View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Lalitha Trishati Stotram

asya śrīlalitā triśatīstōtra mahāmantrasya, bhagavān hayagrīva ṛṣiḥ, anuṣṭup Chandaḥ, śrīlalitāmahātripurasundarī dēvatā, aiṃ bījaṃ, sauḥ śaktiḥ, klīṃ kīlakaṃ, mama chaturvidhapuruṣārthaphalasiddhyarthē japē viniyōgaḥ ।
aimityādibhiraṅganyāsakaranyāsāḥ kāryāḥ ।

dhyānam ।
atimadhurachāpahastā-
-maparimitāmōdabāṇasaubhāgyām ।
aruṇāmatiśayakaruṇā-
-mabhinavakulasundarīṃ vandē ।

śrī hayagrīva uvācha ।
kakārarūpā kalyāṇī kalyāṇaguṇaśālinī ।
kalyāṇaśailanilayā kamanīyā kalāvatī ॥ 1 ॥

kamalākṣī kalmaṣaghnī karuṇāmṛtasāgarā ।
kadambakānanāvāsā kadambakusumapriyā ॥ 2 ॥

kandarpavidyā kandarpajanakāpāṅgavīkṣaṇā ।
karpūravīṭisaurabhyakallōlitakakuptaṭā ॥ 3 ॥

kalidōṣaharā kañjalōchanā kamravigrahā ।
karmādisākṣiṇī kārayitrī karmaphalapradā ॥ 4 ॥

ēkārarūpā chaikākṣaryēkānēkākṣarākṛtiḥ ।
ētattadityanirdēśyā chaikānandachidākṛtiḥ ॥ 5 ॥

ēvamityāgamābōdhyā chaikabhaktimadarchitā ।
ēkāgrachittanirdhyātā chaiṣaṇārahitādṛtā ॥ 6 ॥

ēlāsugandhichikurā chainaḥkūṭavināśinī ।
ēkabhōgā chaikarasā chaikaiśvaryapradāyinī ॥ 7 ॥

ēkātapatrasāmrājyapradā chaikāntapūjitā ।
ēdhamānaprabhā chaijadanēkajagadīśvarī ॥ 8 ॥

ēkavīrādisaṃsēvyā chaikaprābhavaśālinī ।
īkārarūpā chēśitrī chēpsitārthapradāyinī ॥ 9 ॥

īdṛgityavinirdēśyā chēśvaratvavidhāyinī ।
īśānādibrahmamayī chēśitvādyaṣṭasiddhidā ॥ 10 ॥

īkṣitrīkṣaṇasṛṣṭāṇḍakōṭirīśvaravallabhā ।
īḍitā chēśvarārdhāṅgaśarīrēśādhidēvatā ॥ 11 ॥

īśvaraprēraṇakarī chēśatāṇḍavasākṣiṇī ।
īśvarōtsaṅganilayā chētibādhāvināśinī ॥ 12 ॥

īhāvirahitā chēśaśaktirīṣatsmitānanā ।
lakārarūpā lalitā lakṣmīvāṇīniṣēvitā ॥ 13 ॥

lākinī lalanārūpā lasaddāḍimapāṭalā ।
lalantikālasatphālā lalāṭanayanārchitā ॥ 14 ॥

lakṣaṇōjjvaladivyāṅgī lakṣakōṭyaṇḍanāyikā ।
lakṣyārthā lakṣaṇāgamyā labdhakāmā latātanuḥ ॥ 15 ॥

lalāmarājadalikā lambimuktālatāñchitā ।
lambōdaraprasūrlabhyā lajjāḍhyā layavarjitā ॥ 16 ॥

hrīṃ‍kārarūpā hrīṃ‍kāranilayā hrīṃ‍padapriyā ।
hrīṃ‍kārabījā hrīṃ‍kāramantrā hrīṃ‍kāralakṣaṇā ॥ 17 ॥

hrīṃ‍kārajapasuprītā hrīṃ‍matī hrīṃ‍vibhūṣaṇā ।
hrīṃ‍śīlā hrīṃ‍padārādhyā hrīṃ‍garbhā hrīṃ‍padābhidhā ॥ 18 ॥

hrīṃ‍kāravāchyā hrīṃ‍kārapūjyā hrīṃ‍kārapīṭhikā ।
hrīṃ‍kāravēdyā hrīṃ‍kārachintyā hrīṃ hrīṃ‍śarīriṇī ॥ 19 ॥

hakārarūpā haladhṛkpūjitā hariṇēkṣaṇā ।
harapriyā harārādhyā haribrahmēndravanditā ॥ 20 ॥

hayārūḍhāsēvitāṅghrirhayamēdhasamarchitā ।
haryakṣavāhanā haṃsavāhanā hatadānavā ॥ 21 ॥

hatyādipāpaśamanī haridaśvādisēvitā ।
hastikumbhōttuṅgakuchā hastikṛttipriyāṅganā ॥ 22 ॥

haridrākuṅkumādigdhā haryaśvādyamarārchitā ।
harikēśasakhī hādividyā hālāmadālasā ॥ 23 ॥

sakārarūpā sarvajñā sarvēśī sarvamaṅgalā ।
sarvakartrī sarvabhartrī sarvahantrī sanātanā ॥ 24 ॥

sarvānavadyā sarvāṅgasundarī sarvasākṣiṇī ।
sarvātmikā sarvasaukhyadātrī sarvavimōhinī ॥ 25 ॥

sarvādhārā sarvagatā sarvāvaguṇavarjitā ।
sarvāruṇā sarvamātā sarvabhūṣaṇabhūṣitā ॥ 26 ॥

kakārārthā kālahantrī kāmēśī kāmitārthadā ।
kāmasañjīvanī kalyā kaṭhinastanamaṇḍalā ॥ 27 ॥

karabhōrūḥ kalānāthamukhī kachajitāmbudā ।
kaṭākṣasyandikaruṇā kapāliprāṇanāyikā ॥ 28 ॥

kāruṇyavigrahā kāntā kāntidhūtajapāvaliḥ ।
kalālāpā kambukaṇṭhī karanirjitapallavā ॥ 29 ॥

kalpavallīsamabhujā kastūrītilakāñchitā ।
hakārārthā haṃsagatirhāṭakābharaṇōjjvalā ॥ 30 ॥

hārahārikuchābhōgā hākinī halyavarjitā ।
haritpatisamārādhyā haṭhātkārahatāsurā ॥ 31 ॥

harṣapradā havirbhōktrī hārdasantamasāpahā ।
hallīsalāsyasantuṣṭā haṃsamantrārtharūpiṇī ॥ 32 ॥

hānōpādānanirmuktā harṣiṇī harisōdarī ।
hāhāhūhūmukhastutyā hānivṛddhivivarjitā ॥ 33 ॥

hayyaṅgavīnahṛdayā harigōpāruṇāṃśukā ।
lakārākhyā latāpūjyā layasthityudbhavēśvarī ॥ 34 ॥

lāsyadarśanasantuṣṭā lābhālābhavivarjitā ।
laṅghyētarājñā lāvaṇyaśālinī laghusiddhidā ॥ 35 ॥

lākṣārasasavarṇābhā lakṣmaṇāgrajapūjitā ।
labhyētarā labdhabhaktisulabhā lāṅgalāyudhā ॥ 36 ॥

lagnachāmarahastaśrīśāradāparivījitā ।
lajjāpadasamārādhyā lampaṭā lakulēśvarī ॥ 37 ॥

labdhamānā labdharasā labdhasampatsamunnatiḥ ।
hrīṃ‍kāriṇī hrīṃ‍kārādyā hrīṃ‍madhyā hrīṃ‍śikhāmaṇiḥ ॥ 38 ॥

hrīṃ‍kārakuṇḍāgniśikhā hrīṃ‍kāraśaśichandrikā ।
hrīṃ‍kārabhāskararuchirhrīṃ‍kārāmbhōdachañchalā ॥ 39 ॥

hrīṃ‍kārakandāṅkurikā hrīṃ‍kāraikaparāyaṇā ।
hrīṃ‍kāradīrghikāhaṃsī hrīṃ‍kārōdyānakēkinī ॥ 40 ॥

hrīṃ‍kārāraṇyahariṇī hrīṃ‍kārāvālavallarī ।
hrīṃ‍kārapañjaraśukī hrīṃ‍kārāṅgaṇadīpikā ॥ 41 ॥

hrīṃ‍kārakandarāsiṃhī hrīṃ‍kārāmbhōjabhṛṅgikā ।
hrīṃ‍kārasumanōmādhvī hrīṃ‍kāratarumañjarī ॥ 42 ॥

sakārākhyā samarasā sakalāgamasaṃstutā ।
sarvavēdāntatātparyabhūmiḥ sadasadāśrayā ॥ 43 ॥

sakalā sachchidānandā sādhyā sadgatidāyinī ।
sanakādimunidhyēyā sadāśivakuṭumbinī ॥ 44 ॥

sakālādhiṣṭhānarūpā satyarūpā samākṛtiḥ ।
sarvaprapañchanirmātrī samanādhikavarjitā ॥ 45 ॥

sarvōttuṅgā saṅgahīnā saguṇā sakalēṣṭadā ।
kakāriṇī kāvyalōlā kāmēśvaramanōharā ॥ 46 ॥

kāmēśvaraprāṇanāḍī kāmēśōtsaṅgavāsinī ।
kāmēśvarāliṅgitāṅgī kāmēśvarasukhapradā ॥ 47 ॥

kāmēśvarapraṇayinī kāmēśvaravilāsinī ।
kāmēśvaratapaḥsiddhiḥ kāmēśvaramanaḥpriyā ॥ 48 ॥

kāmēśvaraprāṇanāthā kāmēśvaravimōhinī ।
kāmēśvarabrahmavidyā kāmēśvaragṛhēśvarī ॥ 49 ॥

kāmēśvarāhlādakarī kāmēśvaramahēśvarī ।
kāmēśvarī kāmakōṭinilayā kāṅkṣitārthadā ॥ 50 ॥

lakāriṇī labdharūpā labdhadhīrlabdhavāñChitā ।
labdhapāpamanōdūrā labdhāhaṅkāradurgamā ॥ 51 ॥

labdhaśaktirlabdhadēhā labdhaiśvaryasamunnatiḥ ।
labdhavṛddhirlabdhalīlā labdhayauvanaśālinī ॥ 52 ॥

labdhātiśayasarvāṅgasaundaryā labdhavibhramā ।
labdharāgā labdhapatirlabdhanānāgamasthitiḥ ॥ 53 ॥

labdhabhōgā labdhasukhā labdhaharṣābhipūritā ।
hrīṃ‍kāramūrtirhrīṃ‍kārasaudhaśṛṅgakapōtikā ॥ 54 ॥

hrīṃ‍kāradugdhābdhisudhā hrīṃ‍kārakamalēndirā ।
hrīṃ‍kāramaṇidīpārchirhrīṃ‍kārataruśārikā ॥ 55 ॥

hrīṃ‍kārapēṭakamaṇirhrīṃ‍kārādarśabimbitā ।
hrīṃ‍kārakōśāsilatā hrīṃ‍kārāsthānanartakī ॥ 56 ॥

hrīṃ‍kāraśuktikāmuktāmaṇirhrīṃ‍kārabōdhitā ।
hrīṃ‍kāramayasauvarṇastambhavidrumaputrikā ॥ 57 ॥

hrīṃ‍kāravēdōpaniṣad hrīṃ‍kārādhvaradakṣiṇā ।
hrīṃ‍kāranandanārāmanavakalpakavallarī ॥ 58 ॥

hrīṃ‍kārahimavadgaṅgā hrīṃ‍kārārṇavakaustubhā ।
hrīṃ‍kāramantrasarvasvā hrīṃ‍kāraparasaukhyadā ॥ 59 ॥

uttarapīṭhikā (phalaśṛtiḥ)
hayagrīva uvācha ।
ityēvaṃ tē mayākhyātaṃ dēvyā nāmaśatatrayam ।
rahasyātirahasyatvādgōpanīyaṃ tvayā munē ॥ 1 ॥

śivavarṇāni nāmāni śrīdēvyā kathitāni hi ।
śaktyakṣarāṇi nāmāni kāmēśakathitāni cha ॥ 2 ॥

ubhayākṣaranāmāni hyubhābhyāṃ kathitāni vai ।
tadanyairgrathitaṃ stōtramētasya sadṛśaṃ kimu ॥ 3 ॥

nānēna sadṛśaṃ stōtraṃ śrīdēvīprītidāyakam ।
lōkatrayē'pi kalyāṇaṃ sambhavēnnātra saṃśayaḥ ॥ 4 ॥

sūta uvācha ।
iti hayamukhagītaṃ stōtrarājaṃ niśamya
pragalitakaluṣō'bhūchchittaparyāptimētya ।
nijagurumatha natvā kumbhajanmā taduktaṃ
punaradhikarahasyaṃ jñātumēvaṃ jagāda ॥ 5 ॥

agastya uvācha ।
aśvānana mahābhāga rahasyamapi mē vada ।
śivavarṇāni kānyatra śaktivarṇāni kāni hi ॥ 6 ॥

ubhayōrapi varṇāni kāni vā vada dēśika ।
iti pṛṣṭaḥ kumbhajēna hayagrīvō'vadatpunaḥ ॥ 7 ॥

hayagrīva uvācha ।
tava gōpyaṃ kimastīha sākṣādambānuśāsanāt ।
idaṃ tvatirahasyaṃ tē vakṣyāmi śṛṇu kumbhaja ॥ 8 ॥

ētadvijñānamātrēṇa śrīvidyā siddhidā bhavēt ।
katrayaṃ hadvayaṃ chaiva śaivō bhāgaḥ prakīrtitaḥ ॥ 9 ॥

śaktyakṣarāṇi śēṣāṇi hrīṅkāra ubhayātmakaḥ ।
ēvaṃ vibhāgamajñātvā yē vidyājapaśālinaḥ ॥ 10 ॥

na tēṣāṃ siddhidā vidyā kalpakōṭiśatairapi ।
chaturbhiḥ śivachakraiścha śaktichakraiścha pañchabhiḥ ॥ 11 ॥

navachakraiścha saṃsiddhaṃ śrīchakraṃ śivayōrvapuḥ ।
trikōṇamaṣṭakōṇaṃ cha daśakōṇadvayaṃ tathā ॥ 12 ॥

chaturdaśāraṃ chaitāni śaktichakrāṇi pañcha cha ।
binduśchāṣṭadalaṃ padmaṃ padmaṃ ṣōḍaśapatrakam ॥ 13 ॥

chaturaśraṃ cha chatvāri śivachakrāṇyanukramāt ।
trikōṇē baindavaṃ śliṣṭaṃ aṣṭārē'ṣṭadalāmbujam ॥ 14 ॥

daśārayōḥ ṣōḍaśāraṃ bhūgṛhaṃ bhuvanāśrakē ।
śaivānāmapi śāktānāṃ chakrāṇāṃ cha parasparam ॥ 15 ॥

avinābhāvasambandhaṃ yō jānāti sa chakravit ।
trikōṇarūpiṇī śaktirbindurūpaparaḥ śivaḥ ॥ 16 ॥

avinābhāvasambandhaṃ tasmādbindutrikōṇayōḥ ।
ēvaṃ vibhāgamajñātvā śrīchakraṃ yaḥ samarchayēt ॥ 17 ॥

na tatphalamavāpnōti lalitāmbā na tuṣyati ।
yē cha jānanti lōkē'smin śrīvidyāchakravēdinaḥ ॥ 18 ॥

sāmanyavēdinaḥ sarvē viśēṣajñō'tidurlabhaḥ ।
svayaṃvidyāviśēṣajñō viśēṣajñaṃ samarchayēt ॥ 19 ॥

tasmai dēyaṃ tatō grāhyamaśaktastasya dāpayēt ।
andhaṃ tamaḥ praviśanti yē'vidyāṃ samupāsatē ॥ 20 ॥

iti śrutirapāhaitānavidyōpāsakānpunaḥ ।
vidyānyōpāsakānēva nindatyāruṇikī śrutiḥ ॥ 21 ॥

aśrutā saśrutāsaścha yajvānō yē'pyayajvanaḥ ।
svaryantō nāpēkṣantē indramagniṃ cha yē viduḥ ॥ 22 ॥

sikatā iva saṃyanti raśmibhiḥ samudīritāḥ ।
asmāllōkādamuṣmāchchētyāha chāraṇyakaśrutiḥ ॥ 23 ॥

yasya nō paśchimaṃ janma yadi vā śaṅkaraḥ svayam ।
tēnaiva labhyatē vidyā śrīmatpañchadaśākṣarī ॥ 24 ॥

iti mantrēṣu bahudhā vidyāyā mahimōchyatē ।
mōkṣaikahētuvidyā tu śrīvidyā nātra saṃśayaḥ ॥ 25 ॥

na śilpādijñānayuktē vidvachChabdhaḥ prayujyatē ।
mōkṣaikahētuvidyā sā śrīvidyaiva na saṃśayaḥ ॥ 26 ॥

tasmādvidyāvidēvātra vidvānvidvānitīryatē ।
svayaṃ vidyāvidē dadyātkhyāpayēttadguṇānsudhīḥ ॥ 27 ॥

svayaṃvidyārahasyajñō vidyāmāhātmyavēdyapi ।
vidyāvidaṃ nārchayēchchētkō vā taṃ pūjayējjanaḥ ॥ 28 ॥

prasaṅgādidamuktaṃ tē prakṛtaṃ śṛṇu kumbhaja ।
yaḥ kīrtayētsakṛdbhaktyā divyanāmaśatatrayam ॥ 29 ॥

tasya puṇyamahaṃ vakṣyē śṛṇu tvaṃ kumbhasambhava ।
rahasyanāmasāhasrapāṭhē yatphalamīritam ॥ 30 ॥

tatphalaṃ kōṭiguṇitamēkanāmajapādbhavēt ।
kāmēśvarīkāmēśābhyāṃ kṛtaṃ nāmaśatatrayam ॥ 31 ॥

nānyēna tulayēdētat stōtrēṇānyakṛtēna cha ।
śriyaḥ paramparā yasya bhāvi vā chōttarōttaram ॥ 32 ॥

tēnaiva labhyatē chaitatpaśchāchChrēyaḥ parīkṣayēt ।
asyā nāmnāṃ triśatyāstu mahimā kēna varṇyatē ॥ 33 ॥

yā svayaṃ śivayōrvaktrapadmābhyāṃ pariniḥsṛtā ।
nityaṃ ṣōḍaśasaṅkhyākānviprānādau tu bhōjayēt ॥ 34 ॥

abhyaktāṃstilatailēna snātānuṣṇēna vāriṇā ।
abhyarchya gandhapuṣpādyaiḥ kāmēśvaryādināmabhiḥ ॥ 35 ॥

sūpāpūpaiḥ śarkarādyaiḥ pāyasaiḥ phalasaṃyutaiḥ ।
vidyāvidō viśēṣēṇa bhōjayētṣōḍaśa dvijān ॥ 36 ॥

ēvaṃ nityārchanaṃ kuryādādau brāhmaṇabhōjanam ।
triśatīnāmabhiḥ paśchādbrāhmaṇānkramaśō'rchayēt ॥ 37 ॥

tailābhyaṅgādikaṃ datvā vibhavē sati bhaktitaḥ ।
śuklapratipadārabhya paurṇamāsyavadhi kramāt ॥ 38 ॥

divasē divasē viprā bhōjyā viṃśatisaṅkhyayā ।
daśabhiḥ pañchabhirvāpi tribhirēkēna vā dinaiḥ ॥ 39 ॥

triṃśatṣaṣṭiḥ śataṃ viprāḥ sambhōjyāstriśataṃ kramāt ।
ēvaṃ yaḥ kurutē bhaktyā janmamadhyē sakṛnnaraḥ ॥ 40 ॥

tasyaiva saphalaṃ janma muktistasya karē sthirā ।
rahasyanāmasāhasrabhōjanē'pyēvamēva hi ॥ 41 ॥

ādau nityabaliṃ kuryātpaśchādbrāhmaṇabhōjanam ।
rahasyanāmasāhasramahimā yō mayōditaḥ ॥ 42 ॥

sa śīkarāṇuratnaikanāmnō mahimavāridhēḥ ।
vāgdēvīrachitē nāmasāhasrē yadyadīritam ॥ 43 ॥

tatphalaṃ kōṭiguṇitaṃ nāmnō'pyēkasya kīrtanāt ।
ētadanyairjapaiḥ stōtrairarchanairyatphalaṃ bhavēt ॥ 44 ॥

tatphalaṃ kōṭiguṇitaṃ bhavēnnāmaśatatrayāt ।
vāgdēvīrachitē stōtrē tādṛśō mahimā yadi ॥ 45 ॥

sākṣātkāmēśakāmēśīkṛtē'smingṛhyatāmiti ।
sakṛtsaṅkīrtanādēva nāmnāmasmin śatatrayē ॥ 46 ॥

bhavēchchittasya paryāptirnyūnamanyānapēkṣiṇī ।
na jñātavyamitō'pyanyatra japtavyaṃ cha kumbhaja ॥ 47 ॥

yadyatsādhyatamaṃ kāryaṃ tattadarthamidaṃ japēt ।
tattatphalamavāpnōti paśchātkāryaṃ parīkṣayēt ॥ 48 ॥

yē yē prayōgāstantrēṣu taistairyatsādhyatē phalam ।
tatsarvaṃ sidhyati kṣipraṃ nāmatriśatakīrtanāt ॥ 49 ॥

āyuṣkaraṃ puṣṭikaraṃ putradaṃ vaśyakārakam ।
vidyāpradaṃ kīrtikaraṃ sukavitvapradāyakam ॥ 50 ॥

sarvasampatpradaṃ sarvabhōgadaṃ sarvasaukhyadam ।
sarvābhīṣṭapradaṃ chaiva dēvyā nāmaśatatrayam ॥ 51 ॥

ētajjapaparō bhūyānnānyadichChētkadāchana ।
ētatkīrtanasantuṣṭā śrīdēvī lalitāmbikā ॥ 52 ॥

bhaktasya yadyadiṣṭaṃ syāttattatpūrayatē dhruvam ।
tasmātkumbhōdbhava munē kīrtaya tvamidaṃ sadā ॥ 53 ॥

nāparaṃ kiñchidapi tē bōddhavyamavaśiṣyatē ।
iti tē kathitaṃ stōtraṃ lalitāprītidāyakam ॥ 54 ॥

nāvidyāvēdinē brūyānnābhaktāya kadāchana ।
na śaṭhāya na duṣṭāya nāviśvāsāya karhichit ॥ 56 ॥

yō brūyāttriśatīṃ nāmnāṃ tasyānarthō mahānbhavēt ।
ityājñā śāṅkarī prōktā tasmādgōpyamidaṃ tvayā ॥ 57 ॥

lalitāprēritēnaiva mayōktaṃ stōtramuttamam ।
rahasyanāmasāhasrādapi gōpyamidaṃ munē ॥ 58 ॥

sūta uvācha ।
ēvamuktvā hayagrīvaḥ kumbhajaṃ tāpasōttamam ।
stōtrēṇānēna lalitāṃ stutvā tripurasundarīm ।
ānandalaharīmagnamānasaḥ samavartata ॥ 59 ॥

iti brahmāṇḍapurāṇē uttarakhaṇḍē hayagrīvāgastyasaṃvādē lalitōpākhyānē stōtrakhaṇḍē śrīlalitātriśatīstōtraratnam ।




Browse Related Categories: