View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narayaniyam Dashaka 99

viṣṇōrvīryāṇi kō vā kathayatu dharaṇēḥ kaścha rēṇūnmimītē
yasyaivāṅghritrayēṇa trijagadabhimitaṃ mōdatē pūrṇasampat
yōsau viśvāni dhattē priyamiha paramaṃ dhāma tasyābhiyāyāṃ
tvadbhaktā yatra mādyantyamṛtarasamarandasya yatra pravāhaḥ ॥1॥

ādyāyāśēṣakartrē pratinimiṣanavīnāya bhartrē vibhūtē-
rbhaktātmā viṣṇavē yaḥ pradiśati havirādīni yajñārchanādau ।
kṛṣṇādyaṃ janma yō vā mahadiha mahatō varṇayētsō'yamēva
prītaḥ pūrṇō yaśōbhistvaritamabhisarēt prāpyamantē padaṃ tē ॥2॥

hē stōtāraḥ kavīndrāstamiha khalu yathā chētayadhvē tathaiva
vyaktaṃ vēdasya sāraṃ praṇuvata jananōpāttalīlākathābhiḥ ।
jānantaśchāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṃ
hē viṣṇō kīrtanādyaistava khalu mahatastattvabōdhaṃ bhajēyam ॥3॥

viṣṇōḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnād
yānīndrasyaiṣa bhṛtyaḥ priyasakha iva cha vyātanōt kṣēmakārī ।
vīkṣantē yōgasiddhāḥ parapadamaniśaṃ yasya samyakprakāśaṃ
viprēndrā jāgarūkāḥ kṛtabahunutayō yachcha nirbhāsayantē ॥4॥

nō jātō jāyamānō'pi cha samadhigatastvanmahimnō'vasānaṃ
dēva śrēyāṃsi vidvān pratimuhurapi tē nāma śaṃsāmi viṣṇō ।
taṃ tvāṃ saṃstaumi nānāvidhanutivachanairasya lōkatrayasyā-
pyūrdhvaṃ vibhrājamānē virachitavasatiṃ tatra vaikuṇṭhalōkē ॥5॥

āpaḥ sṛṣṭyādijanyāḥ prathamamayi vibhō garbhadēśē dadhustvāṃ
yatra tvayyēva jīvā jalaśayana harē saṅgatā aikyamāpan ।
tasyājasya prabhō tē vinihitamabhavat padmamēkaṃ hi nābhau
dikpatraṃ yat kilāhuḥ kanakadharaṇibhṛt karṇikaṃ lōkarūpam ॥6॥

hē lōkā viṣṇurētadbhuvanamajanayattanna jānītha yūyaṃ
yuṣmākaṃ hyantarasthaṃ kimapi tadaparaṃ vidyatē viṣṇurūpam ।
nīhāraprakhyamāyāparivṛtamanasō mōhitā nāmarūpaiḥ
prāṇaprītyēkatṛptāścharatha makhaparā hanta nēchChā mukundē ॥7॥

mūrdhnāmakṣṇāṃ padānāṃ vahasi khalu sahasrāṇi sampūrya viśvaṃ
tatprōtkramyāpi tiṣṭhan parimitavivarē bhāsi chittāntarē'pi ।
bhūtaṃ bhavyaṃ cha sarvaṃ parapuruṣa bhavān kiñcha dēhēndriyādi-
ṣvāviṣṭō'pyudgatatvādamṛtasukharasaṃ chānubhuṅkṣē tvamēva ॥8॥

yattu trailōkyarūpaṃ dadhadapi cha tatō nirgatō'nantaśuddha-
jñānātmā vartasē tvaṃ tava khalu mahimā sō'pi tāvān kimanyat ।
stōkastē bhāga ēvākhilabhuvanatayā dṛśyatē tryaṃśakalpaṃ
bhūyiṣṭhaṃ sāndramōdātmakamupari tatō bhāti tasmai namastē ॥9॥

avyaktaṃ tē svarūpaṃ duradhigamatamaṃ tattu śuddhaikasattvaṃ
vyaktaṃ chāpyētadēva sphuṭamamṛtarasāmbhōdhikallōlatulyam ।
sarvōtkṛṣṭāmabhīṣṭāṃ tadiha guṇarasēnaiva chittaṃ harantīṃ
mūrtiṃ tē saṃśrayē'haṃ pavanapurapatē pāhi māṃ kṛṣṇa rōgāt ॥10॥




Browse Related Categories: