View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Murari Pancha Ratna Stotram

yatsēvanēna pitṛmātṛsahōdarāṇāṃ
chittaṃ na mōhamahimā malinaṃ karōti ।
itthaṃ samīkṣya tava bhaktajanānmurārē
mūkō'smi tē'ṅghrikamalaṃ tadatīva dhanyam ॥ 1 ॥

yē yē vilagnamanasaḥ sukhamāptukāmāḥ
tē tē bhavanti jagadudbhavamōhaśūnyāḥ ।
dṛṣṭvā vinaṣṭadhanadhānyagṛhānmurārē
mūkō'smi tē'ṅghrikamalaṃ tadatīva dhanyam ॥ 2 ॥

vastrāṇi digvalayamāvasatiḥ śmaśānē
pātraṃ kapālamapi muṇḍavibhūṣaṇāni ।
rudrē prasādamachalaṃ tava vīkṣya śaurē
mūkō'smi tē'ṅghrikamalaṃ tadatīva dhanyam ॥ 3 ॥

yatkīrtigāyanaparasya vidhātṛsūnōḥ
kaupīnamaiṇamajinaṃ vipulāṃ vibhūtim ।
svasyārtha digbhramaṇamīkṣya tu sārvakālaṃ
mūkō'smi tē'ṅghrikamalaṃ tadatīva dhanyam ॥ 4 ॥

yadvīkṣaṇē dhṛtadhiyāmaśanaṃ phalādi
vāsō'pi nirjinavanē girikandarāsu ।
vāsāṃsi valkalamayāni vilōkya chaivaṃ
mūkō'smi tē'ṅghrikamalaṃ tadatīva dhanyam ॥ 5 ॥

stōtraṃ pādāmbujasyaitachChrīśasya vijitēndriyaḥ ।
paṭhitvā tatpadaṃ yāti ślōkārthajñastu yō naraḥ ॥ 6 ॥

iti murāri pañcharatnam ।




Browse Related Categories: