View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Alokaye Sri Balakrishnam

rāgaṃ: husēni
tāḻaṃ: ādi

pallavi
ālōkayē śrī bāla kṛṣṇaṃ
sakhi ānanda sundara tāṇḍava kṛṣṇam ॥ālōkayē॥

charaṇaṃ 1
charaṇa nikvaṇita nūpura kṛṣṇaṃ
kara saṅgata kanaka kaṅkaṇa kṛṣṇam ॥ālōkayē॥

kiṅkiṇī jāla ghaṇa ghaṇita kṛṣṇaṃ
lōka śaṅkita tārāvaḻi mauktika kṛṣṇam ॥ālōkayē॥

charaṇaṃ 2
sundara nāsā mauktika śōbhita kṛṣṇaṃ
nanda nandanaṃ akhaṇḍa vibhūti kṛṣṇaṃ

kaṇṭhōpa kaṇṭha śōbhi kaustubha kṛṣṇaṃ
kali kalmaṣa timira bhāskara kṛṣṇaṃ

navanīta khaṇṭha dadhi chōra kṛṣṇaṃ
bhakta bhava pāśa bandha mōchana kṛṣṇam ॥ālōkayē॥

nīla mēgha śyāma sundara kṛṣṇaṃ
nitya nirmalānanda bōdha lakṣaṇa kṛṣṇaṃ

vaṃśī nāda vinōda sundara kṛṣṇaṃ
paramahaṃsa kula śaṃsita charita kṛṣṇam ॥ālōkayē॥

charaṇaṃ 3
gōvatsa bṛnda pālaka kṛṣṇaṃ
kṛta gōpikā chāla khēlana kṛṣṇaṃ

nanda sunandādi vandita kṛṣṇaṃ
śrī nārāyaṇa tīrtha varada kṛṣṇam ॥ālōkayē॥




Browse Related Categories: