View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narayaniyam Dashaka 49

bhavatprabhāvāvidurā hi gōpāstaruprapātādikamatra gōṣṭhē ।
ahētumutpātagaṇaṃ viśaṅkya prayātumanyatra manō vitēnuḥ ॥1॥

tatrōpanandābhidhagōpavaryō jagau bhavatprēraṇayaiva nūnam ।
itaḥ pratīchyāṃ vipinaṃ manōjñaṃ vṛndāvanaṃ nāma virājatīti ॥2॥

bṛhadvanaṃ tat khalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇēna ।
tvadanvitatvajjananīniviṣṭagariṣṭhayānānugatā vichēluḥ ॥3॥

anōmanōjñadhvanidhēnupālīkhurapraṇādāntaratō vadhūbhiḥ ।
bhavadvinōdālapitākṣarāṇi prapīya nājñāyata mārgadairghyam ॥4॥

nirīkṣya vṛndāvanamīśa nandatprasūnakundapramukhadrumaugham ।
amōdathāḥ śādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśōbham ॥5॥

navākanirvyūḍhanivāsabhēdēṣvaśēṣagōpēṣu sukhāsitēṣu ।
vanaśriyaṃ gōpakiśōrapālīvimiśritaḥ paryagalōkathāstvam ॥6॥

arālamārgāgatanirmalāpāṃ marālakūjākṛtanarmalāpām ।
nirantarasmērasarōjavaktrāṃ kalindakanyāṃ samalōkayastvam ॥7॥

mayūrakēkāśatalōbhanīyaṃ mayūkhamālāśabalaṃ maṇīnām ।
viriñchalōkaspṛśamuchchaśṛṅgairgiriṃ cha gōvardhanamaikṣathāstvam ॥8॥

samaṃ tatō gōpakumārakaistvaṃ samantatō yatra vanāntamāgāḥ ।
tatastatastāṃ kuṭilāmapaśyaḥ kalindajāṃ rāgavatīmivaikām ॥9॥

tathāvidhē'smin vipinē paśavyē samutsukō vatsagaṇaprachārē ।
charan sarāmō'tha kumārakaistvaṃ samīragēhādhipa pāhi rōgāt ॥10॥




Browse Related Categories: