View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मूक पंच शति 5 - मंदस्मित शतकम्

बध्नीमो वयमंजलिं प्रतिदिनं बंधच्छिदे देहिनां
कंदर्पागमतंत्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या घनसारपुंजरजसे कामद्रुहश्चक्षुषां
मंदारस्तबकप्रभामदमुषे मंदस्मितज्योतिषे ॥1॥

सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
राचार्याय मृणालकांडमहसां नैसर्गिकाय द्विषे ।
स्वर्धुन्या सह युध्वेन हिमरुचेरर्धासनाध्यासिने
कामाक्ष्याः स्मितमंजरीधवलिमाद्वैताय तस्मै नमः ॥2॥

कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती
दौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् ।
क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यंजती
कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥3॥

या पीनस्तनमंडलोपरि लसत्कर्पूरलेपायते
या नीलेक्षणरात्रिकांतिततिषु ज्योत्स्नाप्ररोहायते ।
या सौंदर्यधुनीतरंगततिषु व्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥4॥

येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा
येषां संततमारुरुक्षति तुलाकक्ष्यां शरच्चंद्रमाः ।
येषामिच्छति कंबुरप्यसुलभामंतेवसत्प्रक्रियां
कामाक्ष्या ममतां हरंतु मम ते हासत्विषामंकुराः ॥5॥

आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभंगकलनाकौशल्यमाबिभ्रती ।
ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष-
क्लेशापायकरी चकास्ति लहरी मंदस्मितज्योतिषाम् ॥6॥

आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
कंदर्पस्य विभोर्जगत्त्रयप्राकट्यमुद्रानिधेः ।
यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चंचला
सा मंदस्मितमंजरी भवतु नः कामाय कामाक्षि ते ॥7॥

शंभोर्या परिरंभसंभ्रमविधौ नैर्मल्यसीमानिधिः
गैर्वाणीव तरंगिणी कृतमृदुस्यंदां कलिंदात्मजाम् ।
कल्माषीकुरुते कलंकसुषमां कंठस्थलीचुंबिनीं
कामाक्ष्याः स्मितकंदली भवतु नः कल्याणसंदोहिनी ॥8॥

जेतुं हारलतामिव स्तनतटीं संजग्मुषी संततं
गंतुं निर्मलतामिव द्विगुणितां मग्ना कृपास्त्रोतसि ।
लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती
मंजुस्ते स्मितमंजरी भवभयं मथ्नातु कामाक्षि मे ॥9॥

श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः संधुक्षयंती सदा ।
स्वाभाव्यादधराश्रितापि नमतामुच्चैर्दिशंती गतिं
कामाक्षि स्फुटमंतरा स्फुरतु नस्त्वन्मंदहासप्रभा ॥10॥

वक्त्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते
कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम् ।
निर्निद्रामलपुंडरीककुहनापांडित्यमाबिभ्रती
कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत् ॥11॥

नित्यं बाधितबंधुजीवमधरं मैत्रीजुषं पल्लवैः
शुद्धस्य द्विजमंडलस्य च तिरस्कर्तारमप्याश्रिता ।
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्ष्या हृदयं प्रसादयतु मे सा मंदहासप्रभा ॥12॥

द्रुह्यंती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती
यांती चंद्रकिशोरशेखरवपुःसौधांगणे प्रेंखणम् ।
ज्ञानांभोनिधिवीचिकां सुमनसां कूलंकषां कुर्वती
कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥13॥

काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती
हंसौधैरिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः ।
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥14॥

कंबोर्वंशपरंपरा इव कृपासंतानवल्लीभुवः
संफुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव ।
वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव
भ्राजंते तव मंदहासकिरणाः कांचीपुरीनायिके ॥15॥

वक्षोजे घनसारपत्ररचनाभंगीसपत्नायिता
कंठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुंबपल्लवपुटे प्रेंखत्प्रसूनायिता
कामाक्षि स्फुरतां मदीयहृदये त्वन्मंदहासप्रभा ॥16॥

येषां बिंदुरिवोपरि प्रचलितो नासाग्रमुक्तामणिः
येषां दीन इवाधिकंठमयते हारः करालंबनम् ।
येषां बंधुरिवोष्ठयोररुणिमा धत्ते स्वयं रंजनं
कामाक्ष्याः प्रभवंतु ते मम शिवोल्लासाय हासांकुराः ॥17॥

या जाड्यांबुनिधिं क्षिणोति भजतां वैरायते कैरवैः
नित्यं यां नियमेन या च यतते कर्तुं त्रिणेत्रोत्सवम् ।
बिंबं चांद्रमसं च वंचयति या गर्वेण सा तादृशी
कामाक्षि स्मितमंजरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ॥18॥

आरुढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशंकाकरी तत्क्षणम् ।
ओष्ठौ वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं
तां वंदे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥19॥

वक्त्रेंदोस्तव चंद्रिका स्मितततिर्वल्गु स्फुरंती सतां
स्याच्चेद्युक्तिमिदं चकोरमनसां कामाक्षि कौतूहलम् ।
एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते
बिंबोष्ठद्युमणिप्रभास्वपि च यद्बिब्बोकमालंबते ॥20॥

सादृश्यं कलशांबुधेर्वहति यत्कामाक्षि मंदस्मितं
शोभामोष्ठरुचांब विद्रुमभवामेताद्भिदां ब्रूमहे ।
एकस्मादुदितं पुरा किल पपौ शर्वः पुराणः पुमान्
एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ॥21॥

उत्तुंगस्तनकुंभशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चंचलाः स्मितरुचः कामाक्षि ते कोमलाः ।
संध्यादीधितिरंजिता इव मुहुः सांद्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥22॥

क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मंदस्मितैर्मंजुलैः ।
किं चेयं तु भिदास्ति दोहनवशादेकं तु संजायते
कामाक्षि स्वयमर्थितं प्रणमतामन्यत्तु दोदुह्यते ॥23॥

कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चंद्रातपैः
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकांचीपुरनायिके समतया संस्तूयते सज्जनैः
तत्तादृङ्मम तापशांतिविधये किं देवि मंदायते ॥24॥

मध्येगर्भितमंजुवाक्यलहरीमाध्वीझरीशीतला
मंदारस्तबकायते जननि ते मंदस्मितांशुच्छटा ।
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासंतमासायते ॥25॥

बिंबोष्ठद्युतिपुंजरंजितरुचिस्त्वन्मंदहासच्छटा ।
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकांचीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लंबते ॥26॥

बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो
कामाक्षि स्मितमंजरी किरति ते कारुण्यधारारसम् ।
आश्चर्यं शिशिरीकरोति जगतीश्चालोक्य चैनामहो
कामं खेलति नीलकंठहृदयं कौतूहलांदोलितम् ॥27॥

प्रेंखत्प्रौढकटाक्षकुंजकुहरेष्वत्यच्छगुच्छायितं
वक्त्रेंदुच्छविसिंधुवीचिनिचये फेनप्रतानायितम् ।
नैरंतर्यविजृंभितस्तनतटे नैचोलपट्टायितं
कालुष्यं कबलीकरोतु मम ते कामाक्षि मंदस्मितम् ॥28॥

पीयूषं तव मंथरस्मितमिति व्यर्थैव सापप्रथा
कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मंदारस्य कथालवं न सहते मथ्नाति मंदाकिनी-
मिंदुं निंदति कीर्तितेऽपि कलशीपाथोधिमीर्ष्यायते ॥29॥

विश्वेषां नयनोत्सवं वितनुतां विद्योततां चंद्रमा
विख्यातो मदनांतकेन मुकुटीमध्ये च संमान्यताम् ।
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालंकीमवलंबते खलु दशां कल्माषहीनोऽप्यसौ ॥30॥

चेतः शीतलयंतु नः पशुपतेरानंदजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चंद्रातपोपक्रमाः ।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मंदहासांकुराः ॥31॥

कर्मौघाख्यतमःकचाकचिकरान्कामाक्षि संचिंतये
त्वन्मंदस्मितरोचिषां त्रिभुवनक्षेमंकरानंकुरान् ।
ये वक्त्रं शिशिरश्रियो विकसितं चंद्रातपांभोरुह-
द्वेषोद्धेषोणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥32॥

कुर्युर्नः कुलशैलराजतनये कूलंकषं मंगलं
कुंदस्पर्धनचुंचवस्तव शिवे मंदस्मितप्रक्रमाः ।
ये कामाक्षि समस्तसाक्षिनयनं संतोषयंतीश्वरं
कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥33॥

कम्रेण स्नपयस्व कर्मकुहनाचोरेण मारागम-
व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा ।
कामाक्षि स्मितकंदलेन कलुषस्फोटक्रियाचुंचुना
कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥34॥

त्वन्मंदस्मितकंदलस्य नियतं कामाक्षि शंकामहे
बिंबः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः ।
किंच क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका-
बिब्वोकोऽपि विडंब एव कुहना मल्लीमतल्लीरुचः ॥35॥

दुष्कर्मार्कनिसर्गकर्कशमहस्संपर्कतपतं मिल-
त्पंकं शंकरवल्लभे मम मनः कांचीपुरालंक्रिये ।
अंब त्वन्मृदुलस्मितामृतरसे मंक्त्वा विधूय व्यथा-
मानंदोदयसौधशृंगपदवीमारोढुमाकांक्षति ॥36॥

नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वरया विपत्प्रशमेन कारुण्यधाराः किरन् ।
आगच्छंतमनुग्रहं प्रकटयन्नानंदबीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥37॥

कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदर्पप्रसूः
मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् ।
यं द्रष्टुं विहिते करग्रह उमे शंभुस्त्रपामीलितं
स्वैरं कारयति स्म तांडवविनोदानंदिना तंडुना ॥38॥

क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः
कर्मग्रंथिनियंत्रितैरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रुष्टुमशक्यमेव मनसा मूढसय मे मौक्तिकं
मार्गं दर्शयतु प्रदीप इव ते मंदस्मितश्रीरियम् ॥39॥

ज्योत्स्नाकांतिभिरेव निर्मलतरं नैशाकरं मंडलं
हंसैरेव शरद्विलाससमये व्याकोचमंभोरुहम् ।
स्वच्छैरेव विकस्वरैरुडुगुणैः कामाक्षि बिंबं दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥40॥

मानग्रंथिविधुंतुदेन रभसादास्वाद्यमाने नव-
प्रेमाडंबरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् ।
आलोक्य स्मितचंद्रिकां पुनरिमामुन्मीलनं जग्मुषीं
चेतः शीलयते चकोरचरितं चंद्रार्धचूडामणेः ॥41॥

कामाक्षि स्मितमंजरीं तव भजे यस्यास्त्विषामंकुरा-
नापीनस्तनपानलालसतया निश्शंकमंकेशयः ।
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुंडया
सूनुसुते बिसशंकयाशु कुहनादंतावलग्रामणीः ॥42॥

गाढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण-
प्रालंबे कुचकुंभयोर्विगलिते दक्षद्विषो वक्षसि ।
या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा मे खेलतु कामकोटि हृदये सांद्रस्मितांशुच्छटा ॥43॥

मंदारे तव मंथरस्मितरुचां मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतो रागोदयो लक्ष्यते ।
चांद्रीषु द्युतिमंजरीषु च महांद्वेषांकुरो दृश्यते
शुद्धानां कथमीदृशी गिरिसुतेऽतिशुद्धा दशा कथ्यताम् ॥44॥

पीयूषं खलु पीयते सुरजनैर्दुग्धांबुधिर्मथ्यते
माहेशैश्च जटाकलापनिगडैर्मंदाकिनी नह्यते ।
शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी
कामाक्षि स्मितमंजरी तव वचोवैदग्ध्यमुल्लंघते ॥45॥

आशंके तव मंदहासलहरीमन्यादृशीं चंद्रिका-
मेकाम्रेशकुटुंबिनि प्रतिपदं यस्याः प्रभासंगमे ।
वक्षोजांबुरुहे न ते रचयतः कांचिद्दशां कौङ्मली-
मास्यांभोरुहमंब किंच शनकैरालंबते फुल्लताम् ॥46॥

आस्तीर्णाधरकांतिपल्लवचये पातं मुहुर्जग्मुषी
मारद्रोहिणि कंदलत्स्मरशरज्वालावलीर्व्यंजती ।
निंदंती घनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥47॥

सूर्यालोकविधौ विकासमधिकं यांती हरंती तम-
स्संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी ।
निर्यांती वदनारविंदकुहरान्निर्धूतजाड्या नृणां
श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चंद्रिका ॥48॥

कुंठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं
श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमंदहासांकुराः ।
ये तन्वंति निरंतरं तरुणिमस्तंबेरमग्रामणी-
कुंभद्वंद्वविडंबिनि स्तनतटे मुक्ताकुथाडंबरम् ॥49॥

प्रेंखंतः शरदंबुदा इव शनैः प्रेमानिलैः प्रेरिता
मज्जंतो मंदनारिकंठसुषमासिंधौ मुहुर्मंथरम् ।
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
नीलांभोधरनैपुणीं तत इतो निर्निद्रयंत्यंजसा ॥50॥

व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती
रुद्राक्षग्रहणं महेशि सततं वागूर्मिकल्लोलिता ।
उत्फुल्लं धवलारविंदमधरीकृत्य स्फुरंती सदा
श्रीकामाक्षि सरस्वती विजयते त्वन्मंदहासप्रभा ॥51॥

कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं
श्रीकांचीपुरनायिके पतिरिव श्रीमंदहासोऽपि ते ।
आलिंगत्यतिपीवरां स्तनतटीं बिंबाधरं चुंबति
प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥52॥

वैशद्येन च विश्वतापहरणक्रीडापटीयस्तया
पांडित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादेन ।
कामाक्षि स्मितकंदलैस्तव तुलामारोढुमुद्योगिनी
ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥53॥

लावण्यांबुजिनीमृणालवलयैः शृंगारगंधद्विप-
ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यतेजोंकुरैः ।
आनंदामृतसिंधुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मंदहसितैर्मत्कं मनःकल्मषम् ॥54॥

उत्तुंगस्तनमंडलीपरिचलन्माणिक्यहारच्छटा-
चंचच्छोणिमपुंजमध्यसरणिं मातः परिष्कुर्वती ।
या वैदग्ध्यमुपैति शंकरजटाकांतारवाटीपत-
त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मंजुला ॥55॥

सन्नामैकजुषा जनेन सुलभं संसूचयंती शनै-
रुत्तुंगस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् ।
प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥56॥

धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो
लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः ।
जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥57॥

यन्नाकंपत कालकूटकबलीकारे चुचुंबे न यद्-
ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् ।
चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते
तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् ॥58॥

संभिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः
संमिश्रेव शशांकदीप्तिलहरी नीलैर्महानीरदैः ।
कामाक्षि स्फुरिता तव स्मितरुचिः कालांजनस्पर्धिना
कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते ॥59॥

जानीमो जगदीश्वरप्रणयिनि त्वन्मंदहासप्रभां
श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा ।
आस्येंदोरवलोकेन पशुपतेरभ्येति संफुल्लतां
तंद्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥60॥

यांती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः
भांती बालगभस्तिमालिकिरणैर्मेघावली शारदी ।
बिंबोष्ठद्युतिपुंजचुंबनकलाशोणायमानेन ते
कामाक्षि स्मितरोचिषा समदशामारोढुमाकांक्षते ॥61॥

श्रीकामाक्षि मुखेंदुभूषणमिदं मंदस्मितं तावकं
नेत्रानंदकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् ।
शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं
श्वेतं किंच तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥62॥

त्वन्मंदस्मितमंजरीं प्रसृमरां कामाक्षि चंद्रातपं
संतः संततमामनंत्यमलता तल्लक्षणं लक्ष्यते ।
अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यंतरं
ध्वांतं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे ॥63॥

नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः
मंदं चंद्रकिशोरशेखरमणेः कामाक्षि रागेण ते ।
बंधूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं
बिंबोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते ॥64॥

मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी
भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती ।
उद्भूतस्य जलांतरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमंजरी तव कथं कंबोस्तुलामश्नुते ॥65॥

श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं
पश्यंतोऽपि निरंतरं सुविमलंमन्या जगन्मंडले ।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
मंदाक्षं विरहय्य मंगलतरं मंदारचंद्रादयः ॥66॥

क्षीराब्धेरपि शैलराजतनये त्वन्मंदहासस्य च
श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे ।
एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥67॥

श्रीकांचीपुररत्नदीपकलिके तान्येव मेनात्मजे
चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे ।
कंपातीरकुटुंबचंक्रमकलाचुंचूनि चंचूपुटैः
नित्यं यानि तव स्मितेंदुमहसामास्वादमातन्वते ॥68॥

शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन्
नैर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् ।
लीलालापपुरस्सरोऽपि सततं वाचंयमान्प्रीणयन्
कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥69॥

श्रोणीचंचलमेखलामुखरितं लीलागतं मंथरं
भ्रूवल्लीचलनं कटाक्षवलनं मंदाक्षवीक्षाचणम् ।
यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयंत्यंजसा
श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे ॥70॥

श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्प्ररोहे तव
स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि ।
चंद्रोऽयं युवराजतां कलयते चेटीधुरं चंद्रिका
शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालंबते ॥71॥

ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशांतिं विना
त्वन्मंदस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना ।
संतापो विनिवार्यते नववयःप्राचुर्यमंकूर्यते
सौंदर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥72॥

वैमल्यं कुमुदश्रियां हिमरुचः कांत्यैव संधुक्ष्यते
ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संपद्यते ।
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥73॥

प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मंदहासश्रियः
श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् ।
यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका-
गर्भे मौक्तिकमंडली च सरसीमध्ये मृणाली च सा ॥74॥

हेरंबे च गुहे हर्षभरितं वात्सल्यमंकूरयत्
मारद्रोहिणि पूरुषे सहभुवं प्रेमांकुरं व्यंजयत् ।
आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत्
कामाक्षि स्मितमंजसा तव कथंकारं मया कथ्यते ॥75॥

संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वंद्विजैः संगमं
वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन् ।
अश्रांतं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं
श्रीकामाक्षि तव स्मितामृतरसस्यंदो मयि स्पंदताम् ॥76॥

श्रीकामाक्षि महेश्वरे निरुपमप्रेमांकुरप्रक्रममं
नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् ।
तत्तादृक्तव मंदहासमहिमा मातः कथं मानितां
तन्मूर्ध्ना सुरनिम्नगां च कलिकामिंदोश्च तां निंदति ॥77॥

ये माधुर्यविहारमंटपभुवो ये शैत्यमुद्राकरा
ये वैशद्यदशाविशेषसुभगास्ते मंदहासांकुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुंफनडंबरे च हृदये कीर्तिप्ररोहे च मे ॥78॥

कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षांतके वीक्षणे
मंदाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षांकुराः ।
दाक्ष्यं पक्ष्मलयंतु माक्षिकगुडद्राक्षाभवं वाक्षु मे
सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥79॥

जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते
गांगानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् ।
एनःपंकपरंपरामलिनितामेकाम्रनाथप्रिये
प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयंतु क्षणात् ॥80॥

अश्रांतं परतंत्रितः पशुपतिस्त्वन्मंदहासांकुरैः
श्रीकामाक्षि तदीयवर्णसमतासंगेन शंकामहे ।
इंदुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः
वैकुंठैरवकुंठनं च कुरुते धूलीचयैर्भास्मनैः ॥81॥

श्रीकांचीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मंदस्मितं तावकम् ।
मंदं कंदलति प्रियस्य वदनालोके समाभाषणे
श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति ॥82॥

किं त्रैस्रोतसमंबिके परिणतं स्रोतश्चतुर्थं नवं
पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः ।
किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः
श्रीकांचीपुरनायकप्रियतमे मंदस्मितं तावकम् ॥83॥

भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती
नीवी विभ्रमसंततेः पशुपतेः सौधी दृशां पारणा ।
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता
श्रीकामाक्षि गिरामभूमिमयते हासप्रभामंजरी ॥84॥

सूतिः श्वेतिमकंदलस्य वसतिः शृंगारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः ।
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मंगलकरी हासप्रभाचातुरी ॥85॥

जंतूनां जनिदुःखमृत्युलहरीसंतापनं कृंततः
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः ।
श्रीकामाक्षि विसृत्वरा इव करा हासांकुरास्ते हठा-
दालोकेन निहन्युरंधतमसस्तोमस्य मे संततिम् ॥86॥

उत्तुंगस्तनमंडलस्य विलसल्लावण्यलीलानटी-
रंगस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी ।
श्रीकामाक्षि तव स्मितद्युतिततिर्बिंबोष्ठकांत्यंकुरैः
चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् ॥87॥

स्वाभाव्यात्तव वक्त्रमेव ललितं संतोषसंपादनं
शंभोः किं पुनरंचितस्मितरुचः पांडित्यपात्रीकृतम् ।
अंभोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते ॥88॥

पुंभिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां
लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभंतेतराम् ।
सूक्तिं पक्ष्मलयंति निर्मलतमां यत्तावकाः सेवकाः
तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥89॥

आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तंभय-
न्निंदुं किंच विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् ।
हिंसत्संसृतिडंबरं तव शिवे हासाह्वयो मांत्रिकः
श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् ॥90॥

क्षेपीयः क्षपयंतु कल्मषभयान्यस्माकमल्पस्मित-
ज्योतिर्मंडलचंक्रमास्तव शिवे कामाक्षि रोचिष्णवः ।
पीडाकर्मठकर्मघर्मसमयव्यापारतापानल-
श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥91॥

श्रीकामाक्षि तव स्मितैंदवमहःपूरे परिंफूर्जति
प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् ।
दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते
सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् ॥92॥

मंदारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कतया विशंक्य बहुशो वैशद्यमुद्रागुणः ।
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥93॥

इंधाने भववीतिहोत्रनिवहे कर्मौघचंडानिल-
प्रौढिम्ना बहुलीकृते निपतितं संतापचिंताकुलम् ।
मातर्मां परिषिंच किंचिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ॥94॥

भाषाया रसनाग्रखेलनजुषः शृंगारमुद्रासखी-
लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे ।
श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी
गाढानंदतरंगिता विजयते हासप्रभाचातुरी ॥95॥

संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जंती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरंतर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं
प्रेमेंदुः प्रतिबिंबितो वितनुते कौतूहलं धूर्जटेः ॥96॥

चेतःक्षीरपयोधिमंथरचलद्रागाख्यमंथाचल-
क्षोभव्यापृतिसंभवां जननि ते मंदस्मितश्रीसुधाम् ।
स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शांकरी
श्रीकामाक्षि निरंतरं परिणमत्यानंदवीचीमयी ॥97॥

आलोके तव पंचसायकरिपोरुद्दामकौतूहल-
प्रेंखन्मारुतघट्टनप्रचलितादानंददुग्धांबुधेः ।
काचिद्वीचिरुदंचति प्रतिनवा संवित्प्ररोहात्मिका
तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥98॥

सूक्तिः शीलयते किमद्रितनये मंदस्मितात्ते मुहुः
माधुर्यागमसंप्रदायमथवा सूक्तेर्नु मंदस्मितम् ।
इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमिं
श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥99॥

क्रीडालोलकृपासरोरुहमुखीसौधांगणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे ।
निर्वाणांकुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्कणेभ्यो नमः ॥100॥

आर्यामेव विभावयन्मनसि यः पादारविंदं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम्
आरोहत्यपवर्गसौधवलभीमानंदवीचीमयीम् ॥101॥

॥ इति मंदस्मितशतकं संपूर्णम् ॥

॥ इति श्री मूकपंचशती संपूर्णा ॥

॥औं तत् सत् ॥




Browse Related Categories: