View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Divakara Panchakam

atulyavīryamugratējasaṃ suraṃ
sukāntimindriyapradaṃ sukāntidam ।
kṛpārasaikapūrṇamādirūpiṇaṃ
divākaraṃ sadā bhajē subhāsvaram ॥ 1 ॥

inaṃ mahīpatiṃ cha nityasaṃstutaṃ
kalāsuvarṇabhūṣaṇaṃ rathasthitam ।
achintyamātmarūpiṇaṃ grahāśrayaṃ
divākaraṃ sadā bhajē subhāsvaram ॥ 2 ॥

uṣōdayaṃ vasupradaṃ suvarchasaṃ
vidikprakāśakaṃ kaviṃ kṛpākaram ।
suśāntamūrtimūrdhvagaṃ jagajjvalaṃ
divākaraṃ sadā bhajē subhāsvaram ॥ 3 ॥

ṛṣiprapūjitaṃ varaṃ viyachcharaṃ
paraṃ prabhuṃ sarōruhasya vallabham ।
samastabhūmipaṃ cha tārakāpatiṃ
divākaraṃ sadā bhajē subhāsvaram ॥ 4 ॥

grahādhipaṃ guṇānvitaṃ cha nirjaraṃ
sukhapradaṃ śubhāśayaṃ bhayāpaham ।
hiraṇyagarbhamuttamaṃ cha bhāskaraṃ
divākaraṃ sadā bhajē subhāsvaram ॥ 5 ॥

iti śrī divākara pañchakam ।




Browse Related Categories: