View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Yama Ashtakam

sāvitryuvācha ।
tapasā dharmamārādhya puṣkarē bhāskaraḥ purā ।
dharmaṃ sūryaḥsutaṃ prāpa dharmarājaṃ namāmyaham ॥ 1 ॥

samatā sarvabhūtēṣu yasya sarvasya sākṣiṇaḥ ।
atō yannāma śamanamiti taṃ praṇamāmyaham ॥ 2 ॥

yēnāntaścha kṛtō viśvē sarvēṣāṃ jīvināṃ param ।
kāmānurūpaṃ kālēna taṃ kṛtāntaṃ namāmyaham ॥ 3 ॥

bibharti daṇḍaṃ daṇḍāya pāpināṃ śuddhihētavē ।
namāmi taṃ daṇḍadharaṃ yaḥ śāstā sarvajīvinām ॥ 4 ॥

viśvaṃ cha kalayatyēva yaḥ sarvēṣu cha santatam ।
atīva durnivāryaṃ cha taṃ kālaṃ praṇamāmyaham ॥ 5 ॥

tapasvī brahmaniṣṭhō yaḥ saṃyamī sañjitēndriyaḥ ।
jīvānāṃ karmaphaladastaṃ yamaṃ praṇamāmyaham ॥ 6 ॥

svātmārāmaścha sarvajñō mitraṃ puṇyakṛtāṃ bhavēt ।
pāpināṃ klēśadō yastaṃ puṇyamitraṃ namāmyaham ॥ 7 ॥

yajjanma brahmaṇōṃ'śēna jvalantaṃ brahmatējasā ।
yō dhyāyati paraṃ brahma tamīśaṃ praṇamāmyaham ॥ 8 ॥

ityuktvā sā cha sāvitrī praṇanāma yamaṃ munē ।
yamastāṃ śaktibhajanaṃ karmapākamuvācha ha ॥ 9 ॥

idaṃ yamaṣṭakaṃ nityaṃ prātarutthāya yaḥ paṭhēt ।
yamāttasya bhayaṃ nāsti sarvapāpātpramuchyatē ॥ 10 ॥

mahāpāpī yadi paṭhēnnityaṃ bhaktisamanvitaḥ ।
yamaḥ karōti saṃśuddhaṃ kāyavyūhēna niśchitam ॥ 11 ॥

iti śrīmaddēvībhāgavatē mahāpurāṇē navamaskandhē ēkatriṃśō'dhyāyaḥ ।




Browse Related Categories: