View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Tricha Kalpa Surya Namaskara Krama

āchamya । prāṇānāyamya । dēśakālau saṅkīrtya । gaṇapati pūjā-ṅkṛtvā ।

saṅkalpaḥ
pūrvōkta ēva-ṅguṇaviśēṣaṇa viśiṣṭāyāṃ śubhatithau śruti smṛti purāṇōkta phalaprāptyarthaṃ śrīsavitṛsūryanārāyaṇa prītyartha-mbhaviṣyōttarapurāṇōkta tṛchakalpavidhinā ēkāvṛttyā namaskārākhya-ṅkarma kariṣyē ॥

dhyānam
dhyēya-ssadā savitṛmaṇḍalamadhyavartī
nārāyaṇa-ssarasijāsanasanniviṣṭaḥ ।
kēyūravā-nmakarakuṇḍalavān kirīṭī
hārī hiraṇmayavapurdhṛtaśaṅkhachakraḥ ॥

urasā śirasā dṛṣṭyā manasā vachasā tathā ।
padbhyā-ṅkarābhyā-ṅkarṇābhya-mpraṇāmō-'ṣṭāṅga uchyatē ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ u̠dyanna̠dya mi̍tramahaḥ hrāṃ ōm । mitrāya namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 1 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrīṃ ā̠rōha̠nnutta̍rā̠-ndiva̎ṃ hrīṃ ōm । ravayē namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 2 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ hṛ̠drō̠ga-mmama̍ sūrya hrūṃ ōm । sūryāya namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 3 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraiṃ hari̠māṇa̎-ñcha nāśaya hraiṃ ōm । bhānavē namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 4 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ śukē̎ṣu mē hari̠māṇa̎ṃ hrauṃ ōm । khagāya namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 5 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraḥ rōpa̠ṇākā̎su dadhmasi hraḥ ōm । pūṣṇē namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 6 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ athō̎ hāridra̠vēṣu̍ mē hrāṃ ōm । hiraṇyagarbhāya namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 7 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrīṃ hari̠māṇa̠-nnida̍dhmasi hrīṃ ōm । marīchayē namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 8 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ uda̍gāda̠yamā̎di̠tyaḥ hrūṃ ōm । ādityāya namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 9 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraiṃ viśvē̎na̠ saha̍sā sa̠ha hraiṃ ōm । savitrē namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 10 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrau-ndvi̠ṣanta̠-mmahya̎ṃ ra̠ndhaya̠nn̍ hrauṃ ōm । arkāya namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 11 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraḥ mō a̠ha-ndvi̍ṣa̠tē ra̍dhaṃ hraḥ ōm । bhāskarāya namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 12 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ u̠dyanna̠dya mi̍tramaha ā̠rōha̠nnutta̍rā̠-ndiva̎ṃ hrāṃ hrīṃ ōm । mitraravibhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 13 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ haiṃ hṛ̠drō̠ga-mmama̍ sūrya hari̠māṇa̎-ñcha nāśaya hrūṃ hraiṃ ōm । sūryabhānubhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 14 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ hra-śśukē̎ṣu mē hari̠māṇa̎ṃ rōpa̠ṇākā̎su dadhmasi hrauṃ hraḥ ōm । khagapūṣabhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 15 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ athō̎ hāridra̠vēṣu̍ mē hari̠māṇa̠-nni da̍dhmasi hrāṃ hrīṃ ōm । hiraṇyagarbhamarīchibhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 16 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ hraiṃ uda̍gāda̠yamā̎di̠tyō viśvē̎na̠ saha̍sā sa̠ha hrūṃ hraiṃ ōm । ādityasavitṛbhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 17 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ hraḥ dvi̠ṣanta̠-mmahya̎ṃ ra̠ndhaya̠nmō a̠ha-ndvi̍ṣa̠tē ra̍dhaṃ hrauṃ hraḥ ōm । arkabhāskarābhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 18 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ hrūṃ hraiṃ u̠dyanna̠dya mi̍tramaha ā̠rōha̠nnutta̍rā̠-ndiva̎m । hṛ̠drō̠ga-mmama̍ sūrya hari̠māṇa̎-ñcha nāśaya । hrāṃ hrīṃ hrūṃ hraiṃ ōm । mitraravisūryabhānubhyō namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 19 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ hraḥ hrāṃ hrīṃ śukē̎ṣu mē hari̠māṇa̎ṃ rōpa̠ṇākā̎su dadhmasi । athō̎ hāridra̠vēṣu̍ mē hari̠māṇa̠-nni da̍dhmasi । hrauṃ hraḥ hrāṃ hrīṃ ōm । khagapūṣahiraṇyagarbhamarīchibhyō namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 20 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ hraiṃ hrauṃ hraḥ uda̍gāda̠yamā̎di̠tyō viśvē̎na̠ saha̍sā sa̠ha । dvi̠ṣanta̠-mmahya̎ṃ ra̠ndhaya̠nmō a̠ha-ndvi̍ṣa̠tē ra̍dham । hrūṃ hraiṃ hrauṃ hraḥ ōm । ādityasavitrarkabhāskarēbhyō namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 21 ॥

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ
u̠dyanna̠dya mi̍tramaha ā̠rōha̠nnutta̍rā̠-ndiva̎m ।
hṛ̠drō̠ga-mmama̍ sūrya hari̠māṇa̎-ñcha nāśaya ।
śukē̎ṣu mē hari̠māṇa̎ṃ rōpa̠ṇākā̎su dadhmasi ।
athō̎ hāridra̠vēṣu̍ mē hari̠māṇa̠-nni da̍dhmasi ।
uda̍gāda̠yamā̎di̠tyō viśvē̎na̠ saha̍sā sa̠ha ।
dvi̠ṣanta̠-mmahya̎ṃ ra̠ndhaya̠nmō a̠ha-ndvi̍ṣa̠tē ra̍dham ।
hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ ōm । mitra ravi sūrya bhānu khaga pūṣa hiraṇyagarbha marīchyādityasavitrarka bhāskarēbhyō namaḥ ।
śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 22, 23, 24 ॥ (iti triḥ)

anēna mayā kṛta tṛchākalpanamaskārēṇa bhagavān sarvātmaka-śśrīpadminī uṣā Chāyā samēta śrīsavitṛsūryanārāyaṇa suprītō suprasannō bhavantu ॥




Browse Related Categories: