View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Navagraha Mangala Slokas (Navagraha Mangalashtakam)

bhāsvān kāśyapagōtrajō'ruṇaruchiryaḥ siṃhapō'rkaḥ sami-
-tṣaṭtristhō'daśaśōbhanō guruśaśī bhaumāḥ sumitrāḥ sadā ।
śukrō mandaripuḥ kaḻiṅgajanapaśchāgnīśvarau dēvatē
madhyēvartulapūrvadigdinakaraḥ kuryātsadā maṅgaḻam ॥ 1 ॥

chandraḥ karkaṭakaprabhuḥ sitanibhaśchātrēyagōtrōdbhava-
-śchātrēyaśchaturaśravāruṇamukhaśchāpē umādhīśvaraḥ ।
ṣaṭsaptāgni daśaikaśōbhanaphalō nōrirbudhārkaupriyau
svāmī yāmunajaścha parṇasamidhaḥ kuryātsadā maṅgaḻam ॥ 2 ॥

bhaumō dakṣiṇadiktrikōṇayamadigvindhyēśvaraḥ khādiraḥ
svāmī vṛśchikamēṣayōstu suguruśchārkaḥ śaśī sauhṛdaḥ ।
jñō'riḥ ṣaṭtriphalapradaścha vasudhāskandau kramāddēvatē
bhāradvājakulōdvahō'ruṇaruchiḥ kuryātsadā maṅgaḻam ॥ 3 ॥

saumyaḥ pīta udaṅmukhaḥ samidapāmārgō'trigōtrōdbhavō
bāṇēśānadiśaḥ suhṛdravisutaḥ śāntaḥ sutaḥ śītagōḥ ।
kanyāyugmapatirdaśāṣṭachaturaḥ ṣaṇṇētragaḥ śōbhanō
viṣṇurdēvyadhidēvatē magadhapaḥ kuryātsadā maṅgaḻam ॥ 4 ॥

jīvaśchāṅgiragōtrajōttaramukhō dīrghōttarāśāsthitaḥ
pītō'śvatthasamichcha sindhujanitaśchāpō'tha mīnādhipaḥ ।
sūryēndukṣitijāḥ priyā budhasitau śatrū samāśchāparē
saptadvē navapañchamē śubhakaraḥ kuryātsadā maṅgaḻam ॥ 5 ॥

śukrō bhārgavagōtrajaḥ sitaruchiḥ pūrvāmukhaḥ pūrvadik
pāñchālastha vṛṣastulādhipamahārāṣṭrādhipaudumbaraḥ ।
indrāṇīmaghavā budhaścha ravijō mitrōrka chandrāvarī
ṣaṣṭhatrirdaśavarjitē bhṛgusutaḥ kuryātsadā maṅgaḻam ॥ 6 ॥

mandaḥ kṛṣṇanibhaḥ sapaśchimamukhaḥ saurāṣṭrapaḥ kāśyapaḥ
svāmī nakrasukumbhayōrbudhasitau mitrau kujēndū dviṣau ।
sthānaṃ paśchimadik prajāpatiyamau dēvau dhanurdhārakaḥ
ṣaṭtristhaḥ śubhakṛchChanī ravisutaḥ kuryātsadā maṅgaḻam ॥ 7 ॥

rāhuḥ siṃhaḻadēśapō'pi satamaḥ kṛṣṇāṅgaśūrpāsanō
yaḥ paiṭhīnasagōtrasambhavasamiddūrvāmukhō dakṣiṇaḥ ।
yaḥ sarpaḥ paśudaivatō'khilagataḥ sūryagrahē Chādakaḥ
ṣaṭtristhaḥ śubhakṛchcha siṃhakasutaḥ kuryātsadā maṅgaḻam ॥ 8 ॥

kēturjaiminigōtrajaḥ kuśasamidvāyavyakōṇēsthita-
-śchitrāṅkadhvajalāñChanō hi bhagavān yō dakṣiṇāśāmukhaḥ ।
brahmā chaiva tu chitraguptapatimān prītyādhidēvaḥ sadā
ṣaṭtristhaḥ śubhakṛchcha barbarapatiḥ kuryātsadā maṅgaḻam ॥ 9 ॥

iti navagraha maṅgaḻa stōtram ।




Browse Related Categories: