View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhishma Kruta Sri Krishna Stuti

bhīṣma uvācha ।
iti matirupakalpitā vitṛṣṇā
bhagavati sātvatapuṅgavē vibhūmni ।
svasukhamupagatē kvachidvihartuṃ
prakṛtimupēyuṣi yadbhavapravāhaḥ ॥ 1 ॥

tribhuvanakamanaṃ tamālavarṇaṃ
ravikaragauravarāmbaraṃ dadhānē ।
vapuralakakulāvṛtānanābjaṃ
vijayasakhē ratirastu mē'navadyā ॥ 2 ॥

yudhi turagarajōvidhūmraviṣvak
kachalulitaśramavāryalaṅkṛtāsyē ।
mama niśitaśarairvibhidyamāna
tvachi vilasatkavachē'stu kṛṣṇa ātmā ॥ 3 ॥

sapadi sakhivachō niśamya madhyē
nijaparayōrbalayō rathaṃ nivēśya ।
sthitavati parasainikāyurakṣṇā
hṛtavati pārthasakhē ratirmamāstu ॥ 4 ॥

vyavahita pṛthanāmukhaṃ nirīkṣya
svajanavadhādvimukhasya dōṣabuddhyā ।
kumatimaharadātmavidyayā ya-
-ścharaṇaratiḥ paramasya tasya mē'stu ॥ 5 ॥

svanigamamapahāya matpratijñāṃ
ṛtamadhikartumavaplutō rathasthaḥ ।
dhṛtarathacharaṇō'bhyayāchchaladguḥ
haririva hantumibhaṃ gatōttarīyaḥ ॥ 6 ॥

śitaviśikhahatō viśīrṇadaṃśaḥ
kṣatajaparipluta ātatāyinō mē ।
prasabhamabhisasāra madvadhārthaṃ
sa bhavatu mē bhagavān gatirmukundaḥ ॥ 7 ॥

vijayarathakuṭumba āttatōtrē
dhṛtahayaraśmini tachChriyēkṣaṇīyē ।
bhagavati ratirastu mē mumūrṣōḥ
yamiha nirīkṣya hatāḥ gatāḥ sarūpam ॥ 8 ॥

lalita gati vilāsa valguhāsa
praṇaya nirīkṣaṇa kalpitōrumānāḥ ।
kṛtamanukṛtavatya unmadāndhāḥ
prakṛtimagan kila yasya gōpavadhvaḥ ॥ 9 ॥

munigaṇanṛpavaryasaṅkulē'ntaḥ
sadasi yudhiṣṭhirarājasūya ēṣām ।
arhaṇamupapēda īkṣaṇīyō
mama dṛśigōchara ēṣa āvirātmā ॥ 10 ॥

tamimamahamajaṃ śarīrabhājāṃ
hṛdi hṛdi dhiṣṭitamātmakalpitānām ।
pratidṛśamiva naikadhā'rkamēkaṃ
samadhigatō'smi vidhūtabhēdamōhaḥ ॥ 11 ॥

iti śrīmadbhāgavatē mahāpurāṇē prathamaskandhē navamō'dhyāyē bhīṣmakṛta bhagavat stutiḥ ।




Browse Related Categories: