरंगितदीपमाला ॥44॥

मातः क्षणं स्नपय मां तव वीक्षितेन
मंदाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करभास्करेण
श्रेयस्करेण मधुपद्युतितस्करेण ॥45॥

प्रेमापगापयसि मज्जनमारचय्य
युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुंडलमणिद्युतिभिर्जटालः
श्रीकंठमेव भजते तव दृष्टिपातः ॥46॥

कैवल्यदाय करुणारसकिंकराय
कामाक्षि कंदलितविभ्रमशंकराय ।
आलोकनाय तव भक्तशिवंकराय
मातर्नमोऽस्तु परतंत्रितशंकराय ॥47॥

साम्राज्यमंगलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे ।
कामेश्वरि प्रचलदुत्पलवैजयंती-
चातुर्यमेति तव चंचलदृष्टिपातः ॥48॥

मार्गेण मंजुकचकांतितमोवृतेन
मंदायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शंकराय
संकेतभूमिमचिरादभिसारिकेव ॥49॥

व्रीडनुवृत्तिरमणीकृतसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य ।
कामाक्षि कांतिसरसीं त्वदपांगलक्ष्मीः
मंदं समाश्रयति मज्जनखेलनाय ॥50॥

काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुंडलरुचिं ममताविरोधी ।
श्रुत्यंतसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥51॥

पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लनतां कुवलयं प्रकटीकरोति ।
नौमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमनमपांगलक्ष्म्याः ॥52॥

शृंगारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमंदहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेतत्
कामाक्षि चुंबति दिगंबरवक्त्रबिंबम् ॥53॥

नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनंति ।
शैत्येन निंदयति यदन्वहमिंदुपादान्
पाथोरुहेण यदसौ कलहायते च ॥54॥

ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकांतिसिंधौ ।
कामाक्षि वारिभरपूरणलंबमान-
कालांबुवाहसरणिं लभते कटाक्षः ॥55॥

मंदस्मितैर्धवलिता मणिकुंडलांशु-
संपर्कलोहितरुचिस्त्वदपांगधारा ।
कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च
नीलोत्पलैश्च रचितेव विभाति माला ॥56॥

कामाक्षि शीतलकृपारसनिर्झरांभः-
संपर्कपक्ष्मलरुचिस्त्वदपांगमाला ।
गोभिः सदा पुररिपोरभिलष्यमाणा
दूर्वाकदंबकविडंबनमातनोति ॥57॥

हृत्पंकजं मम विकासयतु प्रमुष्ण-
न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषंगजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ॥58॥

चक्षुर्विमोहयति चंद्रविभूषणस्य
कामाक्षि तावककटाक्षतमःप्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ॥59॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम् ।
आगत्य तत्परिसरं श्रवणवतंस-
व्योजेन नूनमभयार्थनमातनोति ॥60॥

आश्चर्यमंब मदानाभ्युदयावलंबः
कामाक्षि चंचलनिरीक्षणविभ्रमस्ते ।
धैर्यं विधूय तनुते हृदि रागबंधं
शंभोस्तदेव विपरीततया मुनीनाम् ॥61॥

जंतोः सकृत्प्रणमतो जगदीड्यतां च
तेजास्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि माक्षिकझरीमिव वैखरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥62॥

कादंबिनी किमयते न जलानुषंगं
भृंगावली किमुररीकुरुते न पद्मम् ।
किं वा कलिंदतनया सहते न भंगं
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥63॥

काकोलपावकतृणीकरणेऽपि दक्षः
कामाक्षि बालकसुधाकरशेखरस्य ।
अत्यंतशीतलतमोऽप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ॥64॥

कार्पण्यपूरपरिवर्धितमंब मोह-
कंदोद्गतं भवमयं विषपादपं मे ।
तुंगं छिनत्तु तुहिनाद्रिसुते भवत्याः
कांचीपुरेश्वरि कटाक्षकुठारधारा ॥65॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् ।
तत्रापि देवि लभते सुकृती कदाचि-
दन्यस्य दुर्लभमपांगमहौषधं ते ॥66॥

कामाक्षि देशिककृपांकुरमाश्रयंतो
नानातपोनियमनाशितपाशबंधाः ।
वासालयं तव कटाक्षममुं महांतो
लब्ध्वा सुखं समाधियो विचरंति लोके ॥67॥

साकूतसंलपितसंभृतमुग्धहासं
व्रीडानुरागसहचारि विलोकनं ते ।
कामाक्षि कामपरिपंथिनि मारवीर-
साम्राज्यविभ्रमदशां सफलीकरोति ॥68॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनतां तव निनाय शशांकमौले-
रंगार्धराज्यसुखलाभमपांगवीरः ॥69॥

कामांकुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां प्रददातु कामान् ।
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ॥70॥

कालांबुवाहनिवहैः कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः ।
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोत्कंठ एव रमते किल नीलकंठः ॥71॥

कामाक्षि मन्मथरिपुं प्रति मारताप-
मोहांधकारजलदागमनेन नृत्यन् ।
दुष्कर्मकंचुकिकुलं कबलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपांगकेकी ॥72॥

कामाक्षि मन्मथरिपोरवलोकनेषु
कांतं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिवन्मुकुलीकरोति ॥73॥

मूको विरिंचति परं पुरुषः कुरूपः
कंदर्पति त्रिदशराजति किंपचानः ।
कामाक्षि केवलमुपक्रमकाल एव
लीलातरंगितकटाक्षरुचः क्षणं ते ॥74॥

नीलालका मधुकरंति मनोज्ञनासा-
मुक्तारुचः प्रकटकंदबिसांकुरंति ।
कारुण्यमंब मकरंदति कामकोटि
मन्ये ततः कमलमेव विलोचनं ते ॥75॥

आकांक्ष्यमाणफलदानविचक्षणायाः ।
कामाक्षि तावककटाक्षककामधेनोः ।
संपर्क एव कथमंब विमुक्तपाश-
बंधाः स्फुटं तनुभृतः पशुतां त्यजंति ॥76॥

संसारघर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि ।
चंद्रातपंति घनचंदनकर्दमंति
मुक्तागुणंति हिमवारिनिषेचनंति ॥77॥

प्रेमांबुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि ।
संधुक्षयंति मुहुरिंधनराशिरीत्या
मारद्रुहो मनसि मन्मथचित्रभानुम् ॥78॥

कालांजनप्रतिभटं कमनीयकांत्या
कंदर्पतंत्रकलया कलितानुभावम् ।
कांचीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥79॥

क्रांतेन मन्मथदेन विमोह्यमान-
स्वांतेन चूततरुमूलगतस्य पुंसः ।
कांतेन किंचिदवलोकय लोचनस्य
प्रांतेन मां जननि कांचिपुरीविभूषे ॥80॥

कामाक्षि कोऽपि सुजनास्त्वदपांगसंगे
कंठेन कंदलितकालिमसंप्रदायाः ।
उत्तंसकल्पितचकोरकुटुंबपोषा
नक्तंदिवसप्रसवभूनयना भवंति ॥81॥

नीलोत्पलप्रसवकांतिनिर्दशनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ॥82॥

अत्यंतचंचलमकृत्रिममंजनं किं
झंकारभंगिरहिता किमु भृंगमाला ।
धूमांकुरः किमु हुताशनसंगहीनः
कामाक्षि नेत्ररुचिनीलिमकंदली ते ॥83॥

कामाक्षि नित्यमयमंजलिरस्तु मुक्ति-
बीजाय विभ्रममदोदयघूर्णिताय ।
कंदर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगंचलाय ॥84॥

दर्पांकुरो मकरकेतनविभ्रमाणां
निंदांकुरो विदलितोत्पलचातुरीणाम् ।
दीपांकुरो भवतमिस्रकदंबकानां
कामाक्षि पालयतु मां त्वदपांगपातः ॥85॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयःकृतमंजनेभ्यः ।
कामाक्षि किंकरितशंकरमानसेभ्य-
स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥86॥

अल्पीय एव नवमुत्पलमंब हीना
मीनस्य वा सरणिरंबुरुहां च किं वा ।
दूरे मृगीदृगसमंजसमंजनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥87॥

मिश्रीभवद्गरलपंकिलशंकरोरस्-
सीमांगणे किमपि रिंखणमादधानः ।
हेलावधूतललितश्रवणोत्पलोऽसौ
कामाक्षि बाल इव राजति ते कटाक्षः ॥88॥

प्रौढिकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासवसंतलक्ष्मीः ॥89॥

कूलंकषं वितनुते करुणांबुवर्षी
सारस्वतं सुकृतिनः सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनांबुतरंगभंगीं
कामाक्षि किं तव कटाक्षमहांबुवाहः ॥90॥

जगर्ति देवि करुणाशुकसुंदरी ते
ताटंकरत्नरुचिदाडिमखंडशोणे ।
कामाक्षि निर्भरकटाक्षमरीचिपुंज-
माहेंद्रनीलमणिपंजरमध्यभागे ॥91॥

कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किंच स्फुटं कुटिलतां प्रकटीकरोति
भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥92॥

एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये ।
शंके करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥93॥

बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण ।
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिंधुम् ॥94॥

मारद्रुहा मुकुटसीमनि लाल्यमाने
मंदाकिनीपयसि ते कुटिलं चरिष्णुः ।
कामाक्षि कोपरभसाद्वलमानमीन-
संदेहमंकुरयति क्षणमक्षिपातः ॥95॥

कामाक्षि संवलितमौक्तिककुंडलांशु-
चंचत्सितश्रवणचामरचातुरीकः ।
स्तंभे निरंतरमपांगमये भवत्या
बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥96॥

यावत्कटाक्षरजनीसमयागमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीधितिबिंबमंब
संविन्मयं हृदयपूर्वगिरींद्रशृंगे ॥97॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सुः समस्तविभवं नमतां नराणाम् ।
भृंगस्य नीलनलिनस्य च कांतिसंप-
त्सर्वस्वमेव हरतीति परं विचित्रम् ॥98॥

अत्यंतशीतलमनर्गलकर्मपाक-
काकोलहारि सुलभं सुमनोभिरेतत् ।
पीयूषमेव तव वीक्षणमंब किंतु
कामाक्षि नीलमिदमित्ययमेव भेदः ॥99॥

अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्यंतगर्वमनधीतसमस्तशास्त्रम् ।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥100॥

(कामाक्षि मामवतु ते करुणाकटाक्षः)
पातेन लोचनरुचेस्तव कामकोटि
पोतेन पतकपयोधिभयातुराणाम् ।
पूतेन तेन नवकांचनकुंडलांशु-
वीतेन शीतलय भूधरकन्यके माम् ॥101॥

॥ इति कटाक्षशतकं संपूर्णम् ॥




Browse Related Categories: