rāgaṃ: husēni
tāḻaṃ: ādi
pallavi
ālōkayē śrī bāla kṛṣṇaṃ
sakhi ānanda sundara tāṇḍava kṛṣṇam ॥ālōkayē॥
charaṇaṃ 1
charaṇa nikvaṇita nūpura kṛṣṇaṃ
kara saṅgata kanaka kaṅkaṇa kṛṣṇam ॥ālōkayē॥
kiṅkiṇī jāla ghaṇa ghaṇita kṛṣṇaṃ
lōka śaṅkita tārāvaḻi mauktika kṛṣṇam ॥ālōkayē॥
charaṇaṃ 2
sundara nāsā mauktika śōbhita kṛṣṇaṃ
nanda nandanaṃ akhaṇḍa vibhūti kṛṣṇaṃ
kaṇṭhōpa kaṇṭha śōbhi kaustubha kṛṣṇaṃ
kali kalmaṣa timira bhāskara kṛṣṇaṃ
navanīta khaṇṭha dadhi chōra kṛṣṇaṃ
bhakta bhava pāśa bandha mōchana kṛṣṇam ॥ālōkayē॥
nīla mēgha śyāma sundara kṛṣṇaṃ
nitya nirmalānanda bōdha lakṣaṇa kṛṣṇaṃ
vaṃśī nāda vinōda sundara kṛṣṇaṃ
paramahaṃsa kula śaṃsita charita kṛṣṇam ॥ālōkayē॥
charaṇaṃ 3
gōvatsa bṛnda pālaka kṛṣṇaṃ
kṛta gōpikā chāla khēlana kṛṣṇaṃ
nanda sunandādi vandita kṛṣṇaṃ
śrī nārāyaṇa tīrtha varada kṛṣṇam ॥ālōkayē॥