śānti ślōkaḥ
indrō'nalō daṇḍadharaścha rakṣaḥ
prāchētasō vāyu kubēra śarvāḥ ।
majjanma ṛkṣē mama rāśi saṃsthē
sūryōparāgaṃ śamayantu sarvē ॥
grahaṇa pīḍā parihāra ślōkāḥ
yō'sau vajradharō dēvaḥ ādityānāṃ prabhurmataḥ ।
sahasranayanaḥ śakraḥ grahapīḍāṃ vyapōhatu ॥ 1
mukhaṃ yaḥ sarvadēvānāṃ saptārchiramitadyutiḥ ।
chandrasūryōparāgōtthāṃ agniḥ pīḍāṃ vyapōhatu ॥ 2
yaḥ karmasākṣī lōkānāṃ yamō mahiṣavāhanaḥ ।
chandrasūryōparāgōtthāṃ grahapīḍāṃ vyapōhatu ॥ 3
rakṣō gaṇādhipaḥ sākṣāt pralayānalasannibhaḥ ।
ugraḥ karālō nirṛtiḥ grahapīḍāṃ vyapōhatu ॥ 4
nāgapāśadharō dēvaḥ sadā makaravāhanaḥ ।
varuṇō jalalōkēśō grahapīḍāṃ vyapōhatu ॥ 5
yaḥ prāṇarūpō lōkānāṃ vāyuḥ kṛṣṇamṛgapriyaḥ ।
chandrasūryōparāgōtthāṃ grahapīḍāṃ vyapōhatu ॥ 6
yō'sau nidhipatirdēvaḥ khaḍgaśūladharō varaḥ ।
chandrasūryōparāgōtthāṃ kaluṣaṃ mē vyapōhatu ॥ 7
yō'sau śūladharō rudraḥ śaṅkarō vṛṣavāhanaḥ ।
chandrasūryōparāgōtthāṃ dōṣaṃ nāśayatu drutam ॥ 8
ōṃ śāntiḥ śāntiḥ śāntiḥ ।