View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Adiya (Surya) Dwadasha Nama Stotram

ādityaḥ prathamaṃ nāmaṃ dvitīyaṃ tu divākaraḥ ।
tṛtīyaṃ bhāskaraḥ prōktaṃ chaturthaṃ tu prabhākaraḥ ॥ 1 ॥

pañchamaṃ tu sahasrāṃśuḥ ṣaṣṭhaṃ chaiva trilōchanaḥ ।
saptamaṃ haridaśvaścha aṣṭamaṃ tu vibhāvasuḥ ॥ 2 ॥

navamaṃ dinakṛt prōktaṃ daśamaṃ dvādaśātmakaḥ ।
ēkādaśaṃ trayīmūrtirdvādaśaṃ sūrya ēva cha ॥ 3 ॥

dvādaśādityanāmāni prātaḥ kālē paṭhēnnaraḥ ।
duḥsvapnō naśyatē tasya sarvaduḥkhaṃ cha naśyati ॥ 4 ॥

dadrukuṣṭhaharaṃ chaiva dāridryaṃ haratē dhruvam ।
sarvatīrthakaraṃ chaiva sarvakāmaphalapradam ॥ 5 ॥

yaḥ paṭhēt prātarutthāya bhaktyā stōtramidaṃ naraḥ ।
saukhyamāyustathārōgyaṃ labhatē mōkṣamēva cha ॥ 6 ॥

iti śrī āditya dvādaśanāma stōtram ।




Browse Related Categories: