View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

महा सरस्वती स्तवम्

अश्वतर उवाच ।
जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ 1 ॥

सदसद्देवि यत्किंचिन्मोक्षवच्चार्थवत्पदम् ।
तत्सर्वं त्वय्यसंयोगं योगवद्देवि संस्थितम् ॥ 2 ॥

त्वमक्षरं परं देवि यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं देवि संस्थितं परमाणुवत् ॥ 3 ॥

अक्षरं परमं ब्रह्म विश्वंचैतत्क्षरात्मकम् ।
दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥ 4 ॥

तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।
ॐकाराक्षरसंस्थानं यत्तु देवि स्थिरास्थिरम् ॥ 5 ॥

तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ।
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥ 6 ॥

त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा ।
त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥ 7 ॥

त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ।
एतन्मात्रात्रयं देवि तव रूपं सरस्वति ॥ 8 ॥

विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः ।
सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥ 9 ॥

तास्त्वदुच्चारणाद्देवि क्रियंते ब्रह्मवादिभिः ।
अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥ 10 ॥

अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ।
तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥ 11 ॥

न चास्येन च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते ।
इंद्रोऽपि वसवो ब्रह्मा चंद्रार्कौ ज्योतिरेव च ॥ 12 ॥

विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् ।
सांख्यवेदांतवादोक्तं बहुशाखास्थिरीकृतम् ॥ 13 ॥

अनादिमध्यनिधनं सदसन्न सदेव यत् ।
एकंत्वनेकं नाप्येकं भवभेदसमाश्रितम् ॥ 14 ॥

अनाख्यं षड्गुणाख्यंच वर्गाख्यं त्रिगुणाश्रयम् ।
नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ 15 ॥

सुखासुखं महासौख्यरूपं त्वयि विभाव्यते ।
एवं देवि त्वया व्याप्तं सकलं निष्कलंच यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ 16 ॥

येऽर्था नित्या ये विनश्यंति चान्ये
ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः ।
ये वा भूमौ येऽंतरीक्षेऽन्यतो वा
तेषां तेषां त्वत्त एवोपलब्धिः ॥ 17 ॥

यच्चामूर्तं यच्च मूर्तं समस्तं
यद्वा भूतेष्वेकमेकंच किंचित् ।
यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा
त्वत्संबंधं त्वत्स्वरैर्व्यंजनैश्च ॥ 18 ॥

इति श्रीमार्कंडेयपुराणे त्रयोविंशोऽध्याये अश्वतर प्रोक्त महासरस्वती स्तवम् ।




Browse Related Categories: