ādityaḥ prathamaṃ nāmaṃ dvitīyaṃ tu divākaraḥ ।
tṛtīyaṃ bhāskaraḥ prōktaṃ chaturthaṃ tu prabhākaraḥ ॥ 1 ॥
pañchamaṃ tu sahasrāṃśuḥ ṣaṣṭhaṃ chaiva trilōchanaḥ ।
saptamaṃ haridaśvaścha aṣṭamaṃ tu vibhāvasuḥ ॥ 2 ॥
navamaṃ dinakṛt prōktaṃ daśamaṃ dvādaśātmakaḥ ।
ēkādaśaṃ trayīmūrtirdvādaśaṃ sūrya ēva cha ॥ 3 ॥
dvādaśādityanāmāni prātaḥ kālē paṭhēnnaraḥ ।
duḥsvapnō naśyatē tasya sarvaduḥkhaṃ cha naśyati ॥ 4 ॥
dadrukuṣṭhaharaṃ chaiva dāridryaṃ haratē dhruvam ।
sarvatīrthakaraṃ chaiva sarvakāmaphalapradam ॥ 5 ॥
yaḥ paṭhēt prātarutthāya bhaktyā stōtramidaṃ naraḥ ।
saukhyamāyustathārōgyaṃ labhatē mōkṣamēva cha ॥ 6 ॥
iti śrī āditya dvādaśanāma stōtram ।