View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narayaniyam Dashaka 39

bhavantamayamudvahan yadukulōdvahō nissaran
dadarśa gaganōchchalajjalabharāṃ kalindātmajām ।
ahō salilasañchayaḥ sa punaraindrajālōditō
jalaugha iva tatkṣaṇāt prapadamēyatāmāyayau ॥1॥

prasuptapaśupālikāṃ nibhṛtamārudadbālikā-
mapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan ।
bhavantamayamarpayan prasavatalpakē tatpadā-
dvahan kapaṭakanyakāṃ svapuramāgatō vēgataḥ ॥2॥

tatastvadanujāravakṣapitanidravēgadravad-
bhaṭōtkaranivēditaprasavavārtayaivārtimān ।
vimuktachikurōtkarastvaritamāpatan bhōjarā-
ḍatuṣṭa iva dṛṣṭavān bhaginikākarē kanyakām ॥3॥

dhruvaṃ kapaṭaśālinō madhuharasya māyā bhavē-
dasāviti kiśōrikāṃ bhaginikākarāliṅgitām ।
dvipō nalinikāntarādiva mṛṇālikāmākṣipa-
nnayaṃ tvadanujāmajāmupalapaṭṭakē piṣṭavān ॥4॥

tataḥ bhavadupāsakō jhaṭiti mṛtyupāśādiva
pramuchya tarasaiva sā samadhirūḍharūpāntarā ।
adhastalamajagmuṣī vikasadaṣṭabāhusphura-
nmahāyudhamahō gatā kila vihāyasā didyutē ॥5॥

nṛśaṃsatara kaṃsa tē kimu mayā viniṣpiṣṭayā
babhūva bhavadantakaḥ kvachana chintyatāṃ tē hitam ।
iti tvadanujā vibhō khalamudīrya taṃ jagmuṣī
marudgaṇapaṇāyitā bhuvi cha mandirāṇyēyuṣī ॥6॥

pragē punaragātmajāvachanamīritā bhūbhujā
pralambabakapūtanāpramukhadānavā māninaḥ ।
bhavannidhanakāmyayā jagati babhramurnirbhayāḥ
kumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ ॥7॥

tataḥ paśupamandirē tvayi mukunda nandapriyā-
prasūtiśayanēśayē rudati kiñchidañchatpadē ।
vibudhya vanitājanaistanayasambhavē ghōṣitē
mudā kimu vadāmyahō sakalamākulaṃ gōkulam ॥8॥

ahō khalu yaśōdayā navakalāyachētōharaṃ
bhavantamalamantikē prathamamāpibantyā dṛśā ।
punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudā
manōharatanuspṛśā jagati puṇyavantō jitāḥ ॥9॥

bhavatkuśalakāmyayā sa khalu nandagōpastadā
pramōdabharasaṅkulō dvijakulāya kinnādadāt ।
tathaiva paśupālakāḥ kimu na maṅgalaṃ tēnirē
jagattritayamaṅgala tvamiha pāhi māmāmayāt ॥10॥




Browse Related Categories: