View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Santana Gopala Stotram

ōṃ gōpālāya vidmahē gōpījana vallabhāya dhīmahi ।
tannō gōpālaḥ prachōdayāt ॥

ōṃ śrīṃ hrīṃ klīṃ glauṃ dēvakī suta gōvinda vāsudēva jagatpatē
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥
bhūrbhuvassuvarōm । iti digvimōkaḥ ॥

śrīśaṃ kamalapatrākṣaṃ dēvakīnandanaṃ harim ।
sutasamprāptayē kṛṣṇaṃ namāmi madhusūdanam ॥ 1 ॥

namāmyahaṃ vāsudēvaṃ sutasamprāptayē harim ।
yaśōdāṅkagataṃ bālaṃ gōpālaṃ nandanandanam ॥ 2 ॥

asmākaṃ putralābhāya gōvindaṃ munivanditam ।
namāmyahaṃ vāsudēvaṃ dēvakīnandanaṃ sadā ॥ 3 ॥

gōpālaṃ ḍimbhakaṃ vandē kamalāpatimachyutam ।
putrasamprāptayē kṛṣṇaṃ namāmi yadupuṅgavam ॥ 4 ॥

putrakāmēṣṭi phaladaṃ kañjākṣaṃ kamalāpatim ।
dēvakīnandanaṃ vandē sutasamprāptayē tvaham (mama) ॥ 5 ॥

padmāpatē padmanētra padmanābha janārdana ।
dēhi mē tanayaṃ śrīśa vāsudēva jagatpatē ॥ 6 ॥

yaśōdāṅkagataṃ bālaṃ gōvindaṃ munivanditam ।
ananta (asmākaṃ) putralābhāya namāmi śrīśamachyutam ॥ 7 ॥

bhūtakṛt-bhūtabhṛdbhāvō bhutātmā bhūtabhāvanaḥ (śrīpatē dēvadēvēśa dīnārtirharaṇāchyuta) ।
gōvinda mē sutaṃ dēhi namāmi tvāṃ janārdana ॥ 8 ॥

bhaktakāmada gōvinda bhaktarakṣa śubhaprada ।
dēhi mē tanayaṃ kṛṣṇa rukmiṇīvallabha prabhō ॥ 9 ॥

rukmiṇīnātha sarvēśa dēhi mē tanayaṃ sadā ।
bhaktamandāra padmākṣa tvāmahaṃ śaraṇaṃ gataḥ ॥ 10 ॥

dēvakīsuta gōvinda vāsudēva jagatpatē ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 11 ॥

vāsudēva jagadvandya śrīpatē puruṣōttama ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 12 ॥

kañjākṣa kamalānātha parakāruṇikōttama ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 13 ॥

lakṣmīpatē padmanābha mukunda munivandita ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 14 ॥

kāryakāraṇarūpāya vāsudēvāya tē sadā ।
namāmi putralābhārthaṃ sukhadāya budhāya tē ॥ 15 ॥

rājīvanētra śrīrāma rāvaṇārē harē kavē ।
tubhyaṃ namāmi dēvēśa tanayaṃ dēhi mē harē ॥ 16 ॥

ananta (asmākaṃ) putralābhāya bhajāmi tvāṃ jagatpatē ।
dēhi mē tanayaṃ kṛṣṇa vāsudēva ramāpatē ॥ 17 ॥

śrīmāninī mānahāri (śrīmāninī mānachōra) gōpīvastrāpahāraka ।
dēhi mē tanayaṃ kṛṣṇa vāsudēva jagatpatē ॥ 18 ॥

asmākaṃ putrasamprāptiṃ kuruṣva yadunandana ।
ramāpatē vāsudēva mukunda munivandita ॥ 19 ॥

vāsudēva sutaṃ dēhi tanayaṃ dēhi mādhava ।
putraṃ mē dēhi śrīkṛṣṇa vatsaṃ dēhi mahāprabhō ॥ 20 ॥

ḍimbhakaṃ dēhi śrīkṛṣṇa ātmajaṃ dēhi rāghava ।
bhaktamandāra mē dēhi tanayaṃ nandanandana ॥ 21 ॥

nandanaṃ dēhi mē kṛṣṇa vāsudēva jagatpatē ।
kamalānātha gōvinda mukunda munivandita ॥ 22 ॥

anyathā śaraṇaṃ nāsti tvamēva śaraṇaṃ mama ।
sutaṃ dēhi śriyaṃ dēhi śriyaṃ putraṃ pradēhi mē ॥ 23 ॥

yaśōdāstanyapānajñaṃ pibantaṃ yadunandanam ।
vandē'haṃ putralābhārthaṃ kapilākṣaṃ hariṃ sadā ॥ 24 ॥

nandanandana dēvēśa nandanaṃ dēhi mē prabhō ।
ramāpatē vāsudēva śriyaṃ putraṃ jagatpatē ॥ 25 ॥

putraṃ śriyaṃ śriyaṃ putraṃ putraṃ mē dēhi mādhava ।
asmākaṃ dīnavākyaṃ cha (dīnavākyasya) avadhāraya śrīpatē ॥ 26 ॥

gōpāla ḍimbha gōvinda vāsudēva ramāpatē ।
asmākaṃ ḍimbhakaṃ dēhi śriyaṃ dēhi jagatpatē ॥ 27 ॥

madvāñChitaphalaṃ dēhi dēvakīnandanāchyuta ।
mānda (mama) putrārthitaṃ dhanyaṃ kuruṣva yadunandana ॥ 28 ॥

yāchē'haṃ tvāṃ śriyaṃ putraṃ dēhi mē putrasampadam ।
bhaktachintāmaṇē rāma kalpavṛkṣa mahāprabhō ॥ 29 ॥

ātmajaṃ nandanaṃ putraṃ kumāraṃ ḍimbhakaṃ sutam ।
arbhakaṃ tanayaṃ dēhi sadā mē raghunandana ॥ 30 ॥

vandē santānagōpālaṃ mādhavaṃ bhaktakāmadam ।
asmākaṃ putrasamprāptyai sadā gōvindamachyutam ॥ 31 ॥

ōṅkārayuktaṃ gōpālaṃ śrīyuktaṃ yadunandanam ।
klīṃyuktaṃ dēvakīputraṃ namāmi yadunāyakam ॥ 32 ॥

vāsudēva mukundēśa gōvinda mādhavāchyuta ।
dēhi mē tanayaṃ kṛṣṇa ramānātha mahāprabhō ॥ 33 ॥

rājīvanētra gōvinda kapilākṣa harē prabhō ।
samasta kāmyavarada dēhi mē tanayaṃ sadā ॥ 34 ॥

padmanābha śyāmapadma bṛndarūpa jagadpatē (abjapadmanibha padmavṛndarūpa jagatpatē) ।
satputraṃ (varasatputraṃ) dēhi mē dēva ramānāyaka (rūpanāyaka) mādhava ॥ 35 ॥

nandapāla dharāpāla gōvinda yadunandana ।
dēhi mē tanayaṃ kṛṣṇa rukmiṇīvallabha prabhō ॥ 36 ॥

dāsamandāra gōvinda mukunda mādhavāchyuta ।
gōpāla puṇḍarīkākṣa dēhi mē tanayaṃ śriyam ॥ 37 ॥

yadunāyaka padmēśa nandagōpavadhūsuta ।
dēhi mē tanayaṃ kṛṣṇa śrīrādha (śrīdhara) prāṇanāyaka ॥ 38 ॥

asmākaṃ vāñChitaṃ dēhi dēhi putraṃ ramāpatē ।
stuvadām (bhagavan) kṛṣṇa sarvēśa vāsudēva jagatpatē ॥ 39 ॥

ramāhṛdayasambhāra satyabhāmāmanaḥpriya ।
dēhi mē tanayaṃ kṛṣṇa rukmiṇīvallabha prabhō ॥ 40 ॥

chandrasūryākṣa gōvinda puṇḍarīkākṣa mādhava ।
asmākaṃ bhāgyasatputraṃ dēhi dēva jagatpatē ॥ 41 ॥

kāruṇyarūpa padmākṣa padmanābha-samarchita ।
dēhi mē tanayaṃ kṛṣṇa dēvakīnandanandana ॥ 42 ॥

dēvakīsuta śrīnātha vāsudēva jagatpatē ।
samastakāmaphalada dēhi mē tanayaṃ sadā ॥ 43 ॥

bhaktamandāra gambhīra śaṅkarāchyuta mādhava ।
dēhi mē tanayaṃ gōpa-bālavatsala ramāpatē (śrīpatē) ॥ 44 ॥

śrīpatē vāsudēvēśa dēvakīpriyanandana ।
bhaktamandāra mē dēhi tanayaṃ jagatāṃ prabhō ॥ 45 ॥

jagannātha ramānātha bhūminātha dayānidhē ।
vāsudēvēśa sarvēśa dēhi mē tanayaṃ prabhō ॥ 46 ॥

śrīnātha kamalapatrākṣa vāsudēva jagatpatē ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 47 ॥

dāsamandāra gōvinda bhaktachintāmaṇē prabhō ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 48 ॥

gōvinda puṇḍarīkākṣa ramānātha mahāprabhō ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 49 ॥

śrīnātha kamalapatrākṣa gōvinda madhusūdana ।
satputraphala (matputraphala)-siddhyarthaṃ bhajāmi tvāṃ janārdana ॥ 50 ॥

stanyaṃ pibantaṃ jananīmukhāmbujaṃ
vilōkya mandasmitamujjvalāṅgam ।
spṛśantamanyastanamaṅgulībhiḥ
vandē yaśōdāṅkagataṃ mukundam ॥ 51 ॥

yāchē'haṃ putrasantānaṃ bhavantaṃ padmalōchana ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 52 ॥

asmākaṃ putrasampattē-śchintayāmi jagatpatē ।
śīghraṃ mē dēhi dātavyaṃ bhavatā munivandita ॥ 53 ॥

vāsudēva jagannātha śrīpatē puruṣōttama ।
kuru māṃ putradattaṃ cha kṛṣṇa dēvēndrapūjitaḥ ॥ 54 ॥

kuru māṃ putradattaṃ cha yaśōdāpriyanandana ।
mahyaṃ cha putrasantānaṃ dātavyaṃ bhavatā harē ॥ 55 ॥

vāsudēva jagannātha gōvinda dēvakīsuta ।
dēhi mē tanayaṃ rāma kausalyāpriyanandana ॥ 56 ॥

padmapatrākṣa gōvinda viṣṇō vāmana mādhava ।
dēhi mē tanayaṃ sītā-prāṇanāyaka rāghava ॥ 57 ॥

kañjākṣa kṛṣṇa dēvēndra-maṇḍita munivandita ।
lakṣmaṇāgraja śrīrāma dēhi mē tanayaṃ sadā ॥ 58 ॥

dēhi mē tanayaṃ rāma daśarathapriyanandana ।
sītānāyaka kañjākṣa muchukundavaraprada ॥ 59 ॥

vibhīṣaṇāya yā laṅkā bhavatā vaḻīyatā prabhō (vibhīṣaṇasyayā laṅkā pradattā bhavatā purā) ।
asmākaṃ tatprakārēṇa tanayaṃ dēhi mādhava ॥ 60 ॥

bhavadīyapadāmbhōjē chintayāmi nirantaram ।
dēhi mē tanayaṃ sītā-prāṇavallabha rāghava ॥ 61 ॥

rāma matkāmyavarada putrōtpattiphalaprada ।
dēhi mē tanayaṃ śrīśa kamalāsanavandita ॥ 62 ॥

rāma rāghava sītēśa lakṣmaṇānuja dēhi mē ।
bhāgyavatputrasantānaṃ daśarathātmaja śrīpatē ॥ 63 ॥

dēvakīgarbhasañjāta yaśōdāpriyanandana ।
dēhi mē tanayaṃ rāma kṛṣṇa gōpāla mādhava ॥ 64 ॥

kṛṣṇa mādhava gōvinda vāmanāchyuta śaṅkara ।
dēhi mē tanayaṃ śrīśa gōpabālakanāyaka ॥ 65 ॥

gōpabāla mahādhanya gōvindāchyuta mādhava ।
dēhi mē tanayaṃ kṛṣṇa vāsudēva jagatpatē ॥ 66 ॥

diśatu diśatu putraṃ dēvakīnandanō'yaṃ
diśatu diśatu śīghraṃ bhāgyavatputralābham ।
diśatu diśatu śrīśō rāghavō rāmachandrō
diśatu diśatu putraṃ vaṃśavistārahētōḥ ॥ 67 ॥

dadātu māṃ vāsudēvōhī (dīyatāṃ vāsudēvēna) tanayōmatpriyaḥ sutam (sutaḥ) ।
kumārō nandanaḥ sītā-nāyako-viśadā mama (nāyakēna sadā mama) ॥ 68 ॥

rāma rāghava gōvinda dēvakīsuta mādhava ।
dēhi mē tanayaṃ śrīśa gōpabālakanāyaka ॥ 69 ॥

vaṃśavistārakaṃ putraṃ dēhi mē madhusūdana ।
sutaṃ dēhi sutaṃ dēhi tvāmahaṃ śaraṇaṃ gataḥ ॥ 70 ॥

mamābhīṣṭasutaṃ dēhi kaṃsārē mādhavāchyuta ।
sutaṃ dēhi sutaṃ dēhi tvāmahaṃ śaraṇaṃ gataḥ ॥ 71 ॥

chandrārka-kalpaparyantaṃ tanayaṃ dēhi mādhava ।
sutaṃ dēhi sutaṃ dēhi tvāmahaṃ śaraṇaṃ gataḥ ॥ 72 ॥

vidyāvantaṃ buddhimantaṃ śrīmantaṃ tanayaṃ sadā ।
dēhi mē tanayaṃ kṛṣṇa dēvakīnandanaṃ sadā (dēvakīnandana prabhō) ॥ 73 ॥

namāmi tvāṃ padmanētra sutalābhāya kāmadam ।
mukundaṃ puṇḍarīkākṣaṃ gōvindaṃ madhusūdanam ॥ 74 ॥

bhagavan kṛṣṇa gōvinda sarvakāmaphalaprada ।
dēhi mē tanayaṃ svāmin tvāmahaṃ śaraṇaṃ gataḥ ॥ 75 ॥

svāmin tvaṃ bhagavan rāma kṛṣṇa mādhava kāmada ।
dēhi mē tanayaṃ nityaṃ tvāmahaṃ śaraṇaṃ gataḥ ॥ 76 ॥

tanayaṃ dēhi gōvinda kañjākṣa kamalāpatē ।
sutaṃ dēhi sutaṃ dēhi tvāmahaṃ śaraṇaṃ gataḥ ॥ 77 ॥

padmāpatē padmanētra padmajanaka mādhava (pradyumnajanaka prabhō) ।
sutaṃ dēhi sutaṃ dēhi tvāmahaṃ śaraṇaṃ gataḥ ॥ 78 ॥

śaṅkhachakragadākhaḍga śārṅgapāṇē ramāpatē ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 79 ॥

nārāyaṇa ramānātha rājīvapatralōchana ।
sutaṃ mē dēhi dēvēśa padmapadmānuvandita ॥ 80 ॥

rāma mādhava gōvinda dēvakīvaranandana ।
rukmiṇīnātha sarvēśa nāradādisurārchita ॥ 81 ॥

dēvakīsuta gōvinda vāsudēva jagatpatē ।
dēhi mē tanayaṃ śrīśa gōpabālakanāyaka ॥ 82 ॥

munivandita gōvinda rukmiṇīvallabha prabhō ।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ) ॥ 83 ॥

gōpikā lūnapuṣpaṇāṃ makaranda rathapriya (gōpikārjitapaṅkējamarandāsaktamānasa)।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ )॥ 84 ॥

rramā hṛdaya rājīva lōlamādhava kāmada । (ramāhṛdaya paṅkējalōla mādhava kāmada)
mamābhīṣṭasutaṃ dēhi tvāmahaṃ śaraṇaṃ gataḥ ॥ 85 ॥

vāsudēva ramānātha dāsānāṃ maṅgalaprada ।
dēhi mē tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gataḥ ॥ 86 ॥

kalyāṇaprada gōvinda murārē munivandita ।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ) ॥ 87 ॥

putraprada mukundēśa rukmiṇīvallabha prabhō ।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ) ॥ 88 ॥

puṇḍarīkākṣa gōvinda vāsudēva jagatpatē ।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ) ॥ 89 ॥

dayānidhē vāsudēva mukunda munivandita ।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ) ॥ 90 ॥

putrasampatpradātāraṃ gōvindaṃ dēvapūjitam ।
vandāmahē sadā kṛṣṇaṃ putralābhapradāyinam ॥ 91 ॥

kāruṇyanidhayē gōpīvallabhāya murārayē ।
namastē putralābhārthaṃ dēhi mē tanayaṃ vibhō ॥ 92 ॥

namastasmai ramēśāya rukmiṇīvallabhāya tē ।
dēhi mē tanayaṃ śrīśa gōpabālakanāyaka ॥ 93 ॥

namastē vāsudēvāya nityaśrīkāmukāya cha ।
putradāya cha sarpēndra....śāyinē raṅgaśāyinē ॥ 94 ॥

raṅgaśāyin ramānātha maṅgalaprada mādhava ।
dēhi mē tanayaṃ śrīśa gōpabālakanāyaka ॥ 95 ॥

dāsasya mē sutaṃ dēhi dīnamandāra rāghava ।
sutaṃ dēhi sutaṃ dēhi putraṃ dēhi ramāpatē ॥ 96 ॥

yaśōdātanayābhīṣṭa putradānarataḥ sadā ।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ) ॥ 97 ॥

madiṣṭadēva gōvinda vāsudēva janārdana ।
dēhi mē tanayaṃ śrīśa (kṛṣṇa) gōpabālakanāyaka (tvāmahaṃ śaraṇaṃ gataḥ) ॥ 98 ॥

nītimān dhanavān putrō vidyāvāṃścha prajāpatē ।
bhagavaṃstvatkṛpāyāścha vāsudēvēndrapūjita ॥ 99 ॥

yaḥ paṭhēt putraśatakaṃ sō'pi satputravān bhavēt ।
śrīvāsudēvakathitaṃ stōtraratnaṃ sukhāya cha ॥ 100 ॥

japakālē paṭhēnnityaṃ putralābhaṃ dhanaṃ śriyam ।
aiśvaryaṃ rājasammānaṃ sadyō yāti na saṃśayaḥ ॥ 101 ॥




Browse Related Categories: