| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Tricha Kalpa Surya Namaskara Krama āchamya । prāṇānāyamya । dēśakālau saṅkīrtya । gaṇapati pūjā-ṅkṛtvā । saṅkalpaḥ dhyānam urasā śirasā dṛṣṭyā manasā vachasā tathā । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ u̠dyanna̠dya mi̍tramahaḥ hrāṃ ōm । mitrāya namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 1 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrīṃ ā̠rōha̠nnutta̍rā̠-ndiva̎ṃ hrīṃ ōm । ravayē namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ hṛ̠drō̠ga-mmama̍ sūrya hrūṃ ōm । sūryāya namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraiṃ hari̠māṇa̎-ñcha nāśaya hraiṃ ōm । bhānavē namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ śukē̎ṣu mē hari̠māṇa̎ṃ hrauṃ ōm । khagāya namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraḥ rōpa̠ṇākā̎su dadhmasi hraḥ ōm । pūṣṇē namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ athō̎ hāridra̠vēṣu̍ mē hrāṃ ōm । hiraṇyagarbhāya namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrīṃ hari̠māṇa̠-nnida̍dhmasi hrīṃ ōm । marīchayē namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ uda̍gāda̠yamā̎di̠tyaḥ hrūṃ ōm । ādityāya namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraiṃ viśvē̎na̠ saha̍sā sa̠ha hraiṃ ōm । savitrē namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrau-ndvi̠ṣanta̠-mmahya̎ṃ ra̠ndhaya̠nn̍ hrauṃ ōm । arkāya namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hraḥ mō a̠ha-ndvi̍ṣa̠tē ra̍dhaṃ hraḥ ōm । bhāskarāya namaḥ । ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ u̠dyanna̠dya mi̍tramaha ā̠rōha̠nnutta̍rā̠-ndiva̎ṃ hrāṃ hrīṃ ōm । mitraravibhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 13 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ haiṃ hṛ̠drō̠ga-mmama̍ sūrya hari̠māṇa̎-ñcha nāśaya hrūṃ hraiṃ ōm । sūryabhānubhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 14 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ hra-śśukē̎ṣu mē hari̠māṇa̎ṃ rōpa̠ṇākā̎su dadhmasi hrauṃ hraḥ ōm । khagapūṣabhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 15 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ athō̎ hāridra̠vēṣu̍ mē hari̠māṇa̠-nni da̍dhmasi hrāṃ hrīṃ ōm । hiraṇyagarbhamarīchibhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 16 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ hraiṃ uda̍gāda̠yamā̎di̠tyō viśvē̎na̠ saha̍sā sa̠ha hrūṃ hraiṃ ōm । ādityasavitṛbhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 17 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ hraḥ dvi̠ṣanta̠-mmahya̎ṃ ra̠ndhaya̠nmō a̠ha-ndvi̍ṣa̠tē ra̍dhaṃ hrauṃ hraḥ ōm । arkabhāskarābhyā-nnamaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 18 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ hrūṃ hraiṃ u̠dyanna̠dya mi̍tramaha ā̠rōha̠nnutta̍rā̠-ndiva̎m । hṛ̠drō̠ga-mmama̍ sūrya hari̠māṇa̎-ñcha nāśaya । hrāṃ hrīṃ hrūṃ hraiṃ ōm । mitraravisūryabhānubhyō namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 19 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrauṃ hraḥ hrāṃ hrīṃ śukē̎ṣu mē hari̠māṇa̎ṃ rōpa̠ṇākā̎su dadhmasi । athō̎ hāridra̠vēṣu̍ mē hari̠māṇa̠-nni da̍dhmasi । hrauṃ hraḥ hrāṃ hrīṃ ōm । khagapūṣahiraṇyagarbhamarīchibhyō namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 20 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrūṃ hraiṃ hrauṃ hraḥ uda̍gāda̠yamā̎di̠tyō viśvē̎na̠ saha̍sā sa̠ha । dvi̠ṣanta̠-mmahya̎ṃ ra̠ndhaya̠nmō a̠ha-ndvi̍ṣa̠tē ra̍dham । hrūṃ hraiṃ hrauṃ hraḥ ōm । ādityasavitrarkabhāskarēbhyō namaḥ । śrīsavitṛsūryanārāyaṇa parabrahmaṇē nama-ssāṣṭāṅga namaskārān samarpayāmi ॥ 21 ॥ ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ anēna mayā kṛta tṛchākalpanamaskārēṇa bhagavān sarvātmaka-śśrīpadminī uṣā Chāyā samēta śrīsavitṛsūryanārāyaṇa suprītō suprasannō bhavantu ॥
|