sāvitryuvācha ।
tapasā dharmamārādhya puṣkarē bhāskaraḥ purā ।
dharmaṃ sūryaḥsutaṃ prāpa dharmarājaṃ namāmyaham ॥ 1 ॥
samatā sarvabhūtēṣu yasya sarvasya sākṣiṇaḥ ।
atō yannāma śamanamiti taṃ praṇamāmyaham ॥ 2 ॥
yēnāntaścha kṛtō viśvē sarvēṣāṃ jīvināṃ param ।
kāmānurūpaṃ kālēna taṃ kṛtāntaṃ namāmyaham ॥ 3 ॥
bibharti daṇḍaṃ daṇḍāya pāpināṃ śuddhihētavē ।
namāmi taṃ daṇḍadharaṃ yaḥ śāstā sarvajīvinām ॥ 4 ॥
viśvaṃ cha kalayatyēva yaḥ sarvēṣu cha santatam ।
atīva durnivāryaṃ cha taṃ kālaṃ praṇamāmyaham ॥ 5 ॥
tapasvī brahmaniṣṭhō yaḥ saṃyamī sañjitēndriyaḥ ।
jīvānāṃ karmaphaladastaṃ yamaṃ praṇamāmyaham ॥ 6 ॥
svātmārāmaścha sarvajñō mitraṃ puṇyakṛtāṃ bhavēt ।
pāpināṃ klēśadō yastaṃ puṇyamitraṃ namāmyaham ॥ 7 ॥
yajjanma brahmaṇōṃ'śēna jvalantaṃ brahmatējasā ।
yō dhyāyati paraṃ brahma tamīśaṃ praṇamāmyaham ॥ 8 ॥
ityuktvā sā cha sāvitrī praṇanāma yamaṃ munē ।
yamastāṃ śaktibhajanaṃ karmapākamuvācha ha ॥ 9 ॥
idaṃ yamaṣṭakaṃ nityaṃ prātarutthāya yaḥ paṭhēt ।
yamāttasya bhayaṃ nāsti sarvapāpātpramuchyatē ॥ 10 ॥
mahāpāpī yadi paṭhēnnityaṃ bhaktisamanvitaḥ ।
yamaḥ karōti saṃśuddhaṃ kāyavyūhēna niśchitam ॥ 11 ॥
iti śrīmaddēvībhāgavatē mahāpurāṇē navamaskandhē ēkatriṃśō'dhyāyaḥ ।