bhāsvān kāśyapagōtrajō'ruṇaruchiryaḥ siṃhapō'rkaḥ sami-
-tṣaṭtristhō'daśaśōbhanō guruśaśī bhaumāḥ sumitrāḥ sadā ।
śukrō mandaripuḥ kaḻiṅgajanapaśchāgnīśvarau dēvatē
madhyēvartulapūrvadigdinakaraḥ kuryātsadā maṅgaḻam ॥ 1 ॥
chandraḥ karkaṭakaprabhuḥ sitanibhaśchātrēyagōtrōdbhava-
-śchātrēyaśchaturaśravāruṇamukhaśchāpē umādhīśvaraḥ ।
ṣaṭsaptāgni daśaikaśōbhanaphalō nōrirbudhārkaupriyau
svāmī yāmunajaścha parṇasamidhaḥ kuryātsadā maṅgaḻam ॥ 2 ॥
bhaumō dakṣiṇadiktrikōṇayamadigvindhyēśvaraḥ khādiraḥ
svāmī vṛśchikamēṣayōstu suguruśchārkaḥ śaśī sauhṛdaḥ ।
jñō'riḥ ṣaṭtriphalapradaścha vasudhāskandau kramāddēvatē
bhāradvājakulōdvahō'ruṇaruchiḥ kuryātsadā maṅgaḻam ॥ 3 ॥
saumyaḥ pīta udaṅmukhaḥ samidapāmārgō'trigōtrōdbhavō
bāṇēśānadiśaḥ suhṛdravisutaḥ śāntaḥ sutaḥ śītagōḥ ।
kanyāyugmapatirdaśāṣṭachaturaḥ ṣaṇṇētragaḥ śōbhanō
viṣṇurdēvyadhidēvatē magadhapaḥ kuryātsadā maṅgaḻam ॥ 4 ॥
jīvaśchāṅgiragōtrajōttaramukhō dīrghōttarāśāsthitaḥ
pītō'śvatthasamichcha sindhujanitaśchāpō'tha mīnādhipaḥ ।
sūryēndukṣitijāḥ priyā budhasitau śatrū samāśchāparē
saptadvē navapañchamē śubhakaraḥ kuryātsadā maṅgaḻam ॥ 5 ॥
śukrō bhārgavagōtrajaḥ sitaruchiḥ pūrvāmukhaḥ pūrvadik
pāñchālastha vṛṣastulādhipamahārāṣṭrādhipaudumbaraḥ ।
indrāṇīmaghavā budhaścha ravijō mitrōrka chandrāvarī
ṣaṣṭhatrirdaśavarjitē bhṛgusutaḥ kuryātsadā maṅgaḻam ॥ 6 ॥
mandaḥ kṛṣṇanibhaḥ sapaśchimamukhaḥ saurāṣṭrapaḥ kāśyapaḥ
svāmī nakrasukumbhayōrbudhasitau mitrau kujēndū dviṣau ।
sthānaṃ paśchimadik prajāpatiyamau dēvau dhanurdhārakaḥ
ṣaṭtristhaḥ śubhakṛchChanī ravisutaḥ kuryātsadā maṅgaḻam ॥ 7 ॥
rāhuḥ siṃhaḻadēśapō'pi satamaḥ kṛṣṇāṅgaśūrpāsanō
yaḥ paiṭhīnasagōtrasambhavasamiddūrvāmukhō dakṣiṇaḥ ।
yaḥ sarpaḥ paśudaivatō'khilagataḥ sūryagrahē Chādakaḥ
ṣaṭtristhaḥ śubhakṛchcha siṃhakasutaḥ kuryātsadā maṅgaḻam ॥ 8 ॥
kēturjaiminigōtrajaḥ kuśasamidvāyavyakōṇēsthita-
-śchitrāṅkadhvajalāñChanō hi bhagavān yō dakṣiṇāśāmukhaḥ ।
brahmā chaiva tu chitraguptapatimān prītyādhidēvaḥ sadā
ṣaṭtristhaḥ śubhakṛchcha barbarapatiḥ kuryātsadā maṅgaḻam ॥ 9 ॥
iti navagraha maṅgaḻa stōtram ।