View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Surya Grahana Shanti Parihara Slokas

śānti ślōkaḥ
indrō'nalō daṇḍadharaścha rakṣaḥ
prāchētasō vāyu kubēra śarvāḥ ।
majjanma ṛkṣē mama rāśi saṃsthē
sūryōparāgaṃ śamayantu sarvē ॥

grahaṇa pīḍā parihāra ślōkāḥ
yō'sau vajradharō dēvaḥ ādityānāṃ prabhurmataḥ ।
sahasranayanaḥ śakraḥ grahapīḍāṃ vyapōhatu ॥ 1

mukhaṃ yaḥ sarvadēvānāṃ saptārchiramitadyutiḥ ।
chandrasūryōparāgōtthāṃ agniḥ pīḍāṃ vyapōhatu ॥ 2

yaḥ karmasākṣī lōkānāṃ yamō mahiṣavāhanaḥ ।
chandrasūryōparāgōtthāṃ grahapīḍāṃ vyapōhatu ॥ 3

rakṣō gaṇādhipaḥ sākṣāt pralayānalasannibhaḥ ।
ugraḥ karālō nir‍ṛtiḥ grahapīḍāṃ vyapōhatu ॥ 4

nāgapāśadharō dēvaḥ sadā makaravāhanaḥ ।
varuṇō jalalōkēśō grahapīḍāṃ vyapōhatu ॥ 5

yaḥ prāṇarūpō lōkānāṃ vāyuḥ kṛṣṇamṛgapriyaḥ ।
chandrasūryōparāgōtthāṃ grahapīḍāṃ vyapōhatu ॥ 6

yō'sau nidhipatirdēvaḥ khaḍgaśūladharō varaḥ ।
chandrasūryōparāgōtthāṃ kaluṣaṃ mē vyapōhatu ॥ 7

yō'sau śūladharō rudraḥ śaṅkarō vṛṣavāhanaḥ ।
chandrasūryōparāgōtthāṃ dōṣaṃ nāśayatu drutam ॥ 8

ōṃ śāntiḥ śāntiḥ śāntiḥ ।




Browse Related Categories: