grahāṇāmādirādityō lōkarakṣaṇakārakaḥ ।
viṣamasthānasambhūtāṃ pīḍāṃ haratu mē raviḥ ॥ 1 ॥
rōhiṇīśaḥ sudhāmūrtiḥ sudhāgātraḥ sudhāśanaḥ ।
viṣamasthānasambhūtāṃ pīḍāṃ haratu mē vidhuḥ ॥ 2 ॥
bhūmiputrō mahātējā jagatāṃ bhayakṛt sadā ।
vṛṣṭikṛdvṛṣṭihartā cha pīḍāṃ haratu mē kujaḥ ॥ 3 ॥
utpātarūpō jagatāṃ chandraputrō mahādyutiḥ ।
sūryapriyakarō vidvān pīḍāṃ haratu mē budhaḥ ॥ 4 ॥
dēvamantrī viśālākṣaḥ sadā lōkahitē rataḥ ।
anēkaśiṣyasampūrṇaḥ pīḍāṃ haratu mē guruḥ ॥ 5 ॥
daityamantrī gurustēṣāṃ prāṇadaścha mahāmatiḥ ।
prabhustārāgrahāṇāṃ cha pīḍāṃ haratu mē bhṛguḥ ॥ 6 ॥
sūryaputrō dīrghadēhō viśālākṣaḥ śivapriyaḥ ।
mandachāraḥ prasannātmā pīḍāṃ haratu mē śaniḥ ॥ 7 ॥
mahāśirā mahāvaktrō dīrghadaṃṣṭrō mahābalaḥ ।
atanuśchōrdhvakēśaścha pīḍāṃ haratu mē śikhī ॥ 8 ॥
anēkarūpavarṇaiścha śataśō'tha sahasraśaḥ ।
utpātarūpō jagatāṃ pīḍāṃ haratu mē tamaḥ ॥ 9 ॥