View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Nava Graha Peedahara Stotram

grahāṇāmādirādityō lōkarakṣaṇakārakaḥ ।
viṣamasthānasambhūtāṃ pīḍāṃ haratu mē raviḥ ॥ 1 ॥

rōhiṇīśaḥ sudhāmūrtiḥ sudhāgātraḥ sudhāśanaḥ ।
viṣamasthānasambhūtāṃ pīḍāṃ haratu mē vidhuḥ ॥ 2 ॥

bhūmiputrō mahātējā jagatāṃ bhayakṛt sadā ।
vṛṣṭikṛdvṛṣṭihartā cha pīḍāṃ haratu mē kujaḥ ॥ 3 ॥

utpātarūpō jagatāṃ chandraputrō mahādyutiḥ ।
sūryapriyakarō vidvān pīḍāṃ haratu mē budhaḥ ॥ 4 ॥

dēvamantrī viśālākṣaḥ sadā lōkahitē rataḥ ।
anēkaśiṣyasampūrṇaḥ pīḍāṃ haratu mē guruḥ ॥ 5 ॥

daityamantrī gurustēṣāṃ prāṇadaścha mahāmatiḥ ।
prabhustārāgrahāṇāṃ cha pīḍāṃ haratu mē bhṛguḥ ॥ 6 ॥

sūryaputrō dīrghadēhō viśālākṣaḥ śivapriyaḥ ।
mandachāraḥ prasannātmā pīḍāṃ haratu mē śaniḥ ॥ 7 ॥

mahāśirā mahāvaktrō dīrghadaṃṣṭrō mahābalaḥ ।
atanuśchōrdhvakēśaścha pīḍāṃ haratu mē śikhī ॥ 8 ॥

anēkarūpavarṇaiścha śataśō'tha sahasraśaḥ ।
utpātarūpō jagatāṃ pīḍāṃ haratu mē tamaḥ ॥ 9 ॥




Browse Related Categories: