View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री ललिता स्तवरत्नम् (आर्या द्विशती)

वंदे गजेंद्रवदनं
वामांकारूढवल्लभाश्लिष्टम् ।
कुंकुमपरागशोणं
कुवलयिनीजारकोरकापीडम् ॥ 1 ॥

स जयति सुवर्णशैलः
सकलजगच्चक्रसंघटितमूर्तिः ।
कांचननिकुंजवाटी-
-कंदलदमरीप्रपंचसंगीतः ॥ 2 ॥

हरिहयनैरृतमारुत-
-हरितामंतेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं
विधिहरिगौरीशविष्टपाधारम् ॥ 3 ॥

मध्ये पुनर्मनोहर-
-रत्नरुचिस्तबकरंजितदिगंतम् ।
उपरि चतुःशतयोजन-
-मुत्तुंगं शृंगपुंगवमुपासे ॥ 4 ॥

तत्र चतुःशतयोजन-
-परिणाहं देवशिल्पिना रचितम् ।
नानासालमनोज्ञं
नमाम्यहं नगरमादिविद्यायाः ॥ 5 ॥

प्रथमं सहस्रपूर्वक-
-षट्शतसंख्याकयोजनं परितः ।
वलयीकृतस्वगात्रं
वरणं शरणं व्रजाम्ययोरूपम् ॥ 6 ॥

तस्योत्तरे समीरण-
-योजनदूरे तरंगितच्छायः ।
घटयतु मुदं द्वितीयो
घंटास्तनसारनिर्मितः सालः ॥ 7 ॥

उभयोरंतरसीम-
-न्युद्दामभ्रमररंजितोदारम् ।
उपवनमुपास्महे वय-
-मूरीकृतमंदमारुतस्यंदम् ॥ 8 ॥

आलिंग्य भद्रकाली-
-मासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे
विहरतु मधुपानविभ्रमन्नेत्रः ॥ 9 ॥

तार्तीयीको वरण-
-स्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्ति-
-स्तनुतामाचंद्रतारकं भद्रम् ॥ 10 ॥

मध्ये तयोश्च मणिमय-
-पल्लवशाखाप्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं
कलये मकरंदपंकिलावालाम् ॥ 11 ॥

तत्र मधुमाधवश्री-
-तरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिंगितोऽवतान्मा-
-मनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ 12 ॥

नमत तदुत्तरभागे
नाकिपथोल्लंघिशृंगसंघातम् ।
सीसाकृतिं तुरीयं
सितकिरणालोकनिर्मलं सालम् ॥ 13 ॥

सालद्वयांतराले
सरलालिकपोतचाटुसुभगायाम् ।
संतानवाटिकायां
सक्तं चेतोऽस्तु सततमस्माकम् ॥ 14 ॥

तत्र तपनातिरूक्षः
साम्राज्ञीचरणसांद्रितस्वांतः ।
शुक्रशुचिश्रीसहितो
ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ 15 ॥

उत्तरसीमनि तस्यो-
-न्नतशिखरोत्कंपिहाटकपताकः ।
प्रकटयतु पंचमो नः
प्राकारः कुशलमारकूटमयः ॥ 16 ॥

प्राकारयोश्च मध्ये
पल्लवितान्यभृतपंचमोन्मेषा ।
हरिचंदनद्रुवाटी-
-हरतादामूलमस्मदनुतापम् ॥ 17 ॥

तत्र नभः श्रीमुख्यै-
-स्तरुणीवर्गैः समन्वितः परितः ।
वज्राट्टहासमुखरो
वांछापूर्तिं तनोतु वर्षर्तुः ॥ 18 ॥

मारुतयोजनदूरे
महनीयस्तस्य चोत्तरे भागे ।
भद्रं कृषीष्ट षष्ठः
प्राकारः पंचलोहधातुमयः ॥ 19 ॥

अनयोर्मध्ये संतत-
-मंकूरद्दिव्यकुसुमगंधायाम् ।
मंदारवाटिकायां
मानसमंगीकरोतु मे विहृतिम् ॥ 20 ॥

तस्यामिषोर्जलक्ष्मी-
-तरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन् स जीया-
-दंबामामोदमेदुरैः कुसुमैः ॥ 21 ॥

तस्यर्षिसंख्ययोजन-
-दूरे देदीप्यमानशृंगौघः ।
कलधौतकलितमूर्तिः
कल्याणं दिशतु सप्तमः सालः ॥ 22 ॥

मध्ये तयोर्मरुत्पथ
लंघितविटपाग्रविरुतकलकंठा ।
श्रीपारिजातवाटी
श्रियमनिशं दिशतु शीतलोद्देशा ॥ 23 ॥

तस्यामतिप्रियाभ्यां
सह खेलन् सहसहस्यलक्ष्मीभ्याम् ।
सामंतो झषकेतो-
-र्हेमंतो भवतु हेमवृद्ध्यै नः ॥ 24 ॥

उत्तरतस्तस्य महा-
-नुद्भटहुतभुक्शिखारुणमयूखः ।
तपनीयखंडरचित-
-स्तनुतादायुष्यमष्टमो वरणः ॥ 25 ॥

कादंबविपिनवाटी-
-मनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरक-
-कंदलितामोदतुंदिलसमीराम् ॥ 26 ॥

तस्यामतिशिशिराकृति-
-रासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे
शिशिरर्तुः सततशीतलदिगंतः ॥ 27 ॥

तस्यां कदंबवाट्यां
तत्प्रसवामोदमिलितमधुगंधम् ।
सप्तावरणमनोज्ञं
शरणं समुपैमि मंत्रिणीशरणम् ॥ 28 ॥

तत्रालये विशाले
तपनीयारचिततरलसोपाने ।
माणिक्यमंडपांत-
-र्महिते सिंहासने सुमणिखचिते ॥ 29 ॥

बिंदुत्रिपंचकोण-
-द्विपनृपवसुवेददलकुरेखाढ्ये ।
चक्रे सदा निविष्टां
षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ 30 ॥

तापिंछमेचकाभां
तालीदलघटितकर्णताटंकाम् ।
तांबूलपूरितमुखीं
ताम्राधरबिंबदृष्टदरहासाम् ॥ 31 ॥

कुंकुमपंकिलदेहां
कुवलयजीवातुशावकवतंसाम् ।
कोकनदशोणचरणां
कोकिलनिक्वाणकोमलालापाम् ॥ 32 ॥

वामांगगलितचूलीं
वनमाल्यकदंबमालिकाभरणाम् ।
मुक्ताललंतिकांचित
मुग्धालिकमिलितचित्रकोदाराम् ॥ 33 ॥

करविधृतकीरशावक-
-कलनिनदव्यक्तनिखिलनिगमार्थाम् ।
वामकुचसंगिवीणावादन-
-सौख्यार्धमीलिताक्षियुगाम् ॥ 34 ॥

आपाटलांशुकधरा-
-मादिरसोन्मेषवासितकटाक्षाम् ।
आम्नायसारगुलिका-
-माद्यां संगीतमातृकां वंदे ॥ 35 ॥

तस्य च सुवर्णसाल-
-स्योत्तरतस्तरुणकुंकुमच्छायः ।
शमयतु मम संतापं
सालो नवमः स पुष्परागमयः ॥ 36 ॥

अनयोरंतरवसुधाः
प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनु-
-चिंतननिस्तंद्रसिद्धनीरंध्राः ॥ 37 ॥

तत्सालोत्तरदेशे
तरुणजपाकिरणधोरणीशोणः ।
प्रशमयतु पद्मराग-
-प्राकारो मम पराभवं दशमः ॥ 38 ॥

अंतरभूकृतवासा-
-ननयोरपनीतचित्तवैमत्यान् ।
चक्रेशीपदभक्तां-
-श्चारणवर्गानहर्निशं कलये ॥ 39 ॥

सारंगवाहयोजनदूरे-
-ऽसंघटितकेतनस्तस्य ।
गोमेदकेन रचितो
गोपायतु मां समुन्नतः सालः ॥ 40 ॥

वप्रद्वयांतरोर्व्यां
वटुकैर्विविधैश्च योगिनीबृंदैः ।
सततं समर्चितायाः
संकर्षण्याः प्रणौमि चरणाब्जम् ॥ 41 ॥

तापसयोजनदूरे
तस्य समुत्तुंग गोपुरोपेतः ।
वांछापूर्त्यै भवता-
-द्वज्रमणीनिकरनिर्मितो वप्रः ॥ 42 ॥

वरणद्वितयांतरतो
वासजुषो विहितमधुरसास्वादाः ।
रंभादिविबुधवेश्या
रचयंतु महांतमस्मदानंदम् ॥ 43 ॥

तत्र सदा प्रवहंती
तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्य-
-त्कलहंसीकुलकलक्वणितपुष्टा ॥ 44 ॥

रोधसि तस्या रुचिरे
वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषित-
-वज्रिमुखत्रिदशविनुतचारित्रा ॥ 45 ॥

तस्योदीच्यां हरिति
स्तवकितसुषमावलीढवियदंतः ।
वैडूर्यरत्नरचितो
वैमल्यं दिशतु चेतसो वरणः ॥ 46 ॥

अधिमध्यमेतयोः पुन-
-रंबाचरणावलंबितस्वांतान् ।
कार्कोटकादिनागान्
कलयामः किं च बलिमुखान् दनुजान् ॥ 47 ॥

गंधवहसंख्ययोजन-
-दूरे गगनोर्ध्वजांघिकस्तस्य ।
वासवमणिप्रणीतो
वरणो बहलयतु वैदुषीं विशदाम् ॥ 48 ॥

मध्यक्षोण्यामनयो-
-र्महेंद्रनीलात्मकानि च सरांसि ।
शातोदरीसहाया-
-न्भूपालानपि पुनः पुनः प्रणुमः ॥ 49 ॥

आशुगयोजनदूरे
तस्योर्ध्वं कांतिधवलितदिगंतः ।
मुक्ताविरचितगात्रो
मुहुरस्माकं मुदे भवतु सालः ॥ 50 ॥

आवृत्त्योरधिमध्यं
पूर्वस्यां दिशि पुरंदरः श्रीमान् ।
अभ्रमुविटाधिरूढो
विभ्रममस्माकमनिशमातनुतात् ॥ 51 ॥

तत्कोणे व्यजनस्रु-
-क्तोमरपात्रस्रुवान्नशक्तिधरः ।
स्वाहास्वधासमेतः
सुखयतु मां हव्यवाहनः सुचिरम् ॥ 52 ॥

दक्षिणदिगंतराले
दंडधरो नीलनीरदच्छायः ।
त्रिपुरापदाब्जभक्तस्तिरयतु
मम निखिलमंहसां निकरम् ॥ 53 ॥

तस्यैव पश्चिमायां
दिशि दलितेंदीवरप्रभाश्यामः ।
खेटासियष्टिधारी
खेदानपनयतु यातुधानो मे ॥ 54 ॥

तस्या उत्तरदेशे
धवलांगो विपुलझषवरारूढः ।
पाशायुधात्तपाणिः
पाशी विदलयतु पाशजालानि ॥ 55 ॥

वंदे तदुत्तरहरि-
-त्कोणे वायुं चमूरुवरवाहम् ।
कोरकिततत्त्वबोधा-
-न्गोरक्षप्रमुखयोगिनोऽपि मुहुः ॥ 56 ॥

तरुणीरिडाप्रधाना-
-स्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रकापिशायन-
-पानपरिभ्रांतलोचनाः कलये ॥ 57 ॥

तल्लोकपूर्वभागे
धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्या-
-नंबाचरणावलंबिनो यक्षान् ॥ 58 ॥

तस्यैव पूर्वसीमनि
तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं
कलये शीतांशुखंडचूडालम् ॥ 59 ॥

तत्पुरषोडशवरण-
-स्थलभाजस्तरुणचंद्रचूडालान् ।
रुद्राध्याये पठिता-
-न्रुद्राणीसहचरान्भजे रुद्रान् ॥ 60 ॥

पवमानसंख्ययोजन-
-दूरे बालतृण्मेचकस्तस्य ।
सालो मरकतरचितः
संपदमचलां श्रियं च पुष्णातु ॥ 61 ॥

आवृतियुग्मांतरतो
हरितमणीनिवहमेचके देशे ।
हाटकतालीविपिनं
हालाघटघटितविटपमाकलये ॥ 62 ॥

तत्रैव मंत्रिणीगृह-
-परिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं
दद्यादायूंषि दंडनाथायाः ॥ 63 ॥

सदने तत्र हरिन्मणि-
-संघटिते मंडपे शतस्तंभे ।
कार्तस्वरमयपीठे
कनकमयांबुरुहकर्णिकामध्ये ॥ 64 ॥

बिंदुत्रिकोणवर्तुल-
-षडस्रवृत्तद्वयान्विते चक्रे ।
संचारिणी दशोत्तर-
शतार्णमनुराजकमलकलहंसी ॥ 65 ॥

कोलवदना कुशेशय-
-नयना कोकारिमंडितशिखंडा ।
संतप्तकांचनाभा
संध्यारुणचेलसंवृतनितंबा ॥ 66 ॥

हलमुसलशंखचक्रा-
-ऽंकुशपाशाभयवरस्फुरितहस्ता ।
कूलंकषानुकंपा
कुंकुमजंबालितस्तनाभोगा ॥ 67 ॥

धूर्तानामतिदूरा-
-वार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री
वार्ताली भवतु वांछितार्थाय ॥ 68 ॥

तस्याः परितो देवीः
स्वप्नेश्युन्मत्तभैरवीमुख्याः ।
प्रणमत जंभिन्याद्याः
भैरववर्गांश्च हेतुकप्रमुखान् ॥ 69 ॥

पूर्वोक्तसंख्ययोजन-
-दूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्तिं
विद्रुमसालो विशंकटद्वारः ॥ 70 ॥

आवरणयोरहर्निश-
-मंतरभूमौप्रकाशशालिन्याम् ।
आसीनमंबुजासन-
-मभिनवसिंदूरगौरमहमीडे ॥ 71 ॥

वरणस्य तस्य मारुत-
-योजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः
संघटितांगः कृषीष्ट मदभीष्टम् ॥ 72 ॥

अंतरकक्ष्यामनयो-
-रविरलशोभापिचंडिलोद्देशाम् ।
माणिक्यमंडपाख्यां
महतीमधिहृदयमनिशमाकलये ॥ 73 ॥

तत्र स्थितं प्रसन्नं
तरुणतमालप्रवालकिरणाभम् ।
कर्णावलंबिकुंडल-
-कंदलिताभीशुकवचितकपोलम् ॥ 74 ॥

शोणाधरं शुचिस्मित-
-मेणांकवदनमेधमानकृपम् ।
मुग्धैणमदविशेषक-
-मुद्रितनिटिलेंदुरेखिकारुचिरम् ॥ 75 ॥

नालीकदलसहोदर-
-नयनांचलघटितमनसिजाकूतम् ।
कमलाकठिनपयोधर-
-कस्तूरीघुसृणपंकिलोरस्कम् ॥ 76 ॥

चांपेयगंधिकैश्यं
शंपासब्रह्मचारिकौशेयम् ।
श्रीवत्सकौस्तुभधरं
श्रितजनरक्षाधुरीणचरणाब्जम् ॥ 77 ॥

कंबुसुदर्शनविलस-
-त्करपद्मं कंठलोलवनमालम् ।
मुचुकुंदमोक्षफलदं
मुकुंदमानंदकंदमवलंबे ॥ 78 ॥

तद्वरणोत्तरभागे
तारापतिबिंबचुंबिनिजशृंगः ।
विविधमणीगणघटितो
वितरतु सालो विनिर्मलां धिषणाम् ॥ 79 ॥

प्राकारद्वितयांतर-
-कक्ष्यां पृथुरत्ननिकरसंकीर्णाम् ।
नमत सहस्रस्तंभक-
-मंडपनाम्नातिविश्रुतां भुवने ॥ 80 ॥

प्रणुमस्तत्र भवानी-
-सहचरमीशानमिंदुखंडधरम् ।
शृंगारनायिकामनु-
-शीलनभाजोऽपि भृंगिनंदिमुखान् ॥ 81 ॥

तस्यैणवाहयोजन-
-दूरे वंदे मनोमयं वप्रम् ।
अंकूरन्मणिकिरणा-
-मंतरकक्ष्यां च निर्मलामनयोः ॥ 82 ॥

तत्रैवामृतवापीं
तरलतरंगावलीढतटयुग्माम् ।
मुक्तामयकलहंसी-
-मुद्रितकनकारविंदसंदोहाम् ॥ 83 ॥

शक्रोपलमयभृंगी-
-संगीतोन्मेषघोषितदिगंताम् ।
कांचनमयांगविलस-
-त्कारंडवषंडतांडवमनोज्ञाम् ॥ 84 ॥

कुरुविंदात्मकहल्लक-
-कोरकसुषमासमूहपाटलिताम् ।
कलये सुधास्वरूपां
कंदलितामंदकैरवामोदाम् ॥ 85 ॥

तद्वापिकांतराले तरले
मणिपोतसीम्नि विहरंतीम् ।
सिंदूरपाटलांगीं
सितकिरणांकूरकल्पितवतंसाम् ॥ 86 ॥

पर्वेंदुबिंबवदनां
पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकबरीं कुरंगी-
-शिशुनयनां कुंडलस्फुरितगंडाम् ॥ 87 ॥

निकटस्थपोतनिलयाः
शक्तीः शयविधृतहेमशृंगजलैः ।
परिषिंचंतीं परित-
-स्तारां तारुण्यगर्वितां वंदे ॥ 88 ॥

प्रागुक्तसंख्ययोजनदूरे
प्रणमामि बुद्धिमयसालम् ।
अनयोरंतरकक्ष्या-
-मष्टापदपुष्टमेदिनीं रुचिराम् ॥ 89 ॥

कादंबरीनिधानां
कलयाम्यानंदवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मित-
-सोपानश्रेणिशोभमानतटीम् ॥ 90 ॥

माणिक्यतरणिनिलयां
मध्ये तस्या मदारुणकपोलाम् ।
अमृतेशीत्यभिधाना-
-मंतः कलयामि वारुणीं देवीम् ॥ 91 ॥

सौवर्णकेनिपातन-
-हस्ताः सौंदर्यगर्विता देव्यः ।
तत्पुरतः स्थितिभाजो
वितरंत्वस्माकमायुषो वृद्धिम् ॥ 92 ॥

तस्य पृषदश्वयोजन-
-दूरेऽहंकारसालमतितुंगम् ।
वंदे तयोश्च मध्ये
कक्ष्यां वलमानमलयपवमानाम् ॥ 93 ॥

विनुमो विमर्शवापीं
सौषुम्नसुधास्वरूपिणीं तत्र ।
वेलातिलंघ्यवीची-
-कोलाहलभरितकूलवनवाटीम् ॥ 94 ॥

तत्रैव सलिलमध्ये
तापिंछदलप्रपंचसुषमाभाम् ।
श्यामलकंचुकलसितां
श्यामाविटबिंबडंबरहरास्याम् ॥ 95 ॥

आभुग्नमसृणचिल्ली-
-हसितायुग्मशरकार्मुकविलासाम् ।
मंदस्मितांचितमुखीं
मणिमयताटंकमंडितकपोलाम् ॥ 96 ॥

कुरुविंदतरणिनिलयां
कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुंकुमविलिप्तगात्रीं
कुरुकुल्लां मनसि कुर्महे सततम् ॥ 97 ॥

तत्सालोत्तरभागे
भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयो-
-र्मन्ये विश्रांतमातपोद्गारम् ॥ 98 ॥

तत्र कुरुविंदपीठे
तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवासस-
-मम्लानप्रसवमालिकाभरणम् ॥ 99 ॥

चक्षुष्मतीप्रकाशन-
-शक्तिच्छायासमारचितकेलिम् ।
माणिक्यमुकुटरम्यं
मन्ये मार्तांडभैरवं हृदये ॥ 100 ॥

इंदुमयसालमीडे
तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यंतशिशिरमारुत-
-मनयोर्मध्यं च चंद्रिकोद्गारम् ॥ 101 ॥

तत्र प्रकाशमानं
तारानिकरैः परिष्कृतोद्देशम् ।
अमृतमयकांतिकंदल-
-मंतः कलयामि कुंदसितमिंदुम् ॥ 102 ॥

शृंगारसालमीडे
शृंगोल्लसितं तदुत्तरे भागे ।
मध्यस्थले तयोरपि
महितां शृंगारपूर्विकां परिखाम् ॥ 103 ॥

तत्र मणिनौस्थिताभि-
-स्तपनीयाविरचिताग्रहस्ताभिः ।
शृंगारदेवताभिः
सहितं परिखाधिपं भजे मदनम् ॥ 104 ॥

शृंगारवरणवर्यस्योत्तरतः
सकलविबुधसंसेव्यम् ।
चिंतामणिगणरचितं
चिंतां दूरीकरोतु मे सदनम् ॥ 105 ॥

मणिसदनसालयोरधि-
-मध्यं दशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णै-
-र्युक्तां कांडैश्च योजनोत्तुंगैः ॥ 106 ॥

मृदुलैस्तालीपंचक-
-मानैर्मिलितां च केसरकदंबैः ।
संततगलितमरंद-
-स्रोतोनिर्यन्मिलिंदसंदोहाम् ॥ 107 ॥

पाटीरपवनबालक-
-धाटीनिर्यत्परागपिंजरिताम् ।
कलहंसीकुलकलकल-
-कूलंकषनिनदनिचयकमनीयाम् ॥ 108 ॥

पद्माटवीं भजामः
परिमलकल्लोलपक्ष्मलोपांताम् ।
[ देव्यर्घ्यपात्रधारी
तस्याः पूर्वदिशि दशकलायुक्तः । ]
वलयितमूर्तिर्भगवा-
-न्वह्निः क्रोशोन्नतश्चिरं पायात् ॥ 109 ॥

तत्राधारे देव्याः
पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो
ध्वांतं मम बहुलमांतरं भिंद्यात् ॥ 110 ॥

तस्मिन् दिनेशपात्रे
तरंगितामोदममृतमयमर्घ्यम् ।
चंद्रकलात्मकममृतं
सांद्रीकुर्यादमंदमानंदम् ॥ 111 ॥

अमृते तस्मिन्नभितो
विहरंत्यो विविधमणितरणिभाजः ।
षोडश कलाः सुधांशोः
शोकादुत्तारयंतु मामनिशम् ॥ 112 ॥

तत्रैव विहृतिभाजो
धातृमुखानां च कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः
शमयंत्वखिलाः कलाश्च संतापम् ॥ 113 ॥

कीनाशवरुणकिन्नर-
-राजदिगंतेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं
कलयंत्वायुष्यमर्घ्यपात्राणि ॥ 114 ॥

पात्रस्थलस्य पुरतः
पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो
भवंतु भासा प्रदीपितजगंति ॥ 115 ॥

सदनस्यानलकोणे
सततं प्रणमामि कुंडमाग्नेयम् ।
तत्र स्थितं च वह्निं
तरलशिखाजटिलमंबिकाजनकम् ॥ 116 ॥

तस्यासुरदिशि तादृश-
-रत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शतांगं
शतयोजनमुन्नतं भजे दिव्यम् ॥ 117 ॥

तत्रैव दिशि निषण्णं
तपनीयध्वजपरंपराश्लिष्टम् ।
रथमपरं च भवान्या
रचयामो मनसि रत्नमयचूडम् ॥ 118 ॥

भवनस्य वायुभागे
परिष्कृतो विविधवैजयंतीभिः ।
रचयतु मुदं रथेंद्रः
सचिवेशान्याः समस्तवंद्यायाः ॥ 119 ॥

कुर्मोऽधिहृदयमनिशं
क्रोडास्यायाः शतांगमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो
रुचिरशलाकाप्रपंचकंचुकितम् ॥ 120 ॥

परितो देवीधाम्नः
प्रणीतवासा मनुस्वरूपिण्यः ।
कुर्वंतु रश्मिमाला-
-कृतयः कुशलानि देवता निखिलाः ॥ 121 ॥

प्राग्द्वारस्य भवानी-
-धाम्नः पार्श्वद्वयारचितवासे ।
मातंगीकिटिमुख्यौ
मणिसदने मनसि भावयामि चिरम् ॥ 122 ॥

योजनयुगलाभोगा
तत्क्रोशपरिणाहयैव भित्त्या च ।
चिंतामणिगृहभूमि-
-र्जीयादाम्नायमयचतुर्द्वारा ॥ 123 ॥

द्वारे द्वारे धाम्नः
पिंडीभूता नवीनबिंबाभाः ।
विदधतु विपुलां कीर्तिं
दिव्या लौहित्यसिद्ध्यो देव्यः ॥ 124 ॥

मणिसदनस्यांतरतो
महनीये रत्नवेदिकामध्ये ।
बिंदुमयचक्रमीडे
पीठानामुपरि विरचितावासम् ॥ 125 ॥

चक्राणां सकलानां
प्रथममधः सीमफलकवास्तव्याः ।
अणिमादिसिद्धयो मा-
-मवंतु देवी प्रभास्वरूपिण्यः ॥ 126 ॥

अणिमादिसिद्धिफलक-
-स्योपरिहरिणांकखंडकृतचूडाः ।
भद्रं पक्ष्मलयंतु
ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ 127 ॥

तस्योपरि मणिफलके
तारुण्योत्तुंगपीनकुचभाराः ।
संक्षोभिणीप्रधानाः
भ्रांति विद्रावयंतु दश मुद्राः ॥ 128 ॥

फलकत्रयस्वरूपे
पृथुले त्रैलोक्यमोहने चक्रे ।
दीव्यंतु प्रकटाख्या-
-स्तासां कर्त्रीं च भगवती त्रिपुरा ॥ 129 ॥

तदुपरि विपुले धिष्ण्ये
तरलदृशस्तरुणकोकनदभासः ।
कामाकर्षिण्याद्याः
कलये देवीः कलाधरशिखंडाः ॥ 130 ॥

सर्वाशापरिपूरकचक्रे-
-ऽस्मिन् गुप्तयोगिनीसेव्याः ।
त्रिपुरेशी मम दुरितं
तुद्यात् कंठावलंबिमणिहारा ॥ 131 ॥

तस्योपरि मणिपीठे
ताम्रांभोरुहदलप्रभाशोणाः ।
ध्यायाम्यनंगकुसुमा-
-प्रमुखा देवीश्च विधृतकूर्पासाः ॥ 132 ॥

संक्षोभकारकेऽस्मिं-
-श्चक्रे श्रीत्रिपुरसुंदरी साक्षात् ।
गोप्त्री गुप्ततराख्याः
गोपायतु मां कृपार्द्रया दृष्ट्या ॥ 133 ॥

संक्षोभिणीप्रधानाः
शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणी-
-रंतः कलयामि यौवनोन्मत्ताः ॥ 134 ॥

सौभाग्यदायकेऽस्मिं-
-श्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च संप्रदायाभिधाः
समस्ताः प्रमोदयंत्वनिशम् ॥ 135 ॥

मणिपीठोपरि तासां
महति चतुर्हस्तविस्तृते वलये ।
संततविरचितवासाः
शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ 136 ॥

सर्वार्थसाधकाख्ये
चक्रेऽमुष्मिन् समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं
दिशतादुत्तीर्णयोगिनीसेव्या ॥ 137 ॥

तासां निलयस्योपरि
धिष्ण्ये कौसुंभकंचुकमनोज्ञाः ।
सर्वाज्ञाद्याः देव्यः
सकलाः संपादयंतु मम कीर्तिम् ॥ 138 ॥

चक्रे समस्तरक्षा-
-करनाम्न्यस्मिन् समस्तजनसेव्याम् ।
मनसि निगर्भासहितां
मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ 139 ॥

सर्वज्ञासदनस्योपरि
चक्रे विपुले समाकलितगेहाः ।
वंदे वशिनीमुख्याः
शक्तीः सिंदूररेणुरुचः ॥ 140 ॥

श्रीसर्वरोगहराख्य-
-चक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् ।
वंदे रहस्यनाम्ना
वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ 141 ॥

वशिनीगृहोपरिष्टा-
-द्विंशतिहस्तोन्नते महापीठे ।
शमयंतु शत्रुबृंदं
शस्त्राण्यस्त्राणि चादिदंपत्योः ॥ 142 ॥

शस्त्रसदनोपरिष्टा-
-द्वलये वलवैरिरत्नसंघटिते ।
कामेश्वरीप्रधानाः
कलये देवीः समस्तजनवंद्याः ॥ 143 ॥

चक्रेऽत्र सर्वसिद्धिप्रद-
-नामनि सर्वफलदात्री ।
त्रिपुरांबावतु सततं
परापररहस्ययोगिनीसेव्या ॥ 144 ॥

कामेश्वरीगृहोपरिवलये
विविधमनुसंप्रदायज्ञाः ।
चत्वारो युगनाथा
जयंतु मित्रेशपूर्वकाः गुरवः ॥ 145 ॥

नाथभवनोपरिष्टा-
-न्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याः
कलयंतु मुदं तिथिस्वरूपिण्यः ॥ 146 ॥

नित्यासदनस्योपरि
निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडंगदेव्यः
कलयंत्वस्माकमुत्तरलनेत्राः ॥ 147 ॥

सदनस्योपरि तासां
सर्वानंदमयनामके बिंदौ ।
पंचब्रह्माकारां
मंचं प्रणमामि मणिगणाकीर्णम् ॥ 148 ॥

परितो मणिमंचस्य
प्रलंबमाना नियंत्रिता पाशैः ।
मायामयी जवनिका
मम दुरितं हरतु मेचकच्छाया ॥ 149 ॥

मंचस्योपरि लंब-
-न्मदनीपुन्नागमालिकाभरितम् ।
हरिगोपमयवितानं
हरतादालस्यमनिशमस्माकम् ॥ 150 ॥

पर्यंकस्य भजामः
पादान्बिंबांबुदेंदुहेमरुचः ।
अजहरिरुद्रेशमया-
-ननलासुरमारुतेशकोणस्थान् ॥ 151 ॥

फलकं सदाशिवमयं
प्रणौमि सिंदूररेणुकिरणाभम् ।
आरभ्यांगेशीनां
सदनात्कलितं च रत्नसोपानम् ॥ 152 ॥

पट्टोपधानगंडक-
-चतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यंकोपरि घटितं
पातु चिरं हंसतूलशयनं नः ॥ 153 ॥

तस्योपरि निवसंतं
तारुण्यश्रीनिषेवितं सततम् ।
आवृंतपुल्लहल्लक-
-मरीचिकापुंजमंजुलच्छायम् ॥ 154 ॥

सिंदूरशोणवसनं
शीतांशुस्तबकचुंबितकिरीटम् ।
कुंकुमतिलकमनोहर-
-कुटिलालिकहसितकुमुदबंधुशिशुम् ॥ 155 ॥

पूर्णेंदुबिंबवदनं
फुल्लसरोजातलोचनत्रितयम् ।
तरलापांगतरंगित-
-शफरांकनशास्त्रसंप्रदायार्थम् ॥ 156 ॥

मणिमयकुंडलपुष्य-
-न्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधर-
-विसृमरसुस्मितकिशोरसंचारम् ॥ 157 ॥

आमोदिकुसुमशेखर-
-मानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभवीची-
-द्विगुणितवक्त्रारविंदसौरभ्यम् ॥ 158 ॥

पाशांकुशेक्षुचाप-
-प्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपंकिलांगं
कामेशं मनसि कुर्महे सततम् ॥ 159 ॥

तस्यांकभुवि निषण्णां
तरुणकदंबप्रसूनकिरणाभाम् ।
शीतांशुखंडचूडां
सीमंतन्यस्तसांद्रसिंदूराम् ॥ 160 ॥

कुंकुमललामभास्व-
-न्निटिलां कुटिलतरचिल्लिकायुगलाम् ।
नालीकतुल्यनयनां
नासांचलनटितमौक्तिकाभरणाम् ॥ 161 ॥

अंकुरितमंदहास-
-मरुणाधरकांतिविजितबिंबाभाम् ।
कस्तूरीमकरीयुत-
-कपोलसंक्रांतकनकताटंकाम् ॥ 162 ॥

कर्पूरसांद्रवीटी-
-कबलितवदनारविंदकमनीयाम् ।
कंबुसहोदरकंठ-
-प्रलंबमानाच्छमौक्तिककलापाम् ॥ 163 ॥

कह्लारदामकोमल-
-भुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलस-
-त्कांचनमयकटकवलयसंदोहाम् ॥ 164 ॥

पाणिचतुष्टयविलस-
-त्पाशांकुशपुंड्रचापपुष्पास्त्राम् ।
कूलंकषकुचशिखरां
कुंकुमकर्दमितरत्नकूर्पासाम् ॥ 165 ॥

अणुदायादवलग्ना-
-मंबुदशोभासनाभिरोमलताम् ।
माणिक्यखचितकांची-
-मरीचिकाक्रांतमांसलनितंबाम् ॥ 166 ॥

करभोरुकांडयुगलां
जंघाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मां
पल्लवसच्छायपदयुगमनोज्ञाम् ॥ 167 ॥

कमलभवकंजलोचन-
-किरीटरत्नांशुरंजितपदाब्जाम् ।
उन्मस्तकानुकंपा-
-मुत्तरलापांगपोषितानंगाम् ॥ 168 ॥

आदिमरसावलंबा-
-मनिदं प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननी-
-मंतः कलयामि सुंदरीमनिशम् ॥ 169 ॥

कस्तु क्षितौ पटीया-
-न्वस्तु स्तोतुं शिवांकवास्तव्यम् ।
अस्तु चिरंतनसुकृतैः
प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ 170 ॥

प्रभुसम्मितोक्तिगम्यं
परमशिवोत्संगतुंगपर्यंकम् ।
तेजः किंचन दिव्यं
पुरतो मे भवतु पुंड्रकोदंडम् ॥ 171 ॥

मधुरिमभरितशरासं
मकरंदस्यंदिमार्गणोदारम् ।
कैरविणीविटचूडं
कैवल्यायास्तु किंचन महो नः ॥ 172 ॥

अक्षुद्रमिक्षुचापं
परोक्षमवलग्नसीम्नि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतर-
-मुक्षरथप्रेमपक्ष्मलं तेजः ॥ 173 ॥

भृंगरुचिसंगरकरापांगं
शृंगारतुंगमरुणांगम् ।
मंगलमभंगुरं मे
घटयतु गंगाधरांगसंगि महः ॥ 174 ॥

प्रपदाजितकूर्ममूर्जित-
-करुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शंभोः
किंचन मम नर्म शर्म निर्मातु ॥ 175 ॥

कालकुरलालिकालिम-
-कंदलविजितालि विधृतमणिवालि ।
मिलतु हृदि पुलिनजघनं
बहुलितगलगरलकेलि किमपि महः ॥ 176 ॥

कुंकुमतिलकितफाला
कुरुविंदच्छायपाटलदुकूला ।
करुणापयोधिवेला
काचन चित्ते चकास्तु मे लीला ॥ 177 ॥

पुष्पंधयरुचिवेण्यः
पुलिनाभोगत्रपाकरश्रेण्यः ।
जीयासुरिक्षुपाण्यः
काश्चन कामारिकेलिसाक्षिण्यः ॥ 178 ॥

तपनीयांशुकभांसि
द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि
क्षपयतु कपालितोषितमनांसि ॥ 179 ॥

असितकचमायताक्षं
कुसुमशरं कूलमुद्वहकृपार्द्रम् ।
आदिमरसाधिदैवत-
-मंतः कलये हरांकवासि महः ॥ 180 ॥

कर्णोपांततरंगित-
-कटाक्षविस्पंदिकंठदघ्नकृपाम् ।
कामेश्वरांकनिलयां
कामपि विद्यां पुरातनीं कलये ॥ 181 ॥

अरविंदकांत्यरुंतुद-
-विलोचनद्वंद्वसुंदरमुखेंदु ।
छंदः कंदलमंदिर-
-मंतःपुरमैंदुशेखरं वंदे ॥ 182 ॥

बिंबिनिकुरंबडंबर-
-विडंबकच्छायमंबरवलग्नम् ।
कंबुगलमंबुदकुचं
बिंबोकं कमपि चुंबतु मनो मे ॥ 183 ॥

कमपि कमनीयरूपं
कलयाम्यंतः कदंबकुसुमाढ्यम् ।
चंपकरुचिरसुवेषैः
संपादितकांत्यलंकृतदिगंतम् ॥ 184 ॥

शंपारुचिभर-
-गर्हासंपादककांतिकवचितदिगंतम् ।
सिद्धांतं निगमानां
शुद्धांतं किमपि शूलिनः कलये ॥ 185 ॥

उद्यद्दिनकरशोणा-
-नुत्पलबंधुस्तनंधयापीडान् ।
करकलितपुंड्रचापा-
-न्कलये कानपि कपर्दिनः प्राणान् ॥ 186 ॥

रशनालसज्जघनया
रसनाजीवातुचापभासुरया ।
घ्राणायुष्करशरया
घ्रातं चित्तं कयापि वासनया ॥ 187 ॥

सरसिजसहयुध्वदृशा
शंपालतिकासनाभिविग्रहया ।
भासा कयापि चेतो
नासामणिशोभिवदनया भरितम् ॥ 188 ॥

नवयावकाभसिचयान्वितया
गजयानया दयापरया ।
धृतयामिनीशकलया
धिया कयापि क्षतामया हि वयम् ॥ 189 ॥

अलमलमकुसुमबाणै-
-रबिंबशोणैरपुंड्रकोदंडैः ।
अकुमुदबांधवचूडै-
-रन्यैरिह जगति दैवतं मन्यैः ॥ 190 ॥

कुवलयसदृक्षनयनैः
कुलगिरिकूटस्थबंधुकुचभारैः ।
करुणास्पंदिकटाक्षैः
कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ 191 ॥

नतजनसुलभाय नमो
नालीकसनाभिलोचनाय नमः ।
नंदितगिरिशाय नमो
महसे नवनीपपाटलाय नमः ॥ 192 ॥

कादंबकुसुमदाम्ने
कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरंतनगिरां
भूम्ने कस्मैचिदाददे प्रणतिम् ॥ 193 ॥

कुटिलकबरीभरेभ्यः
कुंकुमसब्रह्मचारिकिरणेभ्यः ।
कूलंकषस्तनेभ्यः
कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ 194 ॥

कोकनदशोणचरणा-
-त्कोमलकुरलालिविजितशैवालात् ।
उत्पलसगंधिनयना-
-दुररीकुर्मो न देवतमान्याम् ॥ 195 ॥

आपाटलाधराणा-
-मानीलस्निग्धबर्बरकचानाम् ।
आम्नायजीवनाना-
-माकूतानां हरस्य दासोऽहम् ॥ 196 ॥

पुंखितविलासहास-
-स्फुरितासु पुराहितांकनिलयासु ।
मग्नं मनो मदीयं
कास्वपि कामारिजीवनाडीषु ॥ 197 ॥

ललिता पातु शिरो मे
ललाटमंबा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी
पुष्पशरा पातु लोचनद्वंद्वम् ॥ 198 ॥

पायान्नासां बाला
सुभगा दंतांश्च सुंदरी जिह्वाम् ।
अधरोष्ठमादिशक्ति-
-श्चक्रेशी पातु मे चिरं चिबुकम् ॥ 199 ॥

कामेश्वरी च कर्णौ
कामाक्षी पातु गंडयोर्युगलम् ।
शृंगारनायिकाव्या-
-द्वदनं सिंहासनेश्वरी च गलम् ॥ 200 ॥

स्कंदप्रसूश्च पातु
स्कंधौ बाहू च पाटलांगी मे ।
पाणी च पद्मनिलया
पायादनिशं नखावलीर्विजया ॥ 201 ॥

कोदंडिनी च वक्षः
कुक्षिं चाव्यात् कुलाचलतनूजा ।
कल्याणी च वलग्नं
कटिं च पायात्कलाधरशिखंडा ॥ 202 ॥

ऊरुद्वयं च पाया-
-दुमा मृडानी च जानुनी रक्षेत् ।
जंघे च षोडशी मे
पायात् पादौ च पाशसृणिहस्ता ॥ 203 ॥

प्रातः पातु परा मां
मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं
पायाद्रात्रौ च भैरवी साक्षात् ॥ 204 ॥

भार्यां रक्षतु गौरीं
पायात् पुत्रांश्च बिंदुगृहपीठा ।
श्रीविद्या च यशो मे
शीलं चाव्याच्चिरं महाराज्ञी ॥ 205 ॥

पवनमयि पावकमयि
क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि
समयमयि प्राणमयि शिवे पाहि ॥ 206 ॥

कालि कपालिनि शूलिनि
भैरवि मातंगि पंचमि त्रिपुरे ।
वाग्देवि विंध्यवासिनि
बाले भुवनेशि पालय चिरं माम् ॥ 207 ॥

अभिनवसिंदूराभा-
-मंब त्वां चिंतयंति ये हृदये ।
उपरि निपतंति तेषा-
-मुत्पलनयनाकटाक्षकल्लोलाः ॥ 208 ॥

वर्गाष्टकमिलिताभि-
-र्वशिनीमुख्याभिरावृतां भवतीम् ।
चिंतयतां सितवर्णां
वाचो निर्यांत्ययत्नतो वदनात् ॥ 209 ॥

कनकशलाकागौरीं
कर्णव्यालोलकुंडलद्वितयाम् ।
प्रहसितमुखीं च भवतीं
ध्यायंतो ये त एव भूधनदाः ॥ 210 ॥

शीर्षांभोरुहमध्ये
शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिंतयता-
-मायुष्यं भवति पुष्कलमवन्याम् ॥ 211 ॥

मधुरस्मितां मदारुणनयनां
मातंगकुंभवक्षोजाम् ।
चंद्रवतंसिनीं त्वां
सविधे पश्यंति सुकृतिनः केचित् ॥ 212 ॥

ललितायाः स्तवरत्नं
ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां
फलानि वक्तुं प्रगल्भते सैव ॥ 213 ॥

सदसदनुग्रहनिग्रह-
-गृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां
दुर्वासा जयति देशिकः प्रथमः ॥ 214 ॥

इति महर्षिदुर्वासः विरचितं श्रीललितास्तवरत्नम् ।




Browse Related Categories: