View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narayaniyam Dashaka 66

upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām ।
abhivāñChitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva ॥1॥

gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam ।
dharmyaṃ khalu tē vachanaṃ karma tu nō nirmalasya viśvāsyam ॥2॥

ākarṇya tē pratīpāṃ vāṇīmēṇīdṛśaḥ paraṃ dīnāḥ ।
mā mā karuṇāsindhō parityajētyatichiraṃ vilēpustāḥ ॥3॥

tāsāṃ ruditairlapitaiḥ karuṇākulamānasō murārē tvam ।
tābhissamaṃ pravṛttō yamunāpulinēṣu kāmamabhirantum ॥4॥

chandrakarasyandalasatsundarayamunātaṭāntavīthīṣu ।
gōpījanōttarīyairāpāditasaṃstarō nyaṣīdastvam ॥5॥

sumadhuranarmālapanaiḥ karasaṅgrahaṇaiścha chumbanōllāsaiḥ ।
gāḍhāliṅganasaṅgaistvamaṅganālōkamākulīchakṛṣē ॥6॥

vāsōharaṇadinē yadvāsōharaṇaṃ pratiśrutaṃ tāsām ।
tadapi vibhō rasavivaśasvāntānāṃ kānta subhruvāmadadhāḥ ॥7॥

kandalitagharmalēśaṃ kundamṛdusmēravaktrapāthōjam ।
nandasuta tvāṃ trijagatsundaramupagūhya nanditā bālāḥ ॥8॥

virahēṣvaṅgāramayaḥ śṛṅgāramayaścha saṅgamē hi tvam nitarāmaṅgāramayastatra punassaṅgamē'pi chitramidam ॥9॥

rādhātuṅgapayōdharasādhuparīrambhalōlupātmānam ।
ārādhayē bhavantaṃ pavanapurādhīśa śamaya sakalagadān ॥10॥




Browse Related Categories: